Occurrences

Mahābhārata
Manusmṛti
Bodhicaryāvatāra
Kātyāyanasmṛti
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇusmṛti
Yājñavalkyasmṛti
Nāṭyaśāstravivṛti
Āyurvedadīpikā

Mahābhārata
MBh, 12, 227, 10.2 jñānāgamena karmāṇi kurvan karmasu sidhyati //
MBh, 12, 318, 26.2 āgamena sahānyeṣāṃ vināśa upapadyate //
MBh, 12, 321, 6.1 ṛte devaprasādād vā rājañ jñānāgamena vā /
MBh, 14, 94, 15.1 āgamenaiva te yajñaṃ kurvantu yadi hecchasi /
Manusmṛti
ManuS, 8, 252.2 pūrvabhuktyā ca satatam udakasyāgamena ca //
Bodhicaryāvatāra
BoCA, 6, 9.1 atyaniṣṭāgamenāpi na kṣobhyā muditā mayā /
Kātyāyanasmṛti
KātySmṛ, 1, 319.1 sāgamena tu bhuktena samyagbhuktaṃ yadā tu yat /
Matsyapurāṇa
MPur, 143, 13.3 āgamena bhavāndharmaṃ prakarotu yadīcchati //
Suśrutasaṃhitā
Su, Sū., 40, 19.2 āgamenopayojyāni bheṣajāni vicakṣaṇaiḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 4.2, 4.15 tatra kiṃcit pratyakṣeṇa sādhyaṃ kiṃcid anumānena kiṃcid āgameneti trividhaṃ pramāṇam uktam /
Viṣṇusmṛti
ViSmṛ, 5, 185.1 sāgamena tu bhogena bhuktaṃ samyag yadā tu yat /
Yājñavalkyasmṛti
YāSmṛ, 2, 29.2 na tatra kāraṇaṃ bhuktir āgamena vinākṛtā //
YāSmṛ, 2, 171.1 āgamenopabhogena naṣṭaṃ bhāvyam ato 'nyathā /
YāSmṛ, 2, 212.1 asākṣikahate cihnair yuktibhiś cāgamena ca /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 72.2, 8.0 śravaṇamāgamena //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 44.2, 3.0 yuktyā anumānarūpayā āgamena ca rahito yuktyāgamabahiṣkṛtaḥ pratyakṣaṃ cātra noktaṃ tasyātmānaṃ prati prāyo'yogyatvāt //