Occurrences

Mahābhārata
Saundarānanda
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Laṅkāvatārasūtra
Saṃvitsiddhi
Yogasūtrabhāṣya
Sātvatatantra

Mahābhārata
MBh, 2, 30, 7.1 dharmyair dhanāgamaistasya vavṛdhe nicayo mahān /
MBh, 3, 147, 9.1 yadyāgamair na vindeyaṃ tam ahaṃ bhūtabhāvanam /
MBh, 12, 64, 3.2 prarūpayanti tadbhāvam āgamair eva śāśvatam //
MBh, 12, 120, 20.2 āgamair upadiṣṭāni svasya caiva parasya ca //
MBh, 12, 211, 44.2 āgamair apakṛṣyante hastipair hastino yathā //
MBh, 13, 27, 75.1 nāraṇyair neṣṭaviṣayair na sutair na dhanāgamaiḥ /
MBh, 13, 126, 1.3 āgamair bahubhiḥ sphīto bhavānnaḥ prathitaḥ kule //
MBh, 14, 94, 10.1 supratītaistadā vipraiḥ svāgamaiḥ susvanair nṛpa /
Saundarānanda
SaundĀ, 2, 20.2 āgamairbuddhim ādhikṣaddharmāya na tu kīrtaye //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 280.1 chāttrais tāvat kim uddiṣṭair aprāptasakalāgamaiḥ /
Kirātārjunīya
Kir, 5, 18.1 iha duradhigamaiḥ kiṃcid evāgamaiḥ satatam asutaraṃ varṇayanty antaram /
Laṅkāvatārasūtra
LAS, 2, 101.32 teṣāmapi mahāmate trisaṃgatipratyayakriyāyogenopadeśo vidyate hetuphalasvalakṣaṇatayā atītānāgatapratyutpannāsatsallakṣaṇāstitāṃ yuktyāgamaistarkabhūmau vartamānāḥ svadṛṣṭidoṣavāsanatayā nirdekṣyanti /
Saṃvitsiddhi
SaṃSi, 1, 32.2 ityādivedavacanatanmūlāptāgamair api //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 9.1, 4.1 kṛmer api jātamātrasya pratyakṣānumānāgamair asaṃbhāvito maraṇatrāsa ucchedadṛṣṭyātmakaḥ pūrvajanmānubhūtaṃ maraṇaduḥkham anumāpayati //
Sātvatatantra
SātT, 9, 6.2 kalpitair āgamair nityaṃ māṃ gopāya maheśvara //
SātT, 9, 8.1 tato me hy āgamaiḥ kṛṣṇam ācchādya na tu devatāḥ /
SātT, 9, 9.1 tair āgamair mandadhiyā hitvā kṛṣṇaṃ jagadgurum /