Occurrences

Avadānaśataka
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Kāmasūtra
Hitopadeśa
Kathāsaritsāgara

Avadānaśataka
AvŚat, 14, 1.6 sa nāḍakantheyān brāhmaṇagṛhapatīn idam avocat eta yūyaṃ buddhaṃ śaraṇaṃ gacchata taṃ ca bhagavantam āyācadhvam ihāgamanāya /
Mahābhārata
MBh, 1, 193, 17.1 preṣyatāṃ vāpi rādheyasteṣām āgamanāya vai /
MBh, 3, 6, 11.1 samāśvastaṃ viduraṃ te nararṣabhās tato 'pṛcchann āgamanāya hetum /
Rāmāyaṇa
Rām, Su, 37, 21.1 gate hi hariśārdūla punarāgamanāya tu /
Rām, Su, 66, 5.1 gate hi tvayi vikrānte punarāgamanāya vai /
Divyāvadāna
Divyāv, 1, 331.0 sa prativibuddho yāvat paśyati ghaṇṭāchatrāṇi vyajanāni akṣarāṇi likhitāni yadi tāvacchroṇaḥ koṭikarṇo jīvati laghvāgamanāya kṣipramāgamanāya cyutaḥ kālagato gatyupapattisthānāt sthānāntaraviśeṣatāyai //
Divyāv, 1, 331.0 sa prativibuddho yāvat paśyati ghaṇṭāchatrāṇi vyajanāni akṣarāṇi likhitāni yadi tāvacchroṇaḥ koṭikarṇo jīvati laghvāgamanāya kṣipramāgamanāya cyutaḥ kālagato gatyupapattisthānāt sthānāntaraviśeṣatāyai //
Divyāv, 8, 406.0 kadā badaradvīpasya mahāpattanasyāgamanāyādhvā bhaviṣyatīti viditvā śayitaḥ //
Kāmasūtra
KāSū, 6, 2, 6.1 pravāse śīghrāgamanāya śāpadānam /
Hitopadeśa
Hitop, 2, 124.5 tasyāgre punar āgamanāya śapathaṃ kṛtvā svāminaṃ nivedayitum atrāgato 'smi /
Kathāsaritsāgara
KSS, 3, 4, 217.2 adṛśyavāṇīmasṛjaṃ punarāgamanāya te //
KSS, 3, 4, 283.2 bhūyo 'nāgamanāyaiva tatsattvotkarṣabhītitaḥ //