Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Maitrāyaṇīsaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Buddhacarita
Mahābhārata
Manusmṛti
Saundarānanda
Amarakośa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kāvyālaṃkāra
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Haribhaktivilāsa

Atharvaveda (Paippalāda)
AVP, 5, 26, 5.2 arātiṃ viśvā bhūtāni ghnantu dāsīm ivāgasi //
Atharvaveda (Śaunaka)
AVŚ, 4, 13, 1.2 utāgaś cakruṣaṃ devā devā jīvayathā punaḥ //
AVŚ, 12, 4, 50.2 tasmāt taṃ devā āgaso 'vṛścann ahamuttare //
AVŚ, 12, 5, 60.0 aghnye pra śiro jahi brahmajyasya kṛtāgaso devapīyor arādhasaḥ //
AVŚ, 12, 5, 65.0 evā tvaṃ devy aghnye brahmajyasya kṛtāgaso devapīyor arādhasaḥ //
AVŚ, 13, 3, 1.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti /
AVŚ, 13, 3, 2.2 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti /
AVŚ, 13, 3, 3.2 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti /
AVŚ, 13, 3, 4.2 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti /
AVŚ, 13, 3, 5.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 6.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇam jināti //
AVŚ, 13, 3, 7.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 8.2 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti /
AVŚ, 13, 3, 9.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 10.2 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti /
AVŚ, 13, 3, 11.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 12.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 13.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 14.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 15.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 16.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 17.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 18.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 19.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 20.2 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti /
AVŚ, 13, 3, 21.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 22.2 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti /
AVŚ, 13, 3, 23.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 24.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 25.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 18, 1, 52.2 mā hiṃsiṣṭa pitaraḥ kenacin no yad va āgaḥ puruṣatā karāma //
Bhāradvājagṛhyasūtra
BhārGS, 3, 14, 17.1 vaiśvadevaṃ hutvātithim ākāṅkṣetāgodohanakālam //
Bhāradvājaśrautasūtra
BhārŚS, 7, 4, 7.1 trir anūktāyāṃ prathamāyām idhmam ādāya sikatā upayamanīḥ kṛtvodyatahomaṃ juhoti yat te pāvaka cakṛmā kaccid āgaḥ pūrvaḥ sann aparo yad bhavāsi /
Maitrāyaṇīsaṃhitā
MS, 3, 16, 5, 5.2 yā rājānā sarathaṃ yāta ugrā tā no muñcatam āgasaḥ //
MS, 3, 16, 5, 6.2 staumi mitrāvaruṇau nāthito johavīmi tā no muñcatamāgasaḥ //
MS, 3, 16, 5, 7.2 yau viśvasya paribhū babhūvathus tā no muñcatam āgasaḥ //
MS, 3, 16, 5, 8.2 staumi vāyuṃ savitāraṃ nāthito johavīmi tā no muñcatam āgasaḥ //
MS, 3, 16, 5, 9.2 yayor vāṃ devau deveṣv aniṣitam ojas tā no muñcatam āgasaḥ //
MS, 3, 16, 5, 10.2 staumi devā aśvinau nāthito johavīmi tā no muñcatam āgasaḥ //
MS, 3, 16, 5, 18.1 yac ciddhi te puruṣatrā yaviṣṭhācittibhiś cakṛmā kaccid āgaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 6, 2, 1.1 yat te pāvaka cakṛmā kaccid āgaḥ pūrvo yaḥ sann aparo bhavati /
Āpastambaśrautasūtra
ĀpŚS, 7, 6, 5.1 udyamyāgnim āhavanīya udyatahomaṃ juhoti yat te pāvaka cakṛmā kaccid āgaḥ pūrvo yat sann aparo bhavāsi /
Śatapathabrāhmaṇa
ŚBM, 1, 3, 3, 16.2 yad bahiṣparidhi skantsyati tad yuṣmāsu hutam atha yadva uparyupari hoṣyanti tad vo 'viṣyatīti sa yadagnau juhvati tad enān avaty atha yad enān uparyupari juhvati tad enān avaty atha yad bahiṣparidhi skandati tad eteṣu hutaṃ tasmād u ha nāga iva skannaṃ syād imāṃ vai te prāviśan yad vā idaṃ kiṃca skandaty asyām eva tat sarvaṃ pratitiṣṭhati //
ŚBM, 4, 6, 7, 9.4 āga eva kurvāte /
ŚBM, 4, 6, 7, 10.4 āga eva kurvāte /
Ṛgveda
ṚV, 1, 179, 5.2 yat sīm āgaś cakṛmā tat su mṛᄆatu pulukāmo hi martyaḥ //
ṚV, 1, 185, 8.1 devān vā yac cakṛmā kaccid āgaḥ sakhāyaṃ vā sadam ij jāspatiṃ vā /
ṚV, 2, 27, 14.1 adite mitra varuṇota mṛḍa yad vo vayaṃ cakṛmā kaccid āgaḥ /
ṚV, 2, 28, 5.1 vi macchrathāya raśanām ivāga ṛdhyāma te varuṇa khām ṛtasya /
ṚV, 2, 29, 1.1 dhṛtavratā ādityā iṣirā āre mat karta rahasūr ivāgaḥ /
ṚV, 2, 29, 5.1 pra va eko mimaya bhūry āgo yan mā piteva kitavaṃ śaśāsa /
ṚV, 4, 3, 5.1 kathā ha tad varuṇāya tvam agne kathā dive garhase kan na āgaḥ /
ṚV, 4, 12, 4.1 yac cid dhi te puruṣatrā yaviṣṭhācittibhiś cakṛmā kac cid āgaḥ /
ṚV, 5, 3, 7.1 yo na āgo abhy eno bharāty adhīd agham aghaśaṃse dadhāta /
ṚV, 5, 3, 12.1 ime yāmāsas tvadrig abhūvan vasave vā tad id āgo avāci /
ṚV, 5, 85, 7.2 veśaṃ vā nityaṃ varuṇāraṇaṃ vā yat sīm āgaś cakṛmā śiśrathas tat //
ṚV, 7, 57, 4.1 ṛdhak sā vo maruto didyud astu yad va āgaḥ puruṣatā karāma /
ṚV, 7, 86, 4.1 kim āga āsa varuṇa jyeṣṭhaṃ yat stotāraṃ jighāṃsasi sakhāyam /
ṚV, 7, 87, 7.1 yo mṛᄆayāti cakruṣe cid āgo vayaṃ syāma varuṇe anāgāḥ /
ṚV, 7, 88, 6.1 ya āpir nityo varuṇa priyaḥ san tvām āgāṃsi kṛṇavat sakhā te /
ṚV, 7, 93, 7.2 yat sīm āgaś cakṛmā tat su mṛᄆa tad aryamāditiḥ śiśrathantu //
ṚV, 8, 45, 34.1 mā na ekasminn āgasi mā dvayor uta triṣu /
ṚV, 10, 15, 6.2 mā hiṃsiṣṭa pitaraḥ kena cin no yad va āgaḥ puruṣatā karāma //
ṚV, 10, 137, 1.2 utāgaś cakruṣaṃ devā devā jīvayathā punaḥ //
Buddhacarita
BCar, 2, 42.1 kṛtāgaso 'pi pratipādya vadhyānnājīghanannāpi ruṣā dadarśa /
Mahābhārata
MBh, 1, 176, 7.3 yajñasenastu pāñcālo bhīṣmadroṇakṛtāgasam /
MBh, 2, 20, 7.2 tad āgaḥ krūram utpādya manyase kiṃ tvanāgasam //
MBh, 2, 70, 14.2 kasyāpadhyānajaṃ cedam āgaḥ paśyāmi vo dhiyā //
MBh, 3, 173, 13.2 kuruṣva buddhiṃ dviṣatāṃ vadhāya kṛtāgasāṃ bhārata nigrahe ca //
MBh, 4, 15, 41.2 anye vai taṃ vadhiṣyanti yeṣām āgaḥ karoti saḥ /
MBh, 5, 53, 3.1 naiṣa kālo mahārāja tava śaśvat kṛtāgasaḥ /
MBh, 5, 125, 11.1 kim asmābhiḥ kṛtaṃ teṣāṃ kasmin vā punar āgasi /
MBh, 6, 42, 24.1 tataste jātasaṃrambhāḥ parasparakṛtāgasaḥ /
MBh, 6, 53, 13.2 nyapātayanta saṃhṛṣṭāḥ parasparakṛtāgasaḥ //
MBh, 6, 76, 1.2 atha śūrā mahārāja parasparakṛtāgasaḥ /
MBh, 7, 15, 13.2 parasparam udīkṣantaḥ parasparakṛtāgasaḥ //
MBh, 7, 139, 2.2 parasparam udaikṣanta parasparakṛtāgasaḥ //
MBh, 8, 11, 33.1 tau śūrau samare rājan parasparakṛtāgasau /
MBh, 8, 43, 45.2 kṛtāgasaṃ ca rādheyaṃ dharmātmani yudhiṣṭhire //
MBh, 8, 66, 21.1 tam abravīd viddhi kṛtāgasaṃ me kṛṣṇādya mātur vadhajātavairam /
MBh, 9, 4, 11.2 kṛtāgaso vayaṃ tasya sa madarthaṃ kathaṃ kṣamet //
MBh, 9, 21, 27.2 yodhayantāvapaśyetāṃ parasparakṛtāgasau //
MBh, 12, 162, 42.1 vakrāṅgabhārahastaṃ taṃ dhanuṣpāṇiṃ kṛtāgasam /
MBh, 13, 1, 23.3 kṛtāgasaṃ dharmavidastyajanti sarīsṛpaṃ pāpam imaṃ jahi tvam //
MBh, 13, 43, 12.2 na ca tvaṃ kṛtavān kiṃcid āgaḥ prīto 'smi tena te //
MBh, 15, 38, 3.1 śaucena tvāgasastyāgaiḥ śuddhena manasā tathā /
Manusmṛti
ManuS, 9, 237.1 āgaḥsu brāhmaṇasyaiva kāryo madhyamasāhasaḥ /
Saundarānanda
SaundĀ, 2, 24.1 kṛtāgaso 'pi praṇatān prāgeva priyakāriṇaḥ /
Amarakośa
AKośa, 2, 493.1 āgo 'parādho mantuśca same tūddānabandhane /
Amaruśataka
AmaruŚ, 1, 43.1 sā yāvanti padānyalīkavacanairālījanaiḥ śikṣitā tāvantyeva kṛtāgaso drutataraṃ vyāhṛtya patyuḥ puraḥ /
AmaruŚ, 1, 44.2 māninyāścaraṇānativyatikare bāṣpāmbupūrṇekṣaṇaṃ cakṣurjātamaho prapañcacaturaṃ jātāgasi preyasi //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 312.1 tatroktaṃ pūrṇabhadreṇa yakṣeṇāgasi tucchake /
Kirātārjunīya
Kir, 2, 34.2 vidhihetur ahetur āgasāṃ vinipāto 'pi samaḥ samunnateḥ //
Kir, 8, 33.2 atiprasaṅgād vihitāgaso muhuḥ prakampam īyuḥ sabhayā ivormayaḥ //
Kir, 18, 43.1 āstikyaśuddham avataḥ priyadharma dharmaṃ dharmātmajasya vihitāgasi śatruvarge /
Kāvyālaṃkāra
KāvyAl, 2, 15.2 kṛtāgasāṃ mārgabhidāṃ ca śāsanāḥ pitṛkramādhyāsitatādṛśāsanāḥ //
Matsyapurāṇa
MPur, 138, 6.1 bhūyodīritavīryāste parasparakṛtāgasaḥ /
MPur, 140, 10.2 prayudhya yuddhakuśalāḥ parasparakṛtāgasaḥ //
Nāradasmṛti
NāSmṛ, 2, 12, 31.2 doṣe tu sati nāgaḥ syād anyonyaṃ tyajatos tayoḥ //
NāSmṛ, 2, 12, 90.1 anyonyaṃ tyajator nāgaḥ syād anyonyaviruddhayoḥ /
NāSmṛ, 2, 15/16, 30.1 rājani prahared yas tu kṛtāgasy api durmatiḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 8, 2.2 āgo'parāgo musalaṃ duritaṃ duṣkṛtaṃ tarūn /
Bhāgavatapurāṇa
BhāgPur, 1, 8, 31.1 gopy ādade tvayi kṛtāgasi dāma tāvad yā te daśāśrukalilāñjanasambhramākṣam /
BhāgPur, 1, 17, 13.1 ākhyāhi vṛṣa bhadraṃ vaḥ sādhūnām akṛtāgasām /
BhāgPur, 3, 1, 11.1 ajātaśatroḥ pratiyaccha dāyaṃ titikṣato durviṣahaṃ tavāgaḥ /
BhāgPur, 3, 14, 40.1 prāṇināṃ hanyamānānāṃ dīnānām akṛtāgasām /
BhāgPur, 3, 16, 5.1 yan nāmāni ca gṛhṇāti loko bhṛtye kṛtāgasi /
BhāgPur, 4, 4, 22.1 naitena dehena hare kṛtāgaso dehodbhavenālam alaṃ kujanmanā /
BhāgPur, 4, 6, 4.1 tad ākarṇya vibhuḥ prāha tejīyasi kṛtāgasi /
BhāgPur, 4, 17, 20.1 praharanti na vai strīṣu kṛtāgaḥsvapi jantavaḥ /
BhāgPur, 4, 26, 21.3 kṛtāgaḥsvātmasātkṛtvā śikṣādaṇḍaṃ na yuñjate //
Bhāratamañjarī
BhāMañj, 5, 9.1 gaṇanā nṛpamadhye 'sminna śakyā kauravāgasām /
BhāMañj, 5, 26.1 anākṛṣṭāsicāpānāṃ vismṛtaprathitāgasām /
BhāMañj, 5, 474.1 kṣamate vismṛtakrodho nikāraṃ yaḥ kṛtāgasām /
BhāMañj, 13, 554.2 na viśvasetpriyagirāṃ viśeṣeṇa kṛtāgasām //
Haribhaktivilāsa
HBhVil, 1, 18.2 āgaḥkṣamāpaṇaṃ nānāgāṃsi nirmālyadhāraṇam //
HBhVil, 1, 18.2 āgaḥkṣamāpaṇaṃ nānāgāṃsi nirmālyadhāraṇam //