Occurrences

Baudhāyanagṛhyasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Rājanighaṇṭu
Tantrāloka
Toḍalatantra
Āryāsaptaśatī
Āyurvedadīpikā
Haribhaktivilāsa
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Śāṅkhāyanaśrautasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 3, 3, 16.2 adhonābhy uparijānv ācchādya triṣavaṇam udakam upaspṛśan anagnipakvavṛttir acchāyopayogo nāgāraṃ praviśed anyatra guruniyogāt //
BaudhGS, 3, 5, 5.1 yaccāgāraṃ kārayitvā prathamam adhyavasyet tad vāstoṣpatīyena śamayitvādhyavasyet //
BaudhGS, 3, 6, 1.0 atha yady agāre sthūṇā virohet kapoto vāgāramadhye 'dhipatet vāyaso vā gṛhaṃ praviśet gaur vā gāṃ dhayet gaur ātmānaṃ pratidhayet anaḍvān vā divam ullikhet anagnau vā dhūmo jāyeta anagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta niryāsaṃ vopajāyeta chatrākaṃ vopajāyeta maṇḍūko vābbhriṇe vāśayet śvānaprasūto vā sarpo vā gṛhapatiṃ jāyāṃ vopatapadvindetānyeṣu adbhutotpāteṣu //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 16.0 api vā bahuyājina evāgārād brāhmaṇasya vā rājanyasya vā vaiśyasya vā //
GobhGS, 3, 9, 4.0 atha pūrvāhṇa eva prātarāhutiṃ hutvā darbhān śamīṃ vīraṇāṃ phalavatīm apāmārgaṃ śirīṣam ity etāny āhārayitvā tūṣṇīm akṣatasaktūnām agnau kṛtvā brāhmaṇān svastivācyaitaiḥ sambhāraiḥ pradakṣiṇam agnyāgārāt prabhṛti dhūmaṃ śātayan gṛhān anuparīyāt //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 14, 5.1 so 'tha svāgāraṃ praviśya saidhrakīṃ samidham ādhāya /
HirGS, 1, 15, 5.1 niśāyām antarāgāre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā kaṇair ājyamiśrair juhoti /
HirGS, 1, 22, 6.1 āgāraṃ prāpyāthaināṃ saṃśāsti /
HirGS, 1, 23, 2.1 atra manojñena sambhāṣyāgāraṃ prāpyāthainām āgneyena sthālīpākena yājayati //
HirGS, 1, 26, 20.1 atraikatarasmin yatrāvasyet tasmiñchrotriyāgārād agnim āhṛtya /
HirGS, 2, 1, 3.9 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanam ṛddhimiti vācayitvā snātāṃ prayatavastrām alaṃkṛtāṃ brāhmaṇasaṃbhāṣām apareṇāgniṃ maṇḍalāgāre prācīm upaveśya treṇyā śalalyā śalālugrapsam upasaṃgṛhya purastāt pratyaṅtiṣṭhan vyāhṛtībhiḥ /
HirGS, 2, 2, 2.11 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanam ṛddhimiti vācayitvā snātāṃ prayatavastrām alaṃkṛtāṃ brāhmaṇasaṃbhāṣām apareṇāgniṃ maṇḍalāgāre prācīmupaveśya /
Jaiminigṛhyasūtra
JaimGS, 2, 7, 2.1 atha yady agāre sthūṇā virohet kapoto vāgāraṃ gacched gaur vā gāṃ dhayed anaḍvān vā divam ullikhed anagnau vā dhūmo jāyetānagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta maṇḍūko vāmbhṛṇe vāśyecchvāno vā gṛhe paryaṭeyur ity etān anyāṃśca yata indra bhayāmahe /
Khādiragṛhyasūtra
KhādGS, 1, 5, 5.0 bahuyājino vāgārācchūdravarjam //
Kātyāyanaśrautasūtra
KātyŚS, 15, 4, 3.0 somaṃ krītvā dvaidham upanahya paryuhyaikaṃ brahmāgāre nidadhāti //
KātyŚS, 15, 8, 14.0 saptamyāṃ brahmāgārāt somam āhṛtyāsandyabhimarśanādi karoti //
Pāraskaragṛhyasūtra
PārGS, 1, 8, 10.1 tāṃ dṛḍhapuruṣa unmathya prāg vodag vānugupta āgāra ānaḍuhe rohite carmaṇy upaveśayati iha gāvo niṣīdantv ihāśvā iha pūruṣāḥ /
Sāmavidhānabrāhmaṇa
SVidhB, 2, 4, 2.1 tena nagaraṃ vā nigamaṃ vā grāmaṃ vā goṣṭhaṃ vāgāraṃ vā manasā dhyāyan parilikhen nātrāniṣṭāḥ praviśanti //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 13, 2.0 udagayana āpūryamāṇapakṣe tiṣyottareṣu citrāviśākhayorhastarohiṇyormṛgaśirasi vā nakṣatre yatrāpas tatrāgāre goṣṭhe vāghāraṃ hutvāgniṃ paristīrya tathaiva dhātādivratavisargaṃ hutvā vayaḥ suparṇā iti vastrāvakuṇṭhanaṃ mocayitvā śukriyavrataṃ visṛjati //
VaikhGS, 3, 6, 4.0 śrotriyāgārānmathitvā vāgnimādāya punar aupāsanam ādadhīta //
VaikhGS, 3, 14, 2.0 ariṣṭāgāraṃ yathoktaṃ kṛtvā vṛṣabhoṣitaṃ tilasarṣapairdhūpayitvā tāṃ praveśayet //
VaikhGS, 3, 18, 3.0 snātvāgāraṃ yathoktaṃ śodhayet //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 9, 12.0 āhavanīyāgāre gārhapatyāgāre vādhaḥ śayīta //
Vasiṣṭhadharmasūtra
VasDhS, 10, 13.1 grāmānte devagṛhe śūnyāgāre vā vṛkṣamūle vā //
VasDhS, 10, 23.2 nāgāre nāsane nānne yasya vai mokṣavid tu sa iti //
Āpastambadharmasūtra
ĀpDhS, 1, 9, 10.0 samānāgāra ity eke //
ĀpDhS, 1, 28, 11.0 adharmāhṛtān bhogān anujñāya na vayaṃ cādharmaś cety abhivyāhṛtyādhonābhyuparijānv ācchādya triṣavaṇam udakam upaspṛśann akṣīrākṣārālavaṇaṃ bhuñjāno dvādaśa varṣāṇi nāgāraṃ praviśet //
ĀpDhS, 1, 29, 1.2 grāme prāṇavṛttiṃ pratilabhya śūnyāgāraṃ vṛkṣamūlaṃ vābhyupāśrayen na hi ma āryaiḥ saṃprayogo vidyate /
Āpastambagṛhyasūtra
ĀpGS, 17, 7.1 pālāśaṃ śamīmayaṃ vedhmam ādīpyottarayarcāgnim uddhṛtyottareṇa yajuṣāgāraṃ prapādyottarapūrvadeśe 'gārasyottarayāgniṃ pratiṣṭhāpayati //
ĀpGS, 19, 7.1 navānāṃ sthālīpākaṃ śrapayitvāgrayaṇadevatābhyaḥ sviṣṭakṛccaturthābhyo hutvā taṇḍulānāṃ mukhaṃ pūrayitvā gīrtvācamyaudanapiṇḍaṃ saṃvṛtyottareṇa yajuṣāgārastūpa udviddhet //
ĀpGS, 23, 9.1 āgārasthūṇāvirohaṇe madhuna upaveśane kuptvāṃ kapotapadadarśane 'mātyānāṃ śarīrareṣaṇe 'nyeṣu cādbhutotpāteṣv amāvāsyāyāṃ niśāyāṃ yatrāpāṃ na śṛṇuyāt tad agner upasamādhānādyājyabhāgānta uttarā āhutīr hutvā jayādi pratipadyate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 13, 5.0 athāsyai maṇḍalāgāracchāyāyāṃ dakṣiṇasyāṃ nāsikāyām ajītām oṣadhīṃ nastaḥ karoti //
ĀśvGS, 2, 3, 3.3 na vai śvetaś cābhyāgāre 'hir jaghāna kiṃcana /
ĀśvGS, 4, 4, 13.0 prāpyāgāram aśmānam agniṃ gomayam akṣatāṃstilān apa upaspṛśanti //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 11.2 gārhapatyāgāre vā devānvā eṣa upāvartate yo vratamupaiti sa yānevopāvartate teṣāmevaitanmadhye śete 'dhaḥ śayītādhastādiva hi śreyasa upacāraḥ //
Arthaśāstra
ArthaŚ, 1, 17, 35.1 yauvanotsekāt parastrīṣu manaḥ kurvāṇam āryāvyañjanābhiḥ strībhir amedhyābhiḥ śūnyāgāreṣu rātrāv udvejayeyuḥ //
ArthaŚ, 1, 21, 10.1 bhiṣagbhaiṣajyāgārād āsvādaviśuddham auṣadhaṃ gṛhītvā pācakapeṣakābhyām ātmanā ca pratisvādya rājñe prayacchet //
ArthaŚ, 2, 3, 22.1 ardhavāstukam uttamāgāram tribhāgāntaraṃ vā iṣṭakāvabaddhapārśvam vāmataḥ pradakṣiṇasopānaṃ gūḍhabhittisopānam itarataḥ //
ArthaŚ, 2, 4, 10.1 dakṣiṇapūrvaṃ bhāgaṃ bhāṇḍāgāram akṣapaṭalaṃ karmaniṣadyāśca dakṣiṇapaścimaṃ bhāgaṃ kupyagṛham āyudhāgāraṃ ca //
ArthaŚ, 2, 15, 1.1 koṣṭhāgārādhyakṣaḥ sītārāṣṭrakrayimaparivartakaprāmityakāpamityakasaṃhanikānyajātavyayapratyāyopasthānāny upalabhet //
ArthaŚ, 2, 25, 5.1 pānāgāreṣu vā pibeyur asaṃcāriṇaḥ //
ArthaŚ, 2, 25, 11.1 pānāgārāṇyanekakakṣyāṇi vibhaktaśayanāsanavanti pānoddeśāni gandhamālyodakavanti ṛtusukhāni kārayet //
ArthaŚ, 4, 6, 17.2 karmābhigrahastu muṣitaveśmanaḥ praveśaniṣkasanam advāreṇa dvārasya saṃdhinā bījena vā vedham uttamāgārasya jālavātāyananīpravedham ārohaṇāvataraṇe ca kuḍyasya vedham upakhananaṃ vā gūḍhadravyanikṣepaṇagrahaṇopāyam upadeśopalabhyam abhyantaracchedotkaraparimardopakaraṇam abhyantarakṛtaṃ vidyāt //
ArthaŚ, 4, 9, 5.1 koṣṭhapaṇyakupyāyudhāgārebhyaḥ kupyabhāṇḍopaskarāpahāreṣvardhamūlyeṣu eta eva daṇḍāḥ //
ArthaŚ, 4, 9, 6.1 kośabhāṇḍāgārākṣaśālābhyaś caturbhāgamūlyeṣu eta eva dviguṇā daṇḍāḥ //
ArthaŚ, 10, 1, 6.1 prathame purastān mantripurohitau dakṣiṇataḥ koṣṭhāgāraṃ mahānasaṃ ca vāmataḥ kupyāyudhāgāram //
Avadānaśataka
AvŚat, 1, 5.11 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 2, 6.11 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 3, 9.11 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 4, 7.12 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 6, 7.11 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 7, 8.12 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 8, 5.12 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 9, 7.12 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 10, 6.12 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 17, 6.12 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 20, 2.12 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 22, 2.12 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 23, 4.12 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
Aṣṭasāhasrikā
ASāh, 3, 2.2 na ca khalu punardevaputrāstasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasya araṇyagatasya vā vṛkṣamūlagatasya vā śūnyāgāragatasya vā abhyavakāśagatasya vā pathi gatasya vā utpathagatasya vā aṭavīgatasya vā mahāsamudragatasya vā tatra tatropasaṃkrāmato vā caṅkramyamāṇasya vā sthitasya vā niṣaṇṇasya vā vipannasya vā bhayaṃ vā bhaviṣyati stambhitatvaṃ vā bhaviṣyati utpatsyate vā //
Carakasaṃhitā
Ca, Sū., 15, 15.1 upaspṛṣṭodakaṃ cainaṃ nivātamāgāramanupraveśya saṃveśya cānuśiṣyāt uccairbhāṣyam atyāśanam atisthānam aticaṅkramaṇaṃ krodhaśokahimātapāvaśyāyātipravātān yānayānaṃ grāmyadharmam asvapanaṃ niśi divā svapnaṃ viruddhājīrṇāsātmyākālapramitātihīnaguruviṣamabhojanavegasaṃdhāraṇodīraṇam iti bhāvān etān manasāpyasevamānaḥ sarvamaho gamayasveti /
Ca, Vim., 7, 19.3 pariṣiktaṃ cainaṃ nivātamāgāramanupraveśya pippalīpippalīmūlacavyacitrakaśṛṅgaverasiddhena yavāgvādinā krameṇopācaret vilepīkramāgataṃ cainam anuvāsayed viḍaṅgatailenaikāntaraṃ dvistrirvā //
Ca, Śār., 1, 74.1 śarīraṃ hi gate tasmiñśūnyāgāramacetanam /
Ca, Śār., 8, 59.1 ato'nantaraṃ kumārāgāravidhim anuvyākhyāsyāmaḥ vāstuvidyākuśalaḥ praśastaṃ ramyam atamaskaṃ nivātaṃ pravātaikadeśaṃ dṛḍham apagataśvāpadapaśudaṃṣṭrimūṣikapataṅgaṃ suvibhaktasalilolūkhalamūtravarcaḥsthānasnānabhūmimahānasam ṛtusukhaṃ yathartuśayanāsanāstaraṇasampannaṃ kuryāt tathā suvihitarakṣāvidhānabalimaṅgalahomaprāyaścittaṃ śucivṛddhavaidyānuraktajanasampūrṇam /
Ca, Śār., 8, 59.2 iti kumārāgāravidhiḥ //
Ca, Indr., 12, 31.2 śṛṇvatā ca na gantavyaṃ tadāgāraṃ vipaścitā //
Lalitavistara
LalVis, 3, 4.1 kathaṃrūpeṇa rājā cakravartī cakraratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya tadeva poṣadheyaṃ ca pañcadaśyāṃ śiraḥsnātasyopavāsoṣitasyopariprāsādatalagatasya stryāgāraparivṛtasya pūrvasyāṃ diśi divyaṃ cakraratnaṃ prādurbhavati /
LalVis, 3, 4.3 śrutaṃ khalu mayā yasya kila rājñaḥ kṣatriyasya mūrdhābhiṣiktasya tadeva poṣadheyaṃ pañcadaśyāṃ śiraḥsnātasyopavāsoṣitasyopariprāsādatalagatasya stryāgāraparivṛtasya pūrvasyāṃ diśi divyaṃ cakraratnaṃ prādurbhavati sa bhavati rājā cakravartī /
LalVis, 12, 1.2 iti hi bhikṣavaḥ saṃvṛddhe kumāre rājā śuddhodano 'pareṇa samayena śākyagaṇena sārdhaṃ saṃsthāgāre niṣaṇṇo 'bhūt /
LalVis, 12, 29.3 tatra sarvadārikābhiḥ saṃsthāgāre saṃnipatitavyamiti //
LalVis, 12, 30.1 iti hi bhikṣavaḥ saptame divase bodhisattvaḥ saṃsthāgāramupasaṃkramya bhadrāsane nyaṣīdat /
LalVis, 12, 31.1 iti hi bhikṣavo yāvantyaḥ kapilavastuni mahānagare dārikāstāḥ sarvā yena saṃsthāgāro yena ca bodhisattvastenopasaṃkrāman bodhisattvasya darśanāya aśokabhāṇḍakāni ca pratigṛhītum //
LalVis, 12, 33.1 atha daṇḍapāṇeḥ śākyasya duhitā gopā nāma śākyakanyā sā dāsīgaṇaparivṛtā puraskṛtā yena saṃsthāgāro yena ca bodhisattvastenopasaṃkrāmat /
Mahābhārata
MBh, 1, 64, 17.1 agnyāgāraiśca bahubhiḥ puṣpasaṃstarasaṃstṛtam /
MBh, 1, 110, 8.1 pāṃsunā samavacchannaḥ śūnyāgārapratiśrayaḥ /
MBh, 1, 119, 29.4 tatra saṃjanayāmāsa nānāgārāṇyanekaśaḥ /
MBh, 1, 119, 43.17 tatra saṃskārayāmāsur nānāgārāṇyanekaśaḥ /
MBh, 1, 124, 8.3 prekṣyāgāraṃ suvipulaṃ śāstradṛṣṭyā yathāvidhi /
MBh, 1, 132, 8.2 āyudhāgāram āśritya kārayethā mahādhanam //
MBh, 1, 136, 4.1 āyudhāgāram ādīpya dagdhvā caiva purocanam /
MBh, 1, 192, 7.63 yuktaṃ hyurukavāṭaiśca dravyāgāratuṣādikaiḥ /
MBh, 3, 190, 24.3 atha kṣuttṛṣṇārditaḥ śrānto 'timātram atimuktāgāram apaśyat //
MBh, 4, 18, 2.1 śārdūlair mahiṣaiḥ siṃhair āgāre yudhyase yadā /
MBh, 4, 21, 16.2 yad idaṃ nartanāgāraṃ matsyarājena kāritam /
MBh, 4, 21, 25.2 saṃgamo nartanāgāre yathāvocaḥ paraṃtapa //
MBh, 4, 21, 26.1 śūnyaṃ sa nartanāgāram āgamiṣyati kīcakaḥ /
MBh, 4, 21, 27.2 gatvā tvaṃ nartanāgāraṃ nirjīvaṃ kuru pāṇḍava //
MBh, 4, 21, 39.2 tāṃ velāṃ nartanāgāre pāñcālīsaṃgamāśayā //
MBh, 4, 21, 40.1 manyamānaḥ sa saṃketam āgāraṃ prāviśacca tam /
MBh, 4, 21, 65.1 tacchrutvā bhāṣitaṃ tasyā nartanāgārarakṣiṇaḥ /
MBh, 4, 23, 17.2 tataḥ sā nartanāgāre dhanaṃjayam apaśyata /
MBh, 4, 23, 18.1 tatastā nartanāgārād viniṣkramya sahārjunāḥ /
MBh, 8, 30, 16.2 nagarāgāravapreṣu bahir mālyānulepanāḥ //
MBh, 12, 9, 13.1 pāṃsubhiḥ samavacchannaḥ śūnyāgārapratiśrayaḥ /
MBh, 12, 69, 52.1 bhāṇḍāgārāyudhāgārān dhānyāgārāṃśca sarvaśaḥ /
MBh, 12, 69, 52.1 bhāṇḍāgārāyudhāgārān dhānyāgārāṃśca sarvaśaḥ /
MBh, 12, 69, 52.1 bhāṇḍāgārāyudhāgārān dhānyāgārāṃśca sarvaśaḥ /
MBh, 12, 83, 50.2 antaḥsarpa ivāgāre vīrapatnyā ivālaye /
MBh, 12, 87, 12.1 bhāṇḍāgārāyudhāgāraṃ prayatnenābhivardhayet /
MBh, 12, 87, 12.1 bhāṇḍāgārāyudhāgāraṃ prayatnenābhivardhayet /
MBh, 12, 89, 13.1 pānāgārāṇi veśāśca veśaprāpaṇikāstathā /
MBh, 12, 137, 30.1 uṣitāsmi tavāgāre dīrghakālam ahiṃsitā /
MBh, 12, 138, 41.2 pānāgāreṣu veśeṣu tīrtheṣu ca sabhāsu ca //
MBh, 12, 159, 11.3 khalāt kṣetrāt tathāgārād yato vāpyupapadyate //
MBh, 12, 215, 5.1 tulyanindāstutiṃ dāntaṃ śūnyāgāraniveśanam /
MBh, 12, 216, 8.2 variṣṭho bhavitā jantuḥ śūnyāgāre śacīpate //
MBh, 12, 216, 9.2 yadi sma balinā brahmañ śūnyāgāre sameyivān /
MBh, 12, 216, 12.2 yathākhyātaṃ bhagavatā śūnyāgārakṛtālayam //
MBh, 12, 221, 60.1 prākārāgāravidhvaṃsānna sma te pratikurvate /
MBh, 12, 232, 26.2 śūnyāgārāṇi caikāgro nivāsārtham upakramet //
MBh, 12, 269, 13.1 śūnyāgāraṃ vṛkṣamūlam araṇyam athavā guhām /
MBh, 12, 308, 189.1 yathā śūnye purāgāre bhikṣur ekāṃ niśāṃ vaset /
MBh, 13, 129, 24.1 vṛkṣamūlaśayo nityaṃ śūnyāgāraniveśanaḥ /
MBh, 14, 46, 31.2 śūnyāgāram araṇyaṃ vā vṛkṣamūlaṃ nadīṃ tathā /
Manusmṛti
ManuS, 9, 277.1 koṣṭhāgārāyudhāgāradevatāgārabhedakān /
ManuS, 9, 277.1 koṣṭhāgārāyudhāgāradevatāgārabhedakān /
ManuS, 9, 277.1 koṣṭhāgārāyudhāgāradevatāgārabhedakān /
Pāśupatasūtra
PāśupSūtra, 5, 9.1 śūnyāgāraguhāvāsī //
Rāmāyaṇa
Rām, Ay, 9, 16.1 krodhāgāraṃ praviśyādya kruddhevāśvapateḥ sute /
Rām, Ay, 9, 42.2 krodhāgāraṃ viśālākṣī saubhāgyamadagarvitā //
Rām, Ay, 98, 18.1 yathāgāraṃ dṛḍhasthūṇaṃ jīrṇaṃ bhūtvāvasīdati /
Rām, Su, 3, 18.2 yantrāgārastanīm ṛddhāṃ pramadām iva bhūṣitām //
Saundarānanda
SaundĀ, 14, 52.1 vasañśūnyāgāre yadi satatameko 'bhiramate yadi kleśotpādaiḥ saha na ramate śatrubhiriva /
Saṅghabhedavastu
SBhedaV, 1, 2.1 atha sambahulānāṃ kāpilavāstavānāṃ śākyānāṃ saṃsthāgāre saṃniṣaṇṇānāṃ saṃnipatitānām ayam evaṃrūpo 'bhūd antarākathāsamudāhāraḥ //
SBhedaV, 1, 12.1 ihāsmākam bhadanta sambahulānāṃ kāpilavāstavānāṃ śākyānāṃ saṃsthāgāre saṃniṣaṇṇānāṃ saṃnipatitānām ayam evaṃrūpo 'bhūd antarākathāsamudāhāraḥ //
Agnipurāṇa
AgniPur, 6, 17.1 krodhāgāraṃ praviṣṭātha patitā bhuvi mūrchitā /
AgniPur, 13, 12.2 dagdhāgārādviniṣkrāntā mātṛpṛṣṭāstu pāṇḍavāḥ //
Amarakośa
AKośa, 2, 25.1 niśāntaṃ pastyasadanaṃ bhavanāgāramandiram /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 52.2 śarīraṃ dhāryate nityam āgāram iva dhāraṇaiḥ //
AHS, Utt., 20, 1.3 sarveṣu pīnaseṣvādau nivātāgārago bhajet /
AHS, Utt., 36, 37.2 ato 'nyathā tu tvarayā pradīptāgāravad bhiṣak //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 158.2 tam eva ratham āruhya kumārāgāram āgamam //
BKŚS, 13, 34.2 pānāgārāya gamitaḥ pānādhyakṣapuraḥsaraḥ //
BKŚS, 20, 156.2 prāviśaṃ kanyakāgāraṃ hasitāmbaramandiram //
BKŚS, 21, 87.2 antarbhavanam udbhūtaḥ śvāgāraparuṣaśrutiḥ //
Daśakumāracarita
DKCar, 1, 3, 6.1 parityaktabhūsurā rājabhaṭā ratnāvāptiprakāraṃ maduktam anākarṇya bhayarahitaṃ māṃ gāḍhaṃ niyamya rajjubhirānīya kārāgāram ete tava sakhāyaḥ iti nigaḍitānkāṃścin nirdiṣṭavanto māmapi nigaḍitacaraṇayugalamakārṣuḥ /
DKCar, 1, 4, 21.2 ahamapi maṇinūpuramekhalākaṅkaṇakaṭakatāṭaṅkahārakṣaumakajjalaṃ vanitāyogyaṃ maṇḍanajātaṃ nipuṇatayā tattatsthāneṣu nikṣipya samyagaṅgīkṛtamanojñaveśo vallabhayā tayā saha tadāgāradvāropāntamagaccham //
DKCar, 1, 4, 22.1 dvāḥsthakathitāsmadāgamanena sādaraṃ vihitābhyudgatinā tena dvāropāntanivāritāśeṣaparivāreṇa madanvitā bālacandrikā saṅketāgāram anīyata /
DKCar, 1, 5, 15.3 sā mānasāramahiṣī sakhīsametāyā duhiturnānāvidhāṃ vihāralīlāmanubhavantī kṣaṇaṃ sthitvā duhitrā sametā nijāgāragamanāyodyuktā babhūva /
DKCar, 2, 2, 348.1 suraṅgayā ca pratyetya bandhāgāraṃ tatra baddhasya nāgarikavarasya siṃhaghoṣanāmnasteṣveva dineṣu mitratvenopacaritasya evaṃ mayā hatastapasvī kāntakaḥ tattvayā pratibhidya rahasyaṃ labdhavyo mokṣaḥ ityupadiśya saha śṛgālikayā nirakrāmiṣam //
DKCar, 2, 4, 94.0 tataḥ svamevāgāramānīya kāṇḍapaṭīparikṣipte viviktoddeśe darbhasaṃstaraṇam adhiśāyya svayaṃ kṛtānumaraṇamaṇḍanayā tvayā ca tatra saṃnidheyam //
DKCar, 2, 7, 22.0 yadi ca kanyāgārādhyāsane rahasyakṣaraṇād anartha āśaṅkyeta naitadasti //
Divyāvadāna
Divyāv, 4, 20.2 dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ //
Divyāv, 9, 3.0 kathaṃ meṇḍhako gṛhapatirjñāto mahāpuṇyaḥ sa yadi riktakāni kośakoṣṭhāgārāṇi paśyati sahadarśanādeva pūryante //
Divyāv, 11, 43.2 dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ //
Divyāv, 12, 345.3 dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ //
Divyāv, 19, 72.3 dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ //
Kumārasaṃbhava
KumSaṃ, 7, 94.2 kanakakalaśarakṣābhaktiśobhāsanāthaṃ kṣitiviracitaśayyaṃ kautukāgāram āgāt //
Kāmasūtra
KāSū, 3, 5, 3.1 pratipannām abhipretāvakāśavartinīṃ nāyakaḥ śrotriyāgārād agnim ānāyya kuśān āstīrya yathāsmṛti hutvā ca triḥ parikramet /
KāSū, 3, 5, 5.2 tataḥ śrotriyāgārād agnim iti samānaṃ pūrveṇa //
KāSū, 3, 5, 6.2 tatastadanumatena prātiveśyābhavane niśi nāyakam ānāyya śrotriyāgārād agnim iti samānaṃ pūrveṇa //
Kūrmapurāṇa
KūPur, 2, 19, 29.1 na śīrṇāyāṃ tu khaṭvāyāṃ śūnyāgāre na caiva hi /
KūPur, 2, 21, 38.2 āgāradāhī kuṇḍāśī somavikrayiṇo dvijāḥ //
Liṅgapurāṇa
LiPur, 1, 8, 98.1 kanakābhe tathāgārasaṃnibhe susite 'pi vā /
LiPur, 2, 6, 45.1 prākārāgāravidhvaṃsā na caiveḍyā kuṭumbinī /
Matsyapurāṇa
MPur, 7, 39.1 jale ca nāvagāheta śūnyāgāraṃ ca varjayet /
MPur, 153, 128.1 raṇāgāramivodgāraṃ tatyājāsuranandanaḥ /
MPur, 163, 51.2 bhāṇḍāgārāyudhāgāre niviṣṭamabhavanmadhu //
MPur, 163, 51.2 bhāṇḍāgārāyudhāgāre niviṣṭamabhavanmadhu //
Meghadūta
Megh, Uttarameghaḥ, 15.1 tatrāgāraṃ dhanapatigṛhān uttareṇāsmadīyaṃ dūrāl lakṣyaṃ surapatidhanuścāruṇā toraṇena /
Nāradasmṛti
NāSmṛ, 2, 18, 34.2 bhaikṣahetoḥ parāgāre praveśas tv anivāritaḥ //
NāSmṛ, 2, 19, 8.1 śūnyāgārāṇy araṇyāni devatāyatanāni ca /
Nāṭyaśāstra
NāṭŚ, 6, 69.2 sa ca vikṛtaravasattvadarśanaśivolūkatrāsodvegaśūnyāgārāraṇyagamanasvajanavadhabandhadarśanaśrutikathādibhir vibhāvair utpadyate /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 9.1, 2.0 atra śūnyamevāgāraṃ śūnyāgāram //
PABh zu PāśupSūtra, 5, 9.1, 2.0 atra śūnyamevāgāraṃ śūnyāgāram //
PABh zu PāśupSūtra, 5, 9.1, 4.0 āgāram iti gṛhaparyāyaḥ āgāraṃ gṛhaṃ veśma sadanamiti paryāyaḥ //
PABh zu PāśupSūtra, 5, 9.1, 4.0 āgāram iti gṛhaparyāyaḥ āgāraṃ gṛhaṃ veśma sadanamiti paryāyaḥ //
PABh zu PāśupSūtra, 5, 9.1, 7.0 āha āvarakatvāviśeṣāc chūnyāgāraguhayor aviśeṣa iti cet taducyate mṛttṛṇakāṣṭhādikṛtam agāraṃ parvataguhādyā guhā //
PABh zu PāśupSūtra, 5, 9.1, 10.0 tasmād āyatane 'viviktadoṣaṃ dṛṣṭvā śūnyāgāre guhāyāṃ vā yathopapattito vicārya viviktaṃ vivecya yanmātrasthānāsanaśayanādibhir upajīvati tanmātraṃ saṃskaraṇamaryādayopayogakriyābhiniviṣṭena vastavyam //
PABh zu PāśupSūtra, 5, 13, 15.0 āha kāṃ vṛttimāsthāya śūnyāgāre guhāyāṃ vāsaḥ kāryaḥ //
PABh zu PāśupSūtra, 5, 17, 24.0 āha śūnyāgāraguhāvasthasyendriyajayena vartato'sya balaṃ kiṃ cintyate kimakaluṣatvameva //
PABh zu PāśupSūtra, 5, 20, 34.0 āha śūnyāgāraguhāvasthasyendriyajaye vartataḥ kāḥ kriyāḥ kartavyāḥ //
PABh zu PāśupSūtra, 5, 28, 12.0 śūnyāgāraguhāprakaraṇaṃ parisamāptamiti //
PABh zu PāśupSūtra, 5, 28, 13.0 āha śūnyāgāraguhāyāṃ yadā jitānīndriyāṇi devanityatā ca prāptā bhavati tadā kiṃ tadeva bhaikṣyaṃ vṛttimāsthāya tatraivānena duḥkhāntaprāpteḥ stheyam //
PABh zu PāśupSūtra, 5, 29, 1.0 āha śūnyāgāraguhām utsṛjya prayojanābhāvāt śmaśāne saṃkrāntirayukteti cet //
PABh zu PāśupSūtra, 5, 29, 7.0 tathā vasatyarthaḥ śūnyāgāraguhā vṛttirbhaikṣyaṃ balaṃ gomṛgayoḥ sahadharmitvaṃ kriyā adhyayanadhyānādyā ajitendriyavṛttitāpohaḥ śuddhiḥ lābhastu devanityatā jitendriyatvaṃ ceti //
PABh zu PāśupSūtra, 5, 29, 15.1 vāsārtho lokaśca śūnyāgāraṃ tathā śmaśānaṃ ca /
PABh zu PāśupSūtra, 5, 34, 12.0 tvā iti śūnyāgāraguhāvasthitasyādhyayanadhyānadhāraṇayantraṇādikaṃ gamyate //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.2, 9.0 guhāgrahaṇaṃ sūtrārthopalakṣaṇārtham ataḥ śūnyāgāraguhayoranyataraṃ vyāsaṅgādidoṣavarjitaṃ yatprāpyate tatra vastavyam //
Suśrutasaṃhitā
Su, Sū., 5, 34.1 tataḥ kṛtarakṣamāturam āgāraṃ praveśya ācārikam ādiśet //
Su, Sū., 5, 41.2 pradīptāgāravacchīghraṃ tatra kuryāt pratikriyām //
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 19, 3.1 vraṇitasya prathamamevāgāramanvicchet taccāgāraṃ praśastavāstvādikaṃ kāryam //
Su, Sū., 19, 3.1 vraṇitasya prathamamevāgāramanvicchet taccāgāraṃ praśastavāstvādikaṃ kāryam //
Su, Sū., 23, 11.2 prapatiṣyadivāgāraṃ viṣkambhaḥ sādhuyojitaḥ //
Su, Sū., 35, 29.8 saptaterūrdhvaṃ kṣīyamāṇadhātvindriyabalavīryotsāhamahanyahani valīpalitakhālityajuṣṭaṃ kāsaśvāsaprabhṛtibhir upadravair abhibhūyamānaṃ sarvakriyāsvasamarthaṃ jīrṇāgāramivābhivṛṣṭamavasīdantaṃ vṛddhamācakṣate //
Su, Sū., 36, 17.2 praśastāyāṃ diśi śucau bheṣajāgāramiṣyate //
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Śār., 10, 5.1 navame māsi sūtikāgāramenāṃ praveśayet praśastatithyādau tatrāriṣṭaṃ brāhmaṇakṣatriyavaiśyaśūdrāṇāṃ śvetaraktapītakṛṣṇeṣu bhūmipradeśeṣu bilvanyagrodhatindukabhallātakanirmitaṃ sarvāgāraṃ yathāsaṅkhyaṃ tanmayaparyaṅkam upaliptabhittiṃ suvibhaktaparicchadaṃ prāgdvāraṃ dakṣiṇadvāraṃ vāṣṭahastāyataṃ caturhastavistṛtaṃ rakṣāmaṅgalasampannaṃ vidheyam //
Su, Śār., 10, 46.2 vātātapavidyutprabhāpādapalatāśūnyāgāranimnasthānagrahacchāyādibhyo durgrahopasargataśca bālaṃ rakṣet //
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 6, 18.2 bhallātakamajjabhyo vā snehamādāyāpakṛṣṭadoṣaḥ pratisaṃsṛṣṭabhakto nivātamāgāraṃ praviśya yathābalaṃ prasṛtiṃ prakuñcaṃ vopayuñjīta tasmiñjīrṇe kṣīraṃ sarpirodana ityāhāra evaṃ māsam upayujya māsatrayam ādiṣṭāhāro rakṣedātmānaṃ tataḥ sarvopatāpānapahṛtya varṇavān balavāñ śravaṇagrahaṇadhāraṇaśaktisampanno varṣaśatāyurbhavati māse māse ca prayoge varṣaśataṃ varṣaśatamāyuṣo 'bhivṛddhirbhavati evaṃ daśamāsānupayujya varṣasahasrāyurbhavati //
Su, Cik., 14, 17.2 parisrāviṇyapyevam eva śalyamuddhṛtyāntrasrāvān saṃśodhya tacchidram āntraṃ samādhāya kālapipīlikābhir daṃśayet daṣṭe ca tāsāṃ kāyānapaharenna śirāṃsi tataḥ pūrvavat sīvyet saṃdhānaṃ ca yathoktaṃ kārayet yaṣṭīmadhukamiśrayā ca kṛṣṇamṛdāvalipya bandhenopacaret tato nivātamāgāraṃ praveśyācārikam upadiśet vāsayeccainaṃ tailadroṇyāṃ sarpirdroṇyāṃ vā payovṛttim iti //
Su, Cik., 15, 41.1 nivāte nibhṛtāgāre prayuñjīta yathābalam /
Su, Cik., 24, 91.1 vṛkṣaparvataprapātaviṣamavalmīkaduṣṭavājikuñjarādyadhirohaṇāni pariharet pūrṇanadīsamudrāviditapalvalaśvabhrakūpāvataraṇāni bhinnaśūnyāgāraśmaśānavijanāraṇyavāsāgnisaṃbhramavyālabhujaṅgakīṭasevāśca grāmāghātakalahaśastrasannipātavyālasarīsṛpaśṛṅgisannikarṣāṃśca //
Su, Cik., 27, 10.1 yathoktamāgāraṃ praviśya balāmūlārdhapalaṃ palaṃ vā payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāraḥ /
Su, Cik., 28, 3.1 medhāyuṣkāmaḥ śvetāvalgujaphalāny ātapapariśuṣkāṇy ādāya sūkṣmacūrṇāni kṛtvā guḍena sahāloḍya snehakumbhe saptarātraṃ dhānyarāśau nidadhyāt saptarātrāduddhṛtya hṛtadoṣasya yathābalaṃ piṇḍaṃ prayacchedanudite sūrye uṣṇodakaṃ cānupibet bhallātakavidhānavaccāgārapraveśo jīrṇauṣadhaś cāparāhṇe himābhir adbhiḥ pariṣiktagātraḥ śālīnāṃ ṣaṣṭikānāṃ ca payasā śarkarāmadhureṇaudanamaśnīyāt evaṃ ṣaṇmāsān upayujya vigatapāpmā balavarṇopetaḥ śrutanigādī smṛtimānarogo varṣaśatāyurbhavati /
Su, Cik., 28, 4.1 hṛtadoṣa eva pratisaṃsṛṣṭabhakto yathākramamāgāraṃ praviśya maṇḍūkaparṇīsvarasam ādāya sahasrasampātābhihutaṃ kṛtvā yathābalaṃ payasāloḍya pibet payo 'nupānaṃ vā tasyāṃ jīrṇāyāṃ yavānnaṃ payasopayuñjīta tilair vā saha bhakṣayet trīn māsān payo 'nupānaṃ jīrṇe payaḥ sarpirodana ityāhāra evam upayuñjāno brahmavarcasī śrutanigādī bhavati varṣaśatamāyuravāpnoti /
Su, Cik., 28, 5.1 hṛtadoṣa evāgāraṃ praviśya pratisaṃsṛṣṭabhakto brāhmīsvarasamādāya sahasrasampātābhihutaṃ kṛtvā yathābalam upayuñjīta jīrṇauṣadhaś cāparāhṇe yavāgūm alavaṇāṃ pibet kṣīrasātmyo vā payasā bhuñjīta evaṃ saptarātram upayujya brahmavarcasī medhāvī bhavati dvitīyaṃ saptarātram upayujya granthamīpsitamutpādayati naṣṭaṃ cāsya prādurbhavati tṛtīyaṃ saptarātram upayujya dvir uccāritaṃ śatamapyavadhārayati evamekaviṃśatirātram upayujyālakṣmīr apakrāmati mūrtimatī cainaṃ vāgdevyanupraviśati sarvāś cainaṃ śrutaya upatiṣṭhanti śrutadharaḥ pañcavarṣaśatāyur bhavati //
Su, Cik., 28, 7.1 hṛtadoṣa evāgāraṃ praviśya haimavatyā vacāyāḥ piṇḍam āmalakamātram abhihutaṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāra evaṃ dvādaśarātram upayuñjīta tato 'sya śrotraṃ vivriyate dvir abhyāsāt smṛtimān bhavati trir abhyāsācchrutam ādatte caturdvādaśarātram upayujya sarvaṃ tarati kilbiṣaṃ tārkṣyadarśanam utpadyate śatāyuś ca bhavati /
Su, Cik., 29, 10.1 ato 'nyatamaṃ somam upayuyukṣuḥ sarvopakaraṇaparicārakopetaḥ praśaste deśe trivṛtamāgāraṃ kārayitvā hṛtadoṣaḥ pratisaṃsṛṣṭabhaktaḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu aṃśumantam ādāyādhvarakalpenāhṛtam abhiṣutam abhihutaṃ cāntarāgāre kṛtamaṅgalasvastivācanaḥ somakandaṃ suvarṇasūcyā vidārya payo gṛhṇīyāt sauvarṇe pātre 'ñjalimātraṃ tataḥ sakṛdevopayuñjīta nāsvādayan tata upaspṛśya śeṣamapsvavasādya yamaniyamābhyāmātmānaṃ saṃyojya vāgyato 'bhyantarataḥ suhṛdbhir upāsyamāno viharet //
Su, Cik., 30, 5.3 tāsāmāgāre 'bhihutānāṃ yāḥ kṣīravatyastāsāṃ kṣīrakuḍavaṃ sakṛd evopayuñjīta yāstvakṣīrā mūlavatyastāsāṃ pradeśinīpramāṇāni trīṇi kāṇḍāni pramāṇam upayoge śvetakāpotī samūlapattrā bhakṣayitavyā gonasyajagarīkṛṣṇakāpotīnāṃ sanakhamuṣṭiṃ khaṇḍaśaḥ kalpayitvā kṣīreṇa vipācya parisrāvyābhighāritamabhihutaṃ ca sakṛd evopayuñjīta cakrakāyāḥ payaḥ sakṛdeva brahmasuvarcalā saptarātram upayoktavyā bhakṣyakalpena śeṣāṇāṃ pañca pañca palāni kṣīrāḍhakakvathitāni prasthe 'vaśiṣṭe 'vatārya parisrāvya sakṛdevopayuñjīta /
Su, Cik., 34, 20.1 yastūrdhvamadho vā pravṛttadoṣaḥ śītāgāramudakamanilamanyadvā seveta tasya doṣāḥ srotaḥsvavalīyamānā ghānībhāvam āpannā vātamūtraśakṛdgrahamāpādya vibadhyante tasyāṭopo dāho jvaro vedanāśca tīvrā bhavanti tamāśu vāmayitvā prāptakālāṃ kriyāṃ kurvīta adhobhāge tvadhobhāgadoṣaharadravyaṃ saindhavāmlamūtrasaṃsṛṣṭaṃ virecanāya pāyayet āsthāpanamanuvāsanaṃ ca yathādoṣaṃ vidadhyāt yathādoṣamāhārakramaṃ ca ubhayatobhāge tūpadravaviśeṣān yathāsvaṃ pratikurvīta //
Su, Ka., 1, 58.2 raso mūṣikaparṇyā vā dhūmo vāgārasaṃbhavaḥ //
Su, Utt., 32, 10.2 śūnyāgārāśritā devī dārakaṃ pātu pūtanā //
Su, Utt., 60, 37.1 śūnyāgāre piśācasya tīvraṃ balimupāharet /
Viṣṇupurāṇa
ViPur, 1, 9, 121.1 dārāḥ putrās tathāgāraṃ suhṛddhānyadhanādikam /
Viṣṇusmṛti
ViSmṛ, 96, 10.1 śūnyāgāraniketanaḥ syāt //
Śatakatraya
ŚTr, 2, 29.1 rāgasyāgāram ekaṃ narakaśatamahāduḥkhasamprāptiheturmohasyotpattibījaṃ jaladharapaṭalaṃ jñānatārādhipasya /
ŚTr, 3, 17.1 stanau māṃsagranthī kanakakalaśāv ity upamitī mukhaṃ śleṣmāgāraṃ tad api ca śaśāṅkena tulitam /
ŚTr, 3, 90.1 mahādevo devaḥ sarid api ca saiṣā surasaridguhā evāgāraṃ vasanam api tā eva haritaḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 10, 2.2 mitrakṣetradhanāgāradāradāyādisampadaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 4, 2.1 ātmajāyāsutāgārapaśudraviṇabandhuṣu /
BhāgPur, 3, 3, 8.1 āsāṃ muhūrta ekasmin nānāgāreṣu yoṣitām /
BhāgPur, 3, 24, 28.2 draṣṭuṃ yatante yatayaḥ śūnyāgāreṣu yatpadam //
BhāgPur, 3, 30, 6.1 ātmajāyāsutāgārapaśudraviṇabandhuṣu /
BhāgPur, 4, 9, 56.1 prākārair gopurāgāraiḥ śātakumbhaparicchadaiḥ /
Bhāratamañjarī
BhāMañj, 13, 869.2 śūnyāgāre kharo bhūtvā bhraṣṭaiśvaryo baliḥ sthitaḥ //
Garuḍapurāṇa
GarPur, 1, 32, 10.2 arcanāgāramāsādya prakṣālyārghyādikaṃ tathā //
GarPur, 1, 46, 15.2 bhāṇḍāgāraṃ ca kauberyāṃ goṣṭhāgāraṃ ca vāyave //
Kathāsaritsāgara
KSS, 5, 1, 164.1 dadau ca tasmai vidhivat koṣāgārāt tadāhṛtam /
Kṛṣiparāśara
KṛṣiPar, 1, 243.3 likhitvā tu svayaṃ mantraṃ dhānyāgāreṣu nikṣipet /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 65.3 garbhāgāraṃ gṛhaṃ mātur yamalokaṃ ca dussaham //
Mātṛkābhedatantra
MBhT, 6, 2.2 rājyanāśe rājabhaye kārāgāragate punaḥ //
MBhT, 6, 34.1 kārāgāragate devi mucyate nātra saṃśayaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 28.2, 6.0 anākulacittatvaṃ na parokṣe balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi samāḥ pākābhimukhaṃ paṭhanti pariṇāmo pūrvaṃ trivṛtamāgāraṃ vātapittaśleṣmāṇo sarvataḥ māsyasmai hitā sā ityanye pitṛjāśceti apṛthaktvaṃ anākulacittatvaṃ pākābhimukhaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi trivṛtamāgāraṃ vātapittaśleṣmāṇo māsyasmai pitṛjāśceti anākulacittatvaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi trivṛtamāgāraṃ vātapittaśleṣmāṇo pitṛjāśceti anākulacittatvaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi liṭprayogas paṭhanti //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 72.2, 6.0 śūnyāgārasyāraṇyasya ca gamanaṃ prāptiḥ //
Rājanighaṇṭu
RājNigh, 13, 189.2 vicchāyaṃ śarkarāgāraṃ gomedaṃ vibudhas tyajet //
Tantrāloka
TĀ, 12, 21.1 saṃsārakārāgārāntaḥ sthūlasthūṇāghaṭāyate /
Toḍalatantra
ToḍalT, Navamaḥ paṭalaḥ, 45.1 tataśca pūjayed devīṃ śūnyāgāre dinatrayam /
Āryāsaptaśatī
Āsapt, 2, 332.1 nītvāgāraṃ rajanījāgaram ekaṃ ca sādaraṃ dattvā /
Āsapt, 2, 494.1 līlāgārasya bahiḥ sakhīṣu caraṇātithau mayi priyayā /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 74.2, 22.0 śūnyāgāramiva śūnyāgāraṃ yathā adhiṣṭhātṛśūnyam evaṃ mṛtaśarīramapi //
ĀVDīp zu Ca, Śār., 1, 74.2, 22.0 śūnyāgāramiva śūnyāgāraṃ yathā adhiṣṭhātṛśūnyam evaṃ mṛtaśarīramapi //
Haribhaktivilāsa
HBhVil, 4, 374.2 agnyāgāre gavāṃ goṣṭhe devabrāhmaṇasannidhau /
Rasasaṃketakalikā
RSK, 1, 51.1 yatrāgāre rasādhīśaḥ pūjyate bahubhaktitaḥ /
RSK, 5, 40.2 snāne vastre ratāgāre dhūpo'yaṃ rājavallabhaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 109.1 api tu ya ime mamaiva putrā bālakāḥ kumārakā asminneva niveśane ādīpte taistaiḥ krīḍanakaiḥ krīḍanti ramanti paricārayantīmaṃ cāgāramādīptaṃ na jānanti na budhyante na vidanti na cetayanti nodvegamāpadyante saṃtapyamānā apyanena mahatāgniskandhena mahatā ca duḥkhaskandhena spṛṣṭāḥ samānā na duḥkhaṃ manasi kurvanti nāpi nirgamanamanasikāramutpādayanti //
SDhPS, 3, 168.1 tatraiva ca ādīptāgārasadṛśe traidhātuke 'bhiramanti tena tenaiva vidhāvanti //
SDhPS, 3, 178.3 mā bhavanto 'sminnādīptāgārasadṛśe traidhātuke 'bhiramadhvaṃ hīneṣu rūpaśabdagandharasasparśeṣu //
SDhPS, 3, 207.2 tathāgato hi śāriputra prabhūtajñānabalavaiśāradyakośakoṣṭhāgārasamanvāgataḥ pratibalaḥ sarvasattvānāṃ sarvajñajñānasahagataṃ dharmamupadarśayitum //
SDhPS, 4, 20.1 bahudhanadhānyahiraṇyakośakoṣṭhāgāraśca bhavet //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 14, 1.0 miteṣu yajñāgāreṣv agnīṣomau praṇayanti //