Occurrences

Aitareyabrāhmaṇa
Bhāradvājaśrautasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 1, 2.0 āgnāvaiṣṇavam puroᄆāśaṃ nirvapanti dīkṣaṇīyam ekādaśakapālam //
AB, 1, 1, 5.0 ete vai yajñasyāntye tanvau yad agniś ca viṣṇuś ca tad yad āgnāvaiṣṇavam puroᄆāśaṃ nirvapanty antata eva tad devān ṛdhnuvanti //
AB, 1, 4, 8.0 agnir mukham prathamo devatānām agniś ca viṣṇo tapa uttamam maha ity āgnāvaiṣṇavasya haviṣo yājyānuvākye bhavataḥ //
AB, 1, 4, 9.0 āgnāvaiṣṇavyau rūpasamṛddhe etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 4, 10.0 agniś ca ha vai viṣṇuś ca devānāṃ dīkṣāpālau tau dīkṣāyā īśāte tad yad āgnāvaiṣṇavaṃ havir bhavati yau dīkṣāyā īśāte tau prītau dīkṣām prayacchatāṃ yau dīkṣayitārau tau dīkṣayetām iti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 2, 12.0 avatakṣaṇānāṃ svaruṃ kṛtvāgnāvaiṣṇavam ekādaśakapālaṃ nirvapati //
Kauṣītakibrāhmaṇa
KauṣB, 7, 1, 6.0 āgnāvaiṣṇavam ekādaśakapālaṃ puroḍāśaṃ nirvapati //
KauṣB, 7, 3, 2.0 yadā vā āgnāvaiṣṇavaḥ puroḍāśo nirupyate //
Kātyāyanaśrautasūtra
KātyŚS, 15, 1, 13.0 hiraṇyam āgnāvaiṣṇave //
KātyŚS, 15, 2, 12.0 āgnāvaiṣṇava aindrāvaiṣṇavo vaiṣṇavo vāmano dakṣiṇā //
Kāṭhakasaṃhitā
KS, 10, 1, 1.0 āgnāvaiṣṇavam ekādaśakapālaṃ nirvapet sārasvataṃ caruṃ bārhaspatyaṃ carum abhicaran vābhicaryamāṇo vā //
KS, 10, 1, 21.0 āgnāvaiṣṇavam ekādaśakapālaṃ nirvapet paśum ālapsyamānaḥ //
KS, 10, 1, 26.0 āgnāvaiṣṇavam ekādaśakapālaṃ nirvapet saṃgrāme //
KS, 10, 1, 34.0 āgnāvaiṣṇavaṃ ghṛte caruṃ nirvaped abhicaryamāṇaḥ //
KS, 10, 1, 42.0 āgnāvaiṣṇavaṃ ghṛte caruṃ nirvapec cakṣuṣkāmaḥ //
KS, 10, 1, 55.0 āgnāvaiṣṇavam aṣṭākapālaṃ nirvapet prātas sārasvataṃ caruṃ bārhaspatyaṃ carum āgnāvaiṣṇavam ekādaśakapālaṃ madhyaṃdina etau ca carū āgnāvaiṣṇavaṃ dvādaśakapālam aparāhṇa etau ca carū yasya bhrātṛvyas somena yajeta //
KS, 10, 1, 55.0 āgnāvaiṣṇavam aṣṭākapālaṃ nirvapet prātas sārasvataṃ caruṃ bārhaspatyaṃ carum āgnāvaiṣṇavam ekādaśakapālaṃ madhyaṃdina etau ca carū āgnāvaiṣṇavaṃ dvādaśakapālam aparāhṇa etau ca carū yasya bhrātṛvyas somena yajeta //
KS, 10, 1, 55.0 āgnāvaiṣṇavam aṣṭākapālaṃ nirvapet prātas sārasvataṃ caruṃ bārhaspatyaṃ carum āgnāvaiṣṇavam ekādaśakapālaṃ madhyaṃdina etau ca carū āgnāvaiṣṇavaṃ dvādaśakapālam aparāhṇa etau ca carū yasya bhrātṛvyas somena yajeta //
KS, 11, 8, 1.0 āgnāvaiṣṇavam ekādaśakapālaṃ nirvapet sārasvataṃ caruṃ bārhaspatyaṃ caruṃ pūrvedyur etayā yakṣyamāṇaḥ //
KS, 15, 1, 14.0 āgnāvaiṣṇava ekādaśakapālaḥ //
KS, 15, 3, 20.0 āgnāvaiṣṇava ekādaśakapālaḥ //
KS, 19, 9, 1.0 āgnāvaiṣṇavam ekādaśakapālaṃ nirvapati //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 14, 1.0 āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped darśapūrṇamāsā ālapsyamānaḥ //
MS, 1, 6, 8, 22.0 āgnāvaiṣṇavam ekādaśakapālaṃ nirvapet //
MS, 2, 1, 7, 1.0 āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped abhicarann abhicaryamāṇo vā //
MS, 2, 1, 7, 11.0 āgnāvaiṣṇavaṃ ghṛte caruṃ nirvapec cakṣuṣkāmaḥ //
MS, 2, 1, 7, 33.0 āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped abhicaryamāṇaḥ //
MS, 2, 1, 7, 37.0 āgnāvaiṣṇavam ekādaśakapālaṃ nirvapet saṃgrāme //
MS, 2, 1, 7, 47.0 āgnāvaiṣṇavaṃ prātar aṣṭākapālaṃ nirvapet sārasvataṃ caruṃ bārhaspatyaṃ carum āgnāvaiṣṇavam ekādaśakapālaṃ madhyaṃdine sārasvataṃ caruṃ bārhaspatyaṃ carum āgnāvaiṣṇavaṃ dvādaśakapālam aparāhṇe sārasvataṃ caruṃ bārhaspatyaṃ caruṃ yasya bhrātṛvyaḥ somena yajeta //
MS, 2, 1, 7, 47.0 āgnāvaiṣṇavaṃ prātar aṣṭākapālaṃ nirvapet sārasvataṃ caruṃ bārhaspatyaṃ carum āgnāvaiṣṇavam ekādaśakapālaṃ madhyaṃdine sārasvataṃ caruṃ bārhaspatyaṃ carum āgnāvaiṣṇavaṃ dvādaśakapālam aparāhṇe sārasvataṃ caruṃ bārhaspatyaṃ caruṃ yasya bhrātṛvyaḥ somena yajeta //
MS, 2, 1, 7, 47.0 āgnāvaiṣṇavaṃ prātar aṣṭākapālaṃ nirvapet sārasvataṃ caruṃ bārhaspatyaṃ carum āgnāvaiṣṇavam ekādaśakapālaṃ madhyaṃdine sārasvataṃ caruṃ bārhaspatyaṃ carum āgnāvaiṣṇavaṃ dvādaśakapālam aparāhṇe sārasvataṃ caruṃ bārhaspatyaṃ caruṃ yasya bhrātṛvyaḥ somena yajeta //
MS, 2, 3, 5, 1.0 āgnāvaiṣṇavam ekādaśakapālaṃ nirvapet sārasvataṃ caruṃ bārhaspatyaṃ carum //
MS, 2, 6, 1, 16.0 śvo bhūta āgnāvaiṣṇava ekādaśakapālaḥ //
MS, 2, 6, 4, 7.0 āgnāvaiṣṇava ekādaśakapālaḥ //
Taittirīyasaṃhitā
TS, 1, 8, 8, 7.1 āgnāvaiṣṇavam ekādaśakapālaṃ nirvapati //
TS, 2, 2, 9, 1.1 āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped abhicarant sarasvaty ājyabhāgā syād bārhaspatyaś caruḥ /
TS, 2, 2, 9, 1.2 yad āgnāvaiṣṇava ekādaśakapālo bhavati /
TS, 2, 2, 9, 2.5 āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped yaṃ yajño na //
TS, 2, 2, 9, 3.2 āgnāvaiṣṇavaṃ ghṛte caruṃ nirvapec cakṣuṣkāmaḥ /
TS, 2, 2, 9, 5.3 āgnāvaiṣṇavam aṣṭākapālaṃ nirvapet prātaḥsavanasyākāle sarasvaty ājyabhāgā syād bārhaspatyaś caruḥ /
TS, 2, 2, 9, 6.1 āgnāvaiṣṇavam ekādaśakapālaṃ nirvapen mādhyaṃdinasya savanasyākāle sarasvaty ājyabhāgā syād bārhaspatyaś caruḥ /
TS, 2, 2, 9, 6.3 āgnāvaiṣṇavaṃ dvādaśakapālaṃ nirvapet tṛtīyasavanasyākāle sarasvaty ājyabhāgā syād bārhaspatyaś caruḥ /
TS, 5, 5, 1, 32.0 āgnāvaiṣṇavam ekādaśakapālaṃ nirvapati dīkṣiṣyamāṇaḥ //
TS, 5, 5, 1, 37.0 yad āgnāvaiṣṇavam ekādaśakapālaṃ nirvapati devatā evobhayataḥ parigṛhya yajamāno 'varunddhe //
TS, 5, 7, 3, 2.9 āgnāvaiṣṇavyarcā vasor dhārāṃ juhoti /
TS, 6, 6, 7, 3.2 apa vai tṛtīyasavane yajñaḥ krāmatījānād anījānam abhy āgnāvaiṣṇavyarcā ghṛtasya yajaty agniḥ sarvā devatā viṣṇur yajño devatāś caiva yajñaṃ ca dādhāra /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 1, 4.0 sūryaṃ ta iti manasānudrutenānuvākena hutvāgnāvaiṣṇavam ekādaśakapālam anvārambhaṇīyāṃ nirvapaty api vāgnāvaiṣṇavyarcāhavanīye caturgṛhītam juhoti //
VaikhŚS, 10, 1, 4.0 sūryaṃ ta iti manasānudrutenānuvākena hutvāgnāvaiṣṇavam ekādaśakapālam anvārambhaṇīyāṃ nirvapaty api vāgnāvaiṣṇavyarcāhavanīye caturgṛhītam juhoti //
Vaitānasūtra
VaitS, 2, 4, 1.1 trayodaśyām āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped darśapūrṇamāsāv āripsamāno agnāviṣṇū iti //
VaitS, 3, 1, 7.1 dīkṣaṇīyāyām āgnāvaiṣṇavam //
VaitS, 7, 2, 9.1 pratyṛtu ṣaṭ paśava āgneyā aindrā mārutā maitrāvaruṇā aindrāvaruṇā āgnāvaiṣṇavā iti //
Vārāhaśrautasūtra
VārŚS, 1, 4, 4, 28.1 āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped viṣṇave ca śipiviṣṭāya tryuddhau ghṛte carum adityai ghṛte carum agnīṣomīyam ekādaśakapālam //
VārŚS, 1, 4, 4, 42.1 āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped agnaye ca bhagine 'ṣṭākapālaṃ yaḥ kāmayeta bhagy annādaḥ syāmiti //
VārŚS, 1, 6, 1, 4.0 āgnāvaiṣṇavam ekādaśakapālaṃ nirvapati vaiṣṇavīṃ vā pūrṇāhutim //
VārŚS, 2, 1, 2, 16.1 āgnāvaiṣṇava ekādaśakapāla ādityebhyo ghṛte carur agnaye ca vaiśvānarāya dvādaśakapāla iti dīkṣaṇīyā //
Āpastambaśrautasūtra
ĀpŚS, 7, 1, 3.0 āgnāvaiṣṇavam ekādaśakapālaṃ nirvapati //
ĀpŚS, 7, 12, 3.0 athaikeṣāṃ vaiṣṇavīm āgnāvaiṣṇavīṃ sārasvatīṃ bārhaspatyām iti ca hutvā prayojayet //
ĀpŚS, 18, 10, 5.1 āgnāvaiṣṇavam ekādaśakapālam iti trīṇi havīṃṣi //
ĀpŚS, 20, 8, 10.1 ṣaḍaham āgnāvaiṣṇavena pracarati //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 3, 1.2 āgnāvaiṣṇavamekādaśakapālam puroḍāśaṃ nirvapaty agnirvai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnirvai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya dīkṣā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati //
ŚBM, 3, 1, 3, 1.2 āgnāvaiṣṇavamekādaśakapālam puroḍāśaṃ nirvapaty agnirvai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnirvai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya dīkṣā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati //
ŚBM, 3, 1, 3, 5.2 rādhnavān me sa prajāyāṃ ya etamādityebhyaścaruṃ nirvapāditi rādhnoti haiva ya etamādityebhyaścaruṃ nirvapatyayaṃ tvevāgnāvaiṣṇavaḥ prajñātaḥ //
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 2, 5, 1.1 āgnāvaiṣṇavamekādaśakapālam puroḍāśaṃ nirvapati /
ŚBM, 5, 2, 5, 2.1 sa yadāgnāvaiṣṇavaḥ /
ŚBM, 6, 6, 1, 2.1 āgnāvaiṣṇava ekādaśakapālaḥ /
ŚBM, 6, 6, 1, 3.1 sa yadāgnāvaiṣṇavameva nirvapet /
ŚBM, 6, 6, 1, 3.2 netare haviṣī adhvarasyaiva dīkṣaṇīyaṃ kṛtaṃ syānnāgneratha yad itare eva haviṣī nirvapennāgnāvaiṣṇavamagnereva dīkṣaṇīyaṃ kṛtaṃ syānnādhvarasya //
ŚBM, 6, 6, 1, 5.1 sa ya eṣa āgnāvaiṣṇavaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 4, 2.0 āgnāvaiṣṇavaḥ sarasvatyai sarasvate ca //
ŚāṅkhŚS, 6, 1, 22.0 āgnāvaiṣṇavī ca yakṣyamāṇasya //
ŚāṅkhŚS, 15, 16, 3.0 āgnāvaiṣṇava aindrāvaiṣṇavo vā //