Occurrences

Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanaśrautasūtra

Kauṣītakibrāhmaṇa
KauṣB, 7, 3, 2.0 yadā vā āgnāvaiṣṇavaḥ puroḍāśo nirupyate //
Kātyāyanaśrautasūtra
KātyŚS, 15, 2, 12.0 āgnāvaiṣṇava aindrāvaiṣṇavo vaiṣṇavo vāmano dakṣiṇā //
Kāṭhakasaṃhitā
KS, 15, 1, 14.0 āgnāvaiṣṇava ekādaśakapālaḥ //
KS, 15, 3, 20.0 āgnāvaiṣṇava ekādaśakapālaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 6, 1, 16.0 śvo bhūta āgnāvaiṣṇava ekādaśakapālaḥ //
MS, 2, 6, 4, 7.0 āgnāvaiṣṇava ekādaśakapālaḥ //
Taittirīyasaṃhitā
TS, 2, 2, 9, 1.2 yad āgnāvaiṣṇava ekādaśakapālo bhavati /
Vārāhaśrautasūtra
VārŚS, 2, 1, 2, 16.1 āgnāvaiṣṇava ekādaśakapāla ādityebhyo ghṛte carur agnaye ca vaiśvānarāya dvādaśakapāla iti dīkṣaṇīyā //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 3, 1.2 āgnāvaiṣṇavamekādaśakapālam puroḍāśaṃ nirvapaty agnirvai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnirvai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya dīkṣā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati //
ŚBM, 3, 1, 3, 5.2 rādhnavān me sa prajāyāṃ ya etamādityebhyaścaruṃ nirvapāditi rādhnoti haiva ya etamādityebhyaścaruṃ nirvapatyayaṃ tvevāgnāvaiṣṇavaḥ prajñātaḥ //
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 2, 5, 2.1 sa yadāgnāvaiṣṇavaḥ /
ŚBM, 6, 6, 1, 2.1 āgnāvaiṣṇava ekādaśakapālaḥ /
ŚBM, 6, 6, 1, 5.1 sa ya eṣa āgnāvaiṣṇavaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 4, 2.0 āgnāvaiṣṇavaḥ sarasvatyai sarasvate ca //
ŚāṅkhŚS, 15, 16, 3.0 āgnāvaiṣṇava aindrāvaiṣṇavo vā //