Occurrences

Kātyāyanaśrautasūtra
Mānavagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Mahābhārata
Liṅgapurāṇa

Kātyāyanaśrautasūtra
KātyŚS, 20, 4, 7.0 āgnike ca saptamyāṃ nirvapati //
KātyŚS, 20, 4, 9.0 ṣaḍāgnikāni catusthāne //
Mānavagṛhyasūtra
MānGS, 1, 23, 5.0 atha dīkṣāgnikī dvādaśarātram //
Vārāhaśrautasūtra
VārŚS, 2, 1, 2, 18.1 ādhvarikīr hutvākūtam agnim iti ṣaḍ āgnikīr juhoti //
VārŚS, 2, 2, 3, 16.1 iṣṭo yajño bhṛgubhir ity āgnikaṃ samiṣṭayajur yajamānaṃ vācayati //
VārŚS, 3, 4, 1, 49.1 ādhvarikīr hutvākūtam agnim iti ṣaḍāgnikīr juhoti śeṣaṃ cāśvamedhikīnām ante pūrṇāhutīnām //
Āpastambaśrautasūtra
ĀpŚS, 16, 7, 2.0 ekaviṃśatiṃ caturviṃśatiṃ vā parācīḥ sāmidhenīr anvāha ekādaśa prākṛtīḥ samās tvāgna iti daśāgnikīḥ //
ĀpŚS, 16, 8, 13.1 yat prāg dīkṣāhutībhyas tat kṛtvākūtyai prayuje 'gnaye svāheti pañcādhvarikīr hutvākūtim agnim iti ṣaḍ āgnikīḥ /
ĀpŚS, 20, 8, 11.1 saptamyām āgnikyā trihaviṣeti vājasaneyakam //
Mahābhārata
MBh, 12, 139, 60.1 aindro dharmaḥ kṣatriyāṇāṃ brāhmaṇānām athāgnikaḥ /
Liṅgapurāṇa
LiPur, 1, 103, 20.1 āgnikaḥ śatakoṭyā vai koṭyāgnimukha eva ca /