Occurrences

Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Āpastambaśrautasūtra

Kāṭhakagṛhyasūtra
KāṭhGS, 25, 19.1 agna āyūṃṣīty āgnipāvamānībhiś ca tisṛbhiḥ //
Kāṭhakasaṃhitā
KS, 21, 5, 53.0 āgnipāvamānyām //
Pañcaviṃśabrāhmaṇa
PB, 6, 10, 2.0 apūtā iva vā ete yeṣāṃ dīkṣitānāṃ pramīyate yady eṣāgnipāvamānī pratipad bhavaty agnir evainān niṣṭapati pavamānaḥ punāti //
Taittirīyasaṃhitā
TS, 1, 5, 7, 28.1 saṃvatsarasya parastād āgnipāvamānībhir upatiṣṭhate //
TS, 1, 7, 6, 46.1 āgnipāvamānībhyām gārhapatyam upa tiṣṭhate //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 7, 4.0 agna āyūṃṣy agne pavasvety āgnipāvamānībhyāṃ saṃvatsare saṃvatsare gārhapatyam upatiṣṭhate pavamānahavirbhir vā yajeta //
Āpastambaśrautasūtra
ĀpŚS, 6, 19, 1.1 agnīn upasamādhāya dharmo mā dharmaṇaḥ pātu vidharmo mā vidharmaṇaḥ pātv āyuś ca prāyuś ca cakṣuś ca vicakṣuś ca prāṅ cāvāṅ coruga urugasya te vācā vayaṃ saṃ bhaktena gamemahīty upasthāyāgna āyūṃṣi pavasa ity āgnipāvamānībhyāṃ gārhapatyam upatiṣṭhate //