Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Vaitānasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 5, 3, 11.0 vaiśvānarāya dhiṣaṇām ṛtāvṛdha ity āgnimārutasya pratipad anto vai dhiṣaṇānta etad ahar etasyāhno rūpam //
Aitareyabrāhmaṇa
AB, 2, 31, 4.0 te vai devā vijitino manyamānā yajñam atanvata tam eṣām asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān samantam evodārān pariyattān udapaśyaṃs te 'bruvan saṃsthāpayāmemaṃ yajñaṃ yajñaṃ no 'surā mā vadhiṣur iti tatheti taṃ tūṣṇīṃśaṃse saṃsthāpayan bhūr agnir jyotir jyotir agnir ity ājyaprauge saṃsthāpayann indro jyotir bhuvo jyotir indra iti niṣkevalyamarutvatīye saṃsthāpayan sūryo jyotir jyotiḥ svaḥ sūrya iti vaiśvadevāgnimārute saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpya tenāriṣṭenodṛcam āśnuvata //
AB, 3, 14, 3.0 taṃ tṛtīyapavamāne 'sīdat so 'nuṣṭubhā vaiśvadevam pratyapadyata mṛtyum eva tat paryakrāmat taṃ yajñāyajñīye 'sīdat sa vaiśvānarīyeṇāgnimārutam pratyapadyata mṛtyum eva tat paryakrāmad vajro vai vaiśvānarīyam pratiṣṭhā yajñāyajñīyaṃ vajreṇaiva tat pratiṣṭhāyā mṛtyuṃ nudate sa sarvān pāśān sarvān sthāṇūn mṛtyor atimucya svasty evodamucyata svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 3, 35, 1.0 vaiśvānarīyeṇāgnimārutam pratipadyate vaiśvānaro vā etad retaḥ siktam prācyāvayat tasmād vaiśvānarīyeṇāgnimārutam pratipadyate //
AB, 3, 35, 1.0 vaiśvānarīyeṇāgnimārutam pratipadyate vaiśvānaro vā etad retaḥ siktam prācyāvayat tasmād vaiśvānarīyeṇāgnimārutam pratipadyate //
AB, 3, 35, 2.0 anavānam prathamark śaṃstavyāgnīn vā eṣo 'rcīṃṣy aśāntān prasīdann eti ya āgnimārutaṃ śaṃsati prāṇenaiva tad agnīṃs tarati //
AB, 3, 35, 4.0 tasmād āgnimārute na vyucyam eṣṭavyo vivaktā //
AB, 3, 38, 13.0 agne marudbhiḥ śubhayadbhir ṛkvabhir ity āgnimārutam ukthaṃ śastvāgnimārutyā yajati yathābhāgaṃ tad devatāḥ prīṇāti prīṇāti //
AB, 4, 30, 10.0 vaiśvānarāya pṛthupājase vipa ity āgnimārutasya pratipat prathame pade devatā nirucyate prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 15.0 samānam āgnimārutam bhavati yac cāgniṣṭome yad vai yajñe samānaṃ kriyate tat prajā anusamananti tasmāt samānam āgnimārutam bhavati //
AB, 4, 30, 15.0 samānam āgnimārutam bhavati yac cāgniṣṭome yad vai yajñe samānaṃ kriyate tat prajā anusamananti tasmāt samānam āgnimārutam bhavati //
AB, 4, 32, 8.0 pṛkṣasya vṛṣṇo aruṣasya nū saha ity āgnimārutasya pratipad vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 5, 2, 14.0 vaiśvānarāya dhiṣaṇām ṛtāvṛdha ity āgnimārutasya pratipad anto vai dhiṣaṇāntas tṛtīyam ahas tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 5, 12.0 vaiśvānarasya sumatau syāmety āgnimārutasya pratipad ito jāta iti jātavac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 8, 11.0 haviṣpāntam ajaraṃ svarvidīty āgnimārutasya pratipaddhaviṣmat pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 15, 5.0 ahaś ca kṛṣṇam ahar arjunaṃ cety āgnimārutasya pratipad ahaś cāhaś ceti punarāvṛttam punarninṛttaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 17, 13.0 vaiśvānaro ājījanad ity āgnimārutasya pratipaj jātavat saptame 'hani saptamasyāhno rūpam //
AB, 5, 19, 15.0 ṛtāvānaṃ vaiśvānaram ity āgnimārutasya pratipad agnir vaiśvānaro mahān iti mahadvad aṣṭame 'hanyaṣṭamasyāhno rūpam //
AB, 5, 21, 16.0 vaiśvānaro na ūtaya ity āgnimārutasya pratipad ā pra yātu parāvata ity anto vai parāvato 'nto navamam ahar navame 'hani navamasyāhno rūpam //
Gopathabrāhmaṇa
GB, 1, 3, 5, 9.0 āgnimārutam āgnīdhrasya //
GB, 1, 3, 5, 10.0 tasmād etad abhyastataram iva śasyate yad āgnimārutam //
GB, 2, 4, 13, 2.0 anto vā āgnimārutam antar ukthāny anta āśvinam //
Jaiminīyabrāhmaṇa
JB, 1, 169, 13.0 tūṣṇīṃśaṃsa evaitad āgnimārute vimucyate //
Maitrāyaṇīsaṃhitā
MS, 2, 8, 9, 46.0 vaiśvadevāgnimārute ukthe avyathāyai stabhnutām //
Vaitānasūtra
VaitS, 3, 10, 11.3 hotuḥ pūrveṣu śastreṣu yāni prāg āgnimārutād iti //
VaitS, 3, 13, 8.1 āgnimārutayājyāhomaṃ prati tyaṃ cārum adhvaram iti saṃpreṣita āgnīdhra ity uktam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 1, 14.0 jātavedase sunavāma somam ity āgnimārute jātavedasyānām //
ĀśvŚS, 7, 4, 13.1 pṛkṣasya vṛṣṇo vṛṣṇe śardhāya yajñena vardhatety āgnimārutam //
ĀśvŚS, 7, 7, 2.0 tad devasya ghṛtena dyāvāpṛthivī iti tisro 'naśvo jātaḥ parāvato ya iti vaiśvadevaṃ vaiśvānarāya dhiṣaṇāṃ dhārāvarā marutas tvam agne prathamo aṅgirā ity āgnimārutaṃ caturthasya ugro jajña iti niṣkevalyam //
ĀśvŚS, 7, 7, 4.0 vaiśvānaraṃ manaseti tisraḥ pra ye śumbhante janasya gopā ity āgnimārutam //
ĀśvŚS, 7, 7, 8.0 pṛkṣasya vṛṣṇo vṛṣṇe śardhāya nū cit sahojā ity āgnimārutaṃ ṣaṣṭhasya sāvitrārbhave tṛtīyena vaiśvānarīyaṃ ca katarā pūrvoṣāsānakteti vaiśvadevaṃ prayajyava imaṃ stomam ity āgnimārutam //
ĀśvŚS, 7, 7, 8.0 pṛkṣasya vṛṣṇo vṛṣṇe śardhāya nū cit sahojā ity āgnimārutaṃ ṣaṣṭhasya sāvitrārbhave tṛtīyena vaiśvānarīyaṃ ca katarā pūrvoṣāsānakteti vaiśvadevaṃ prayajyava imaṃ stomam ity āgnimārutam //
ĀśvŚS, 9, 5, 5.0 agnir deveṣu rājatīty ājyaṃ yas tastambha dhunetaya iti sūktamukhīye indra marutva iha nṛṇām u tveti madhyaṃdina ud u ṣya devaḥ savitā hiraṇyayā ghṛtavatī bhuvanānām abhiśriyā indra ṛbhubhir vājavadbhiḥ samukṣitaṃ svasti no mimītām aśvinā bhaga iti vaiśvadevaṃ vaiśvānaraṃ manasā agniṃ nicāyya prayantu vājās taviṣībhir agnayaḥ samiddham agniṃ samidhā girā gṛṇa ity āgnimārutaṃ hotrakā ūrdhvaṃ stotriyānurūpebhyaḥ prathamottamāṃs tṛcāñ śaṃseyuḥ //
ĀśvŚS, 9, 6, 2.0 grahāntarukthyaś ced agne marudbhir ṛkvabhiḥ pā indrāvaruṇābhyāṃ matsvendrābṛhaspatibhyām indrāviṣṇubhyāṃ sajūr ity āgnimārute purastāt paridhānīyāyā āvapeta //
ĀśvŚS, 9, 10, 16.1 evayāmarut tv āgnimārute mārutāt //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 1, 8.1 tad yan maitrāvaruṇī vaśā bhavati yatra vai devā retaḥ siktaṃ prājanayaṃs tadāgnimārutam ity uktham /
ŚBM, 13, 5, 1, 12.0 athāta āgnimārutam mūrdhānaṃ divo aratim pṛthivyā iti vaiśvānarīyaṃ śastvaikāhike nividaṃ dadhāty ā rudrāsa indravantaḥ sajoṣasa iti mārutaṃ śastvaikāhike nividaṃ dadhāti imam ū ṣu vo atithim uṣarbudhamiti navarcaṃ jātavedasīyaṃ śastvaikāhike nividaṃ dadhāti tad yad aikāhikāni nividdhānāni bhavanti pratiṣṭhā vai jyotiṣṭomaḥ pratiṣṭhāyā apracyutyai //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 18, 25.0 tad etasyāhno rūpam ity āgnimārutasūktānīti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 9, 1, 8.0 āgnimārutād ūrdhvam āgamāt trayāṇāṃ śastrāṇām ukthyo bhavati //
ŚāṅkhŚS, 9, 1, 11.0 antareṇāgnimārutam anuyājāṃś caiteṣāṃ sthānam //
ŚāṅkhŚS, 16, 8, 16.0 yāni pāñcamāhnikāni vaiśvadevāgnimārutayoḥ sūktāni tāni pūrvāṇi śastvaikāhikeṣu nivido dadhāti //