Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Kātyāyanaśrautasūtra
Pañcaviṃśabrāhmaṇa
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Amarakośa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa

Aitareyabrāhmaṇa
AB, 1, 23, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vā asurā imān eva lokān puro 'kurvata yathaujīyāṃso balīyāṃsa evaṃ te vā ayasmayīm evemām akurvata rajatām antarikṣaṃ hariṇīṃ divaṃ te tathemāṃllokān puro 'kurvata te devā abruvan puro vā ime 'surā imāṃllokān akrata pura imāṃllokān pratikaravāmahā iti tatheti te sada evāsyāḥ pratyakurvatāgnīdhram antarikṣāddhavirdhāne divas te tathemāṃllokān puraḥ pratyakurvata //
AB, 1, 30, 16.0 tad atikramyaivānubrūyāt pṛṣṭhata ivāgnīdhraṃ kṛtvā //
AB, 6, 3, 8.0 upāṃśu pātnīvatasyāgnīdhro yajati reto vai pātnīvata upāṃśv iva vai retasaḥ siktiḥ //
AB, 6, 10, 5.0 ukṣānnāya vaśānnāyety āgnīdhro yajati somapṛṣṭhāya vedhasa itīndro vai vedhās tad aindraṃ rūpaṃ tenendram prīṇāti //
AB, 6, 11, 13.0 āpūrṇo asya kalaśaḥ svāhety āgnīdhro yajati //
AB, 6, 12, 12.0 imaṃ stomam arhate jātavedasa ity āgnīdhro yajati ratham iva saṃ mahemā manīṣayeti bahūni vāha tad ṛbhūṇāṃ rūpam //
AB, 7, 1, 2.0 hanū sajihve prastotuḥ śyenaṃ vakṣa udgātuḥ kaṇṭhaḥ kākudraḥ pratihartur dakṣiṇā śroṇir hotuḥ savyā brahmaṇo dakṣiṇaṃ sakthi maitrāvaruṇasya savyam brāhmaṇācchaṃsino dakṣiṇam pārśvaṃ sāṃsam adhvaryoḥ savyam upagātṝṇāṃ savyo'ṃsaḥ pratiprasthātur dakṣiṇaṃ dor neṣṭuḥ savyam potur dakṣiṇa ūrur achāvākasya savya āgnīdhrasya dakṣiṇo bāhur ātreyasya savyaḥ sadasyasya sadaṃ cānūkaṃ ca gṛhapater dakṣiṇau pādau gṛhapater vratapradasya savyau pādau gṛhapater bhāryāyai vratapradasyauṣṭha enayoḥ sādhāraṇo bhavati taṃ gṛhapatir eva praśiṃṣyāj jāghanīm patnībhyo haranti tām brāhmaṇāya dadyuḥ skandhyāś ca maṇikās tisraś ca kīkasā grāvastutas tisraś caiva kīkasā ardhaṃ ca vaikartasyonnetur ardhaṃ caiva vaikartasya klomā ca śamitus tad brāhmaṇāya dadyād yady abrāhmaṇaḥ syāc chiraḥ subrahmaṇyāyai yaḥ śvaḥsutyām prāha tasyājinam iᄆā sarveṣāṃ hotur vā //
Atharvaprāyaścittāni
AVPr, 1, 2, 1.0 vācā tvā hotrā prāṇenādhvaryuṇā cakṣuṣodgātrā manasā brahmaṇā śrotreṇāgnīdhreṇaitais tvā pañcabhir ṛtvigbhir daivyair abhyuddharāmi //
AVPr, 4, 2, 3.0 āhutiś ced bahiṣparidhi skanded āgnīdhraṃ brūyuḥ saṃkrahiṣyāṃ tvā juhudhīti //
Baudhāyanadharmasūtra
BaudhDhS, 1, 15, 25.0 utkara āgnīdhrasya //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 10, 6.0 jīrvaro grahapatir adhvaryur dhṛtarāṣṭra airāvato brahmadattas tāpaso hotā pṛthuśravā dūreśravā udgātā glāvaś cājagaraś ca prastotā pratihartā śitipṛṣṭho maitrāvaruṇaḥ takṣako vaiśālakir brāhmaṇācchaṃsy upanītis tārkṣyaḥ sadasyaḥ śikhātiśikhau neṣṭāpotārau vāruṇo hotācchāvākaścakraḥ piśaṅga āgnīdhraś cāhiro maheyaḥ subrahmaṇyo 'rbudo grāvastut sāṇḍa unnetā paśago dhruvagopaḥ kaustuko dhurimejayaśca janamejayaś cety etair eva nāmadheyaiḥ samīcī nāmāsi prācī dik iti ṣaḍbhiḥ paryāyaiḥ hetayo nāma stha teṣāṃ vaḥ puro gṛhāḥ iti ṣaḍbhiḥ idaṃ sarpebhyo havir astu juṣṭam iti copasthānam //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 11, 24.0 athāgnīdhram āhāgnīd itas trir hareti //
BaudhŚS, 1, 11, 25.0 tatas trir āgnīdhro harati //
BaudhŚS, 1, 11, 26.0 yad āgnīdhras trir haraty atha saṃpraiṣam āha brahmann uttaraṃ parigrāhaṃ parigrahīṣyāmīti //
BaudhŚS, 1, 15, 9.0 athaiṣa āgnīdhra idhmasaṃnahanāni sphya upasaṃgṛhya paridhīn saṃmārṣṭi trir madhyamaṃ trir dakṣiṇārdhyaṃ trir uttarārdhyaṃ trir āhavanīyam upavājayaty agne vājajid vājaṃ tvāgne sariṣyantaṃ vājaṃ jeṣyantaṃ vājinaṃ vājajitaṃ vājajityāyai saṃmārjmy agnim annādam annādyāyeti //
BaudhŚS, 1, 15, 20.0 utkara idhmasaṃnahanāni sphya upasaṃgṛhya pṛṣṭham āgnīdhro 'nūpaśliṣyati //
BaudhŚS, 1, 19, 3.0 athaiṣa āgnīdhro 'sphyair evedhmasaṃnahanaiḥ paridhīn saṃmārṣṭi sakṛn madhyaṃ sakṛd dakṣiṇārdhyaṃ sakṛd uttarārdhyam //
BaudhŚS, 1, 19, 22.0 athāgnīdhram īkṣate 'gnīditi //
BaudhŚS, 1, 19, 23.0 tam āhāgnīdhraḥ saṃvadasveti //
BaudhŚS, 1, 19, 25.0 agan ity āhāgnīdhraḥ //
BaudhŚS, 1, 19, 27.0 śrauṣaḍity āhāgnīdhraḥ //
BaudhŚS, 1, 19, 29.0 anupraharety āhāgnīdhraḥ //
BaudhŚS, 2, 3, 10.0 brāhmaṇācchaṃsy āgnīdhraḥ poteti brahmaṇaḥ //
BaudhŚS, 2, 3, 19.0 darśapūrṇamāsayoś catvāra ṛtvijo 'dhvaryur brahmā hotāgnīdhra iti //
BaudhŚS, 4, 2, 6.0 uddhatād āgnīdhras trir harati //
BaudhŚS, 4, 2, 7.0 yad āgnīdhras trir haraty atha yācati sphyam udapātraṃ barhiḥ śamyām iti //
BaudhŚS, 4, 2, 25.0 athāgnīdhram āha agnīd itas trir hara iti //
BaudhŚS, 4, 2, 26.0 tatas trir āgnīdhro harati //
BaudhŚS, 4, 2, 27.0 yad āgnīdhras trir haraty athādhvaryur uttaravedyai purīṣaṃ saṃprayauti siṃhīr asi mahiṣīr asīti //
BaudhŚS, 4, 2, 37.0 athāgnīdhram āha agnīd ehīmaṃ yūpāvaṭaṃ khana uparasaṃmitaṃ prāk purīṣam udvapatāt caturaṅgulenoparam atikhanatāt iti //
BaudhŚS, 4, 6, 27.0 athaiṣa āgnīdhra āhavanīyād ulmukam ādāyāntareṇa cātvālotkarāv uttareṇa śāmitradeśam agreṇa paśuṃ jaghanena sruca ity evaṃ triḥ pradakṣiṇaṃ paryeti //
BaudhŚS, 4, 6, 29.0 nidhāyāgnīdhra ulmukaṃ yathetaṃ triḥ punaḥ pratiparyeti //
BaudhŚS, 4, 6, 36.0 sa yatraitad āgnīdhra ulmukaṃ nidadhāti tad agreṇa vottareṇa vā paśave nihanyamānāya barhir upāsyati pṛthivyāḥ saṃpṛcaḥ pāhīti //
BaudhŚS, 4, 7, 20.1 hvayanti patnīṃ hvayanti hotāraṃ hvayanti brahmāṇaṃ hvayanti pratiprasthātāraṃ hvayanti praśāstāraṃ hvayanty āgnīdhram ehi yajamāna itīdam āpaḥ pravahata avadyaṃ ca malaṃ ca yat /
BaudhŚS, 4, 8, 2.0 nirvapaty eṣa āgnīdhra aindrāgnam ekādaśakapālam //
BaudhŚS, 4, 8, 23.0 athaiṣa āgnīdhraḥ plakṣaśākhāyām iḍasūnam upagūhati //
BaudhŚS, 8, 21, 10.0 uddhatād āgnīdhras trir harati //
BaudhŚS, 10, 23, 12.0 tad āgnīdhra upasīdati //
BaudhŚS, 10, 23, 19.0 uddhatād āgnīdhras trir harati //
BaudhŚS, 10, 23, 20.0 yad āgnīdhras trir haraty athāgreṇa śālāṃ tiṣṭhan saṃpraiṣam āha vedikārā vediṃ kalpayateti //
BaudhŚS, 16, 1, 16.0 āgnīdhraḥ pratiprasthātāraṃ pavayaty acchāvākaṃ neṣṭāraṃ potāraṃ sadasyam //
BaudhŚS, 16, 1, 17.0 unnetāgnīdhraṃ pavayati grāvastutaṃ subrahmaṇyaṃ pratihartāram ātmānam antataḥ //
BaudhŚS, 16, 21, 1.0 tasmā agreṇāgnīdhram iḍasaṃvarte carmakartaṃ vyavāsyati //
Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 18.0 adhvaryum evānādiṣṭe kartari pratīyād āgnīdhraṃ dvitīyam //
BhārŚS, 1, 21, 8.1 prādurbhūteṣu taṇḍuleṣūccaiḥ samāhantavā ity āgnīdhraṃ preṣyati //
BhārŚS, 1, 21, 9.1 kuṭarur asi madhujihva ity āgnīdhro 'śmānam ādāya śamyāṃ vā sāvitreṇoccair dṛṣadupale samāhantīṣam ā vadorjam ā vadeti //
BhārŚS, 7, 12, 4.0 āhavanīyād ulmukam ādāyāgnīdhraḥ paryagnikaroti paśuṃ śāmitradeśaṃ cātvālaṃ yūpam āhavanīyam ājyānīti //
BhārŚS, 7, 12, 10.0 yatrābhijānāti prāsmā agniṃ bharateti tad āhavanīyād ulmukam ādāyāgnīdhraḥ pūrvaḥ pratipadyate //
BhārŚS, 7, 12, 13.0 uttarata āgnīdhra ulmukaṃ nimṛdnāti //
BhārŚS, 7, 15, 2.0 punar ulmukam ādāyāgnīdhraḥ pūrvaḥ pratipadyate //
BhārŚS, 7, 15, 5.0 āhavanīya āgnīdhra ulmukam apisṛjati //
BhārŚS, 7, 21, 11.0 śāmitrād aṅgārān āhṛtyāgnīdhra uttarasyāṃ vediśroṇyāṃ nivapati //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 4, 12.0 paṣṭhauhīm āgnīdhrāya //
Gopathabrāhmaṇa
GB, 1, 2, 19, 44.0 taṃ yat tasyām eva hotrāyām agnibhūtam indhānāḥ punanta stuvantaḥ śaṃsanto 'tiṣṭhaṃs tad āgnīdhro 'bhavat //
GB, 1, 2, 19, 45.0 tad āgnīdhrasyāgnīdhratvam //
GB, 1, 2, 19, 45.0 tad āgnīdhrasyāgnīdhratvam //
GB, 1, 3, 5, 9.0 āgnimārutam āgnīdhrasya //
GB, 1, 3, 5, 12.0 āgnīdhro mumuhe vasīta //
GB, 1, 3, 18, 19.0 vaniṣṭhur hṛdayaṃ vṛkkau cāṅgulyāni dakṣiṇo bāhur āgnīdhrasya //
GB, 1, 4, 6, 14.0 atha brahmaṇa āgnīdhraṃ dīkṣayati //
GB, 1, 5, 24, 11.2 brahmā haikaṃ brāhmaṇācchaṃsinaḥ saha potāgnīdhro nihitaṃ pādam ekam //
GB, 2, 2, 9, 1.0 atha yatrāhādhvaryur agnīd devapatnīr vyācakṣva subrahmaṇya subrahmaṇyām āhvayeti tad apareṇa gārhapatyaṃ prāṅmukhas tiṣṭhann anavānann āgnīdhro devapatnīr vyācaṣṭe //
GB, 2, 2, 9, 14.0 ati bhrātṛvyān ārohati nainaṃ bhrātṛvyā ārohanty upari bhrātṛvyān ārohati ya evaṃ vidvān āgnīdhro devapatnīr vyācaṣṭe //
GB, 2, 2, 20, 19.0 ukṣānnāya vaśānnāyety āgnīdhro yajati //
GB, 2, 2, 21, 9.0 āpūrṇo asya kalaśaḥ svāhety āgnīdhraḥ //
GB, 2, 2, 22, 20.0 imaṃ stomam arhate jātavedasa ity āgnīdhro yajati //
GB, 2, 4, 5, 2.0 upāṃśu pātnīvatasyāgnīdhro yajati //
Kātyāyanaśrautasūtra
KātyŚS, 6, 10, 14.0 agniṃ praṇīya sadohavirdhānāgnīdhrahotṛdhiṣṇyān yathoktaṃ gṛhītvājyāny āgnīdhrapraṇayanam agnīṣomīyadarśanāt //
KātyŚS, 6, 10, 14.0 agniṃ praṇīya sadohavirdhānāgnīdhrahotṛdhiṣṇyān yathoktaṃ gṛhītvājyāny āgnīdhrapraṇayanam agnīṣomīyadarśanāt //
KātyŚS, 10, 2, 21.0 ātreyāya cāgnīdhravat sadasaḥ purastād upaviṣṭāya ka ātreyaṃ ka ātreyam iti trir uktvā sakṛccheṣam ahāleyam avāleyam akaudreyam aśaubhreyam avāmarathyam agaupavanam iti //
Pañcaviṃśabrāhmaṇa
PB, 5, 4, 7.0 sattrasyarddhyāgnīdhram upatiṣṭhanta ṛddhāv eva pratitiṣṭhanti //
PB, 12, 10, 15.0 tasmai jātāyāmīmāṃsanta gārhapatye praharāmā3 āgnīdhrā3 āhavanīyā3 iti //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 1, 3.0 paśubandhasya yajñakratoḥ ṣaḍṛtvija āgnīdhro brahmā ca brahmāṇau hotā maitrāvaruṇaś ca hotārāv adhvaryuḥ pratiprasthātā cādhvaryū //
VaikhŚS, 10, 7, 7.0 yathoparaṃ nāvirbhavati tathā khanaty āgnīdhraḥ //
VaikhŚS, 10, 12, 3.0 āgnīdhra āhavanīyād ulmukam ādāya pari vājapatir iti triḥ pradakṣiṇaṃ ṣaṭ paryeti paśuṃ śāmitradeśaṃ cātvālaṃ yūpam āhavanīyam ājyāni ca //
VaikhŚS, 10, 13, 2.0 prāsmā agniṃ bharatety ucyamāne tad ulmukaṃ punar ādāyāgnīdhraḥ prathamo 'ntareṇa cātvālotkarāv udaṅṅ atikrāmaty uro antarikṣety antareṇa cātvālotkarāv udaṅmukhaṃ paśuṃ nayanti //
VaikhŚS, 10, 13, 3.0 prājahitād ulmukam ādāyāgnīdhro niṣkrāmatīty eke //
VaikhŚS, 10, 15, 5.0 vapām adbhir abhyukṣya pratyuṣṭam iti śāmitre pratitapya namaḥ sūryasya saṃdṛśa ity ādityam upasthāya śāmitrād ekolmukam ādāyāgnīdhraḥ pūrvaṃ gacchaty anvag adhvaryur vapāśrapaṇībhyāṃ vapāṃ dhārayann urv antarikṣam iti gacchati //
VaikhŚS, 10, 15, 7.0 upa tvāgne dive diva iti tisṛbhir āgnīdhro 'dhvaryur yajamānaś cāhavanīyam upayanti //
VaikhŚS, 10, 17, 3.0 samānadevataṃ paśunaikādaśakapālaṃ vrīhimayaṃ puroḍāśam āgnīdhro nirvapati //
VaikhŚS, 10, 20, 12.0 śāmitrād āgnīdhrīyād vāgnīdhro 'ṅgārān āhṛtyottarasyām vediśroṇyāṃ hotrīye vā barhir vyūhya nyupyopasamādhāya nihitaṃ sthavīyo gudakāṇḍam ekādaśadhā tiryag asaṃchindan pracchidyānūyājānāṃ hutaṃ hutam aparyāvartayan pratiprasthātā samudraṃ gaccha svāhety etaiḥ pratimantraṃ vasāhavanyā hastena vopayajati //
Vaitānasūtra
VaitS, 1, 1, 9.1 āgnīdhrasyottarata upācāraḥ /
VaitS, 1, 2, 4.1 āgnīdhro 'nvāhāryādhiśrayaṇād vediṃ parisamuhyotkaradeśe nidadhāti /
VaitS, 1, 2, 13.1 agnīt paridhīṃś cāgniṃ ca tristriḥ saṃmṛḍḍhīti preṣita āgnīdhraḥ sphyam agniṃ ca saṃmārgam antarā kṛtvā paridhīn madhyamadakṣiṇottarān tristriḥ saṃmārṣṭy agne vājajit vājaṃ tvā sariṣyantaṃ vājajitaṃ saṃmārjmīti /
VaitS, 1, 3, 16.1 āgnīdhraḥ ṣaḍavattaṃ prāśnāti pṛthivyāḥ tvā dātrā prāśnāmy antarikṣasya tvā divas tveti //
VaitS, 1, 3, 22.1 saṃpreṣita āgnīdhraḥ //
VaitS, 1, 4, 10.1 āgnīdhraḥ saṃmārgam agnau praharati yo agnāviti //
VaitS, 2, 4, 15.1 tasya prāṇabhakṣān bhakṣayanti hotradhvaryubrahmāgnīdhrāḥ /
VaitS, 2, 5, 10.2 uttareṇa yajamāna āgnīdhraś ca //
VaitS, 2, 5, 12.4 āgnīdhro yajamānaś cottareṇa tu tāv ubhau /
VaitS, 2, 6, 21.1 saṃpreṣita āgnīdhraḥ śāmitrād aupayajān aṅgārān hotuḥ purastān nirvapati //
VaitS, 3, 1, 3.1 brāhmaṇācchaṃsī potāgnīdhra iti brahmaṇo 'nucarāḥ sadasyaś ca /
VaitS, 3, 3, 19.1 adhvaryur āgnīdhram āhāgnīt madanty āpā3ḥ iti //
VaitS, 3, 3, 20.1 āgnīdhro madanti devīr amṛtā ṛtāvṛdha iti //
VaitS, 3, 3, 22.1 āgnīdhras tāḥ kuśair udānayati //
VaitS, 3, 5, 3.1 yatrāhādhvaryur agnīd devapatnīr vyācakṣveti tadapareṇa gārhapatyaṃ prāṅmukhas tiṣṭhann anavānann āgnīdhro devapatnīr vyācaṣṭe /
VaitS, 3, 8, 1.1 āgnīdhra āgnīdhrīyād aṅgārair dve savane viharati /
VaitS, 3, 9, 6.2 uttarābhyāṃ potrāgnīdhrau //
VaitS, 3, 10, 1.2 dvitīyayāgnīdhraḥ /
VaitS, 3, 11, 25.2 āgnīdhrāyopabarhaṇam //
VaitS, 3, 13, 3.2 dhiṣṇyahomāt aibhir agna ity upāṃśu pātnīvatasyāgnīdhro yajati //
VaitS, 3, 13, 8.1 āgnimārutayājyāhomaṃ prati tyaṃ cārum adhvaram iti saṃpreṣita āgnīdhra ity uktam //
VaitS, 5, 2, 12.1 havanaprāsanād āgnīdhro yā āpo divyā iti citiṃ pariṣiñcati //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 47.2 āśrute cāgnīdhra ā pratyāśrāvaṇāt /
VārŚS, 1, 1, 1, 49.1 o śrāvayety adhvaryur astu śrauṣaḍ ity āgnīdhraḥ pratyāśrāvayaty uttaratas tiṣṭhan sphyaṃ cedhmasaṃnahanāni codyamya //
VārŚS, 1, 2, 4, 50.1 kuṭarur asīty āgnīdhraḥ kuṭarum ādāyeṣam āvadeti dṛṣadam āhanti /
VārŚS, 1, 3, 1, 36.1 uttarata āgnīdhras tuṣān vedamūlānīty utkaraṃ parigṛhṇāti //
VārŚS, 1, 3, 2, 6.1 āgnīdhro yathāpreṣitaṃ karoti //
VārŚS, 1, 3, 4, 17.2 sphyasaṃmārgaṃ pāṇau kṛtvāpara āgnīdhro vedyās tṛṇam avyantam apādāyāha ka idam adhvaryur bhaviṣyati sa idam adhvaryur bhaviṣyati /
VārŚS, 1, 3, 5, 9.1 adhvaryur āgnīdhro brahmayajamānāv ity anvārabhante //
VārŚS, 1, 3, 5, 12.1 vyuddiṣṭasya dvaidham āgnīdhrabhāgaṃ pṛthak pāṇyor avadyaty upahūtā pṛthivī mātopa māṃ pṛthivī mātā hvayatām agnir āgnīdhrāt svāhā /
VārŚS, 1, 3, 6, 11.1 āgnīdhras triḥ pāṇinā gamayati //
VārŚS, 1, 3, 6, 12.1 anuprahara saṃvadasvety āgnīdhraḥ saṃpreṣyati //
VārŚS, 1, 3, 6, 17.2 agann ity āgnīdhraḥ /
VārŚS, 1, 3, 6, 17.4 śrauṣaḍ ity āgnīdhraḥ pratyāśrāvayati //
VārŚS, 1, 3, 7, 1.1 juhūṃ vedopayāmam adhvaryur ādāya pratyak krāmati sahasruvām ājyasthālīṃ hotā sphyam āgnīdhraḥ //
VārŚS, 1, 3, 7, 2.1 gārhapatye patnīḥ saṃyājayanty aparo hotā dakṣiṇo 'dhvaryur uttara āgnīdhraḥ paścārdhe hotuḥ patnī //
VārŚS, 1, 3, 7, 10.1 pratyavaroheṇāṅguliparvaṇī anakti pratyavaroheṇāgnīdhra upahvayate //
VārŚS, 1, 6, 4, 25.1 śāmitraṃ cātvālaṃ paśum āhavanīyaṃ yūpam ājyānīty āgnīdhras triḥ paryagnikṛtvāhavanīya ulmukam avasṛjya triḥ pratiparyeti //
VārŚS, 1, 6, 4, 28.1 tad evolmukam upayamyāgnīdhro 'grataḥ pratipadyeta //
VārŚS, 1, 6, 4, 30.1 ulmukapāṇir āgnīdhraḥ pratyāśrāvayati upapreṣya hotar havyā devebhya iti saṃpreṣyati //
VārŚS, 1, 6, 7, 20.1 vaniṣṭhum agnīdha ādadhāti yathāgnīdhrabhāgam //
VārŚS, 1, 6, 7, 22.1 śāmitrād āgnīdhro 'ṅgārān paścārdhe vedyā vyūhyopasamādadhāti //
VārŚS, 1, 7, 2, 16.0 samāno hotā brahmāgnīdhraḥ utkaraḥ //
VārŚS, 1, 7, 4, 36.1 āgnīdhraḥ pratyāśrāvayati //
VārŚS, 1, 7, 4, 48.1 brahmāgnīdhro yajamāna ity avaghreṇa bhakṣayitveḍāṃ haviḥśeṣāṃś ca trīn piṇḍān kṛtvā sraktiṣu prasavyaṃ nidadhāti yathā piṇḍapitṛyajña uttarāṃ śroṇīṃ parihāpya //
VārŚS, 3, 2, 1, 39.1 hāriyojanātipraiṣapreṣita āgnīdhras tiṣṭhan sutyām āvedayati /
VārŚS, 3, 2, 7, 47.1 samavanīyādhvaryuḥ pratiprasthātāgnīdhra ity āśvinaṃ bhakṣayanti brahmā hotā maitrāvaruṇa iti sārasvatam aindraṃ yajamānaḥ //
VārŚS, 3, 2, 7, 79.1 tvaṃ soma pracikita iti tāsāṃ tisṛbhis tisṛbhir ekaiko 'numantrayate purastād adhvaryur dakṣiṇato brahmā paścāddhotottarata āgnīdhraḥ //
Āpastambaśrautasūtra
ĀpŚS, 7, 15, 2.1 āhavanīyād ulmukam ādāyāgnīdhraḥ pari vājapatiḥ kavir iti triḥ pradakṣiṇaṃ paryagnikaroti paśuṃ yūpam āhavanīyaṃ śāmitradeśaṃ cātvālam /
ĀpŚS, 7, 15, 8.0 prāsmā agniṃ bharata stṛṇīta barhir iti hotur abhijñāyāhavanīyād ulmukam ādāyāgnīdhraḥ pūrvaḥ pratipadyate //
ĀpŚS, 7, 19, 5.0 ulmukaikadeśam ādāyāgnīdhraḥ pūrvaḥ pratipadyate //
ĀpŚS, 19, 2, 9.2 etenaiva sarasvatyā iti sārasvataṃ pratiprasthātāgnīdhro vā /
ĀpŚS, 19, 8, 11.1 yad atra riptam iti sārasvataṃ pratiprasthātāgnīdhraś ca //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 6.3 brahmā brāhmaṇācchaṃsy āgnīdhraḥ potā /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 15.2 hotā vādhvaryurvā brahmā vāgnīdhro vā svayaṃ vā yajamāno nābhyāpayati tadevāsyaitena sarvam āptam bhavati //
ŚBM, 1, 8, 1, 41.2 tadagnīdha ādadhāti tadagnītprāśnātyupahūtā pṛthivī mātopa mām pṛthivī mātā hvayatām agnir āgnīdhrāt svāhopahūto dyauṣpitopa māṃ dyauṣpitā hvayatām agnir āgnīdhrāt svāheti dyāvāpṛthivyo vā eṣa yadāgnīdhras tasmād evam prāśnāti //
ŚBM, 5, 5, 1, 8.2 tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ tasmāddhiraṇyaṃ dakṣiṇā tadagnīdhe dadāty agnir vā eṣa nidānena yad āgnīdhras tasmāt tad agnīdhe dadāti //
Mahābhārata
MBh, 12, 99, 37.1 sadaścāntarayodhāgnir āgnīdhraścottarāṃ diśam /
Amarakośa
AKośa, 2, 423.1 āgnīdhrādyā dhanairvāryā ṛtvijo yājakāśca te /
Liṅgapurāṇa
LiPur, 1, 46, 17.2 āgnīdhraścāgnibāhuś ca medhā medhātithirvasuḥ //
LiPur, 1, 46, 19.1 jambūdvīpeśvaraṃ cakre āgnīdhraṃ sumahābalam /
LiPur, 1, 47, 1.2 āgnīdhraṃ jyeṣṭhadāyādaṃ kāmyaputraṃ mahābalam /
LiPur, 1, 47, 11.2 āgnīdhrasteṣu varṣeṣu putrāṃstānabhiṣicya vai //
Matsyapurāṇa
MPur, 9, 4.2 āgnīdhraścāgnibāhuśca sahaḥ savana eva ca //
MPur, 127, 27.2 āgnīdhrakāśyapānāṃ tu teṣāṃ sa paramo dhruvaḥ //
MPur, 167, 10.1 pāṇibhyāmatha cāgnīdhraṃ subrahmaṇyaṃ ca jānutaḥ /
Viṣṇupurāṇa
ViPur, 2, 1, 7.1 āgnīdhraś cāgnibāhuś ca vapuṣmān dyutimāṃs tathā /
ViPur, 2, 1, 15.2 jambūdvīpeśvaro yas tu āgnīdhro munisattama /
Bhāgavatapurāṇa
BhāgPur, 4, 5, 14.2 sada āgnīdhraśālāṃ ca tadvihāraṃ mahānasam //
BhāgPur, 11, 2, 15.2 tasyāgnīdhras tato nābhir ṛṣabhas tatsutaḥ smṛtaḥ //