Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kūrmapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Parāśarasmṛtiṭīkā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 7, 9, 1.0 tad āhur ya āhitāgnir āgrayaṇenāniṣṭvā navānnam prāśnīyāt kā tatra prāyaścittir iti so 'gnaye vaiśvānarāya dvādaśakapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye vaiśvānaro ajījanat pṛṣṭo divi pṛṣṭo agniḥ pṛthivyām ity āhutiṃ vāhavanīye juhuyād agnaye vaiśvānarāya svāheti sā tatra prāyaścittiḥ //
Atharvaveda (Paippalāda)
AVP, 4, 40, 1.2 āgrayaṇaṃ brahmaṇāṃ havis tasmin jāgāra kaśyapaḥ //
AVP, 4, 40, 4.2 ṛṣir brahmabhya āgrayaṇaṃ ni vedayatu kaśyapaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 2, 4, 23.1 agnyādheyaprabhṛty athemāny ajasrāṇi bhavanti yathaitad agnyādheyam agnihotraṃ darśapūrṇamāsāv āgrayaṇam udagayanadakṣiṇāyanayoḥ paśuś cāturmāsyāny ṛtumukhe ṣaḍḍhotā vasante jyotiṣṭoma ity evaṃ kṣemaprāpaṇam //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
Bhāradvājagṛhyasūtra
BhārGS, 3, 3, 3.0 tatremābhya āgrayaṇadevatābhyaḥ sviṣṭakṛccaturthībhyaḥ sviṣṭakṛtpañcamībhyo vā juhotīndrāgnibhyāṃ svāhā viśvebhyo devebhyaḥ svāhā somāya svāhā dyāvāpṛthivībhyāṃ svāhāgnaye sviṣṭakṛte svāheti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 4, 16.0 sapta haviryajñasya saṃsthā agnyādheyam agnihotraṃ darśapūrṇamāsāvāgrayaṇaṃ cāturmāsyāni nirūḍhapaśubandhaḥ sautrāmaṇī ceti //
Gautamadharmasūtra
GautDhS, 1, 8, 20.1 agnyādheyam agnihotraṃ darśapūrṇamāsāvāgrayaṇaṃ cāturmāsyāni nirūḍhapaśubandhaḥ sautrāmaṇīti saptahaviryajñasaṃsthāḥ //
Gopathabrāhmaṇa
GB, 1, 5, 7, 6.0 darśapūrṇamāsābhyām āgrayaṇam //
GB, 1, 5, 7, 7.0 āgrayaṇāccāturmāsyāni //
GB, 1, 5, 8, 6.0 sa āgrayaṇeneṣṭvāntam evāpaśyat //
GB, 1, 5, 9, 7.0 katham eṣām āgrayaṇam anantaritaṃ bhavati //
GB, 2, 1, 17, 21.0 yad akṛtvāgrayaṇaṃ navasyāśnīyād devānāṃ bhāgaṃ pratikᄆptam adyāt //
GB, 2, 1, 17, 22.0 saṃvatsarād vā etad adhiprajāyate yad āgrayaṇam //
Jaiminīyaśrautasūtra
JaimŚS, 9, 15.0 āgrayaṇagrahaṃ gṛhṇan hiṃkaroti //
Kauśikasūtra
KauśS, 3, 5, 10.0 niśāyām āgrayaṇataṇḍulān udakyān madhumiśrān nidadhāty ā yavānāṃ paṅkteḥ //
KauśS, 9, 6, 13.1 āgrayaṇe śāntyudakaṃ kṛtvā yathartu taṇḍulān upasādya //
Kauṣītakibrāhmaṇa
KauṣB, 4, 8, 1.0 athāta āgrayaṇasya //
KauṣB, 4, 8, 2.0 āgrayaṇenānnādyakāmo yajeta varṣāsvāgate śyāmākasasye //
KauṣB, 4, 10, 7.0 api vā sthālīpākam eva gārhapatye śrapayitvā navānām etābhya āgrayaṇadevatābhya āhavanīye juhuyāt sviṣṭakṛccaturthībhyo 'muṣyai svāhā amuṣyai svāheti devatānām aparihāṇāya //
KauṣB, 6, 9, 31.0 annādyam āgrayaṇena //
Kātyāyanaśrautasūtra
KātyŚS, 10, 5, 1.0 āgrāyaṇam ādāyāsiñcati pavitre 'dhipūtabhṛtaṃ pratiprasthātā ca saṃsravāv ādhavanīyād unnetodañcanena camasena vā tata āgrāyaṇaṃ gṛhṇāti //
KātyŚS, 10, 5, 1.0 āgrāyaṇam ādāyāsiñcati pavitre 'dhipūtabhṛtaṃ pratiprasthātā ca saṃsravāv ādhavanīyād unnetodañcanena camasena vā tata āgrāyaṇaṃ gṛhṇāti //
KātyŚS, 15, 1, 16.0 gaur āgrayaṇe //
Kāṭhakasaṃhitā
KS, 8, 1, 78.0 tasmād iṣṭyā vāgrāyaṇena vā paśunā vā somena vā pūrṇamāse vāmāvasyāyāṃ vā yajeta //
KS, 12, 7, 11.0 abhijityā evāgrāyaṇam //
KS, 12, 7, 45.0 sarvasmai vā eṣo 'bhiṣicyate yad āgrāyaṇam //
KS, 12, 7, 51.0 yad aniṣṭvāgrāyaṇena navasyāśnīyād devānāṃ bhāgaṃ pratikᄆptam adyāt //
KS, 12, 7, 53.0 tasmān nāniṣṭvāgrāyaṇena navasyāśitavyam //
KS, 12, 7, 55.0 tad āgrāyaṇasyāgrāyaṇatvam //
KS, 12, 7, 55.0 tad āgrāyaṇasyāgrāyaṇatvam //
KS, 12, 7, 56.0 agram eva samānānāṃ paryeti ya evaṃ vidvān āgrāyaṇena yajate //
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 3.1 yasyāgnihotram adarśam apaurṇamāsam acāturmāsyam anāgrayaṇam atithivarjitaṃ ca /
Mānavagṛhyasūtra
MānGS, 2, 3, 9.0 nāniṣṭvāgrayaṇena navasyāśnīyāt //
MānGS, 2, 3, 10.0 parvaṇyāgrayaṇaṃ kurvīta vasante yavānāṃ śaradi vrīhīṇām //
Pāraskaragṛhyasūtra
PārGS, 3, 1, 3.1 sthālīpākasyāgrayaṇadevatābhyo hutvā juhoti sviṣṭakṛte ca sviṣṭamagne abhi tat pṛṇīhi viśvāṃśca devaḥ pṛtanā aviṣyat /
Taittirīyasaṃhitā
TS, 3, 1, 9, 1.2 yān prācīnam āgrayaṇād grahān gṛhṇīyāt tān upāṃśu gṛhṇīyād yān ūrdhvāṃs tān upabdimato devān eva tad devayaśasenārpayati manuṣyān manuṣyayaśasena devayaśasy eva deveṣu bhavati manuṣyayaśasī manuṣyeṣu /
TS, 6, 4, 11, 17.0 sāgrayaṇam pratyāgacchat //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 1, 3.0 sthālīpāka āgrayaṇamaṣṭakā piṇḍapitṛyajño māsiśrāddhaṃ caitryāśvayujīti sapta pākayajñāḥ //
VaikhGS, 1, 1, 4.0 agnyādheyamagnihotraṃ darśapūrṇamāsāv āgrayaṇeṣṭiś cāturmāsyo nirūḍhapaśubandhaḥ sautrāmaṇīti sapta haviryajñāḥ //
Vaitānasūtra
VaitS, 8, 5, 4.1 teṣām āgrayaṇe navasya //
VaitS, 8, 5, 29.1 āgrayaṇam annakāmasya //
Vasiṣṭhadharmasūtra
VasDhS, 11, 46.1 darśapūrṇamāsāgrayaṇeṣṭicāturmāsyapaśusomaiś ca yajeta //
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 18.1 vrīhyāgrayaṇeneṣṭvā vrīhibhir yajetā yavebhyo yavair vā vrīhibhyaḥ //
VārŚS, 1, 5, 5, 4.1 nāniṣṭvāgrāyaṇena navasyāśnīta //
VārŚS, 1, 5, 5, 6.2 na yavāgrāyaṇe /
VārŚS, 3, 1, 1, 13.0 āgrayaṇasthālīṃ prayujya pañca khādirāṇi vāyavyāni pātrāṇi prayunakti //
VārŚS, 3, 1, 1, 16.0 āgrāyaṇaṃ gṛhītvā pañcaindrān atigrāhyān gṛhṇāti upayāmagṛhīto 'si druṣadaṃ tveti paryāyaiḥ kuvid aṅgeti saptadaśa prājāpatyān ayā viṣṭheti saptadaśa surāgrahān //
VārŚS, 3, 2, 2, 39.3 atha śukrāgram athāgrāyaṇāgram iti trir abhyasya //
VārŚS, 3, 2, 2, 40.3 atha dve āgrāyaṇāgre athaindravāyavāgram atha dve śukrāgre athāgrāyaṇam atha dve aindravāyavāgre //
VārŚS, 3, 2, 2, 40.3 atha dve āgrāyaṇāgre athaindravāyavāgram atha dve śukrāgre athāgrāyaṇam atha dve aindravāyavāgre //
VārŚS, 3, 2, 3, 33.1 vibhajitaṃ pṛṣṭhyaṃ trīn abhiplavāṃś caturo māsān upetyaindravāyavaḥ śukra āgrāyaṇa iti grahāgrāṇi naikam āvartaṃ ṣaṇmāsān //
VārŚS, 3, 3, 1, 14.0 pañcāgrāyaṇaṣaṣṭhyai sarasvatyai caruḥ sarasvate dvādaśakapāla iti mithunau gāvau dakṣiṇā //
VārŚS, 3, 4, 2, 14.1 āgrāyaṇasthālīṃ prayujya prājāpatyādyapātraṃ prayunakti //
Āpastambagṛhyasūtra
ĀpGS, 19, 6.1 anāhitāgner āgrayaṇam //
ĀpGS, 19, 7.1 navānāṃ sthālīpākaṃ śrapayitvāgrayaṇadevatābhyaḥ sviṣṭakṛccaturthābhyo hutvā taṇḍulānāṃ mukhaṃ pūrayitvā gīrtvācamyaudanapiṇḍaṃ saṃvṛtyottareṇa yajuṣāgārastūpa udviddhet //
Āpastambaśrautasūtra
ĀpŚS, 6, 29, 2.0 nāniṣṭvāgrayaṇenāhitāgnir navasyāśnīyāt //
ĀpŚS, 6, 30, 12.1 api vāmāvāsyāyāṃ paurṇamāsyāṃ vāgrayaṇeṣṭim anvāyātayet //
ĀpŚS, 6, 30, 16.1 api vā navānāṃ gārhapatye sthālīpākaṃ śrapayitvāhavanīye juhuyād āgrayaṇadevatābhyaḥ sviṣṭakṛccaturthābhyaḥ //
ĀpŚS, 20, 13, 2.1 antareṇāgrayaṇokthyau prākṛtaṃ somam abhiṣutya yaḥ prāṇato ya ātmadā iti mahimānau gṛhṇāti /
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 2, 4.2 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr dyāvāpṛthivībhyāṃ svāhetyāhitāgner āgrayaṇasthālīpākaḥ //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 2, 1.2 sarvatvāyaiva tasmād vā aṃśuṃ gṛhṇāty athaitān prajñātānevāgniṣṭomikān grahān gṛhṇātyāgrayaṇāt //
ŚBM, 5, 2, 3, 9.1 athāgrayaṇeṣṭyā yajate /
ŚBM, 5, 2, 3, 9.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yad āgrayaṇeṣṭir anayā me 'pīṣṭam asad anayāpi sūyā iti tasmād āgrayaṇeṣṭyā yajata oṣadhīr vā eṣa sūyamāno 'bhisūyate tad oṣadhīr evaitad anamīvā akilviṣāḥ kurute 'namīvā akilviṣā oṣadhīr abhisūyā iti tasya gaurdakṣiṇā //
ŚBM, 5, 2, 3, 9.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yad āgrayaṇeṣṭir anayā me 'pīṣṭam asad anayāpi sūyā iti tasmād āgrayaṇeṣṭyā yajata oṣadhīr vā eṣa sūyamāno 'bhisūyate tad oṣadhīr evaitad anamīvā akilviṣāḥ kurute 'namīvā akilviṣā oṣadhīr abhisūyā iti tasya gaurdakṣiṇā //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 8, 1.0 anāhitāgnir navaṃ prāśiṣyann āgrayaṇadevatābhyaḥ sviṣṭakṛccaturthībhyaḥ svāhākāreṇa gṛhye 'gnau juhuyāt //
Mahābhārata
MBh, 3, 211, 13.1 indreṇa sahitaṃ yasya havir āgrayaṇaṃ smṛtam /
Manusmṛti
ManuS, 6, 10.1 ṛkṣeṣṭyāgrayaṇaṃ caiva cāturmāsyāni cāharet /
Rāmāyaṇa
Rām, Ār, 15, 6.1 navāgrayaṇapūjābhir abhyarcya pitṛdevatāḥ /
Kūrmapurāṇa
KūPur, 2, 27, 9.2 ṛkṣeṣvāgrayaṇe caiva cāturmāsyāni cāharet /
Viṣṇupurāṇa
ViPur, 3, 16, 7.1 akṛtāgrayaṇaṃ yacca dhānyajātaṃ nareśvara /
Viṣṇusmṛti
ViSmṛ, 59, 6.1 śaradgrīṣmayośca āgrayaṇena //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 21.7 agnyādheyo 'gnihotraṃ darśapūrṇamāsāgrayaṇacāturmāsyāni nirūḍhapaśubandhāḥ sautrāmaṇīti sapta haviryajñasaṃsthāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 57.1 śrāddhaṃ śrāvaṇyāmāgrayaṇaṃ ca caitrāśvayujyāṃ daśapaurṇamāsyām /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 3, 26.0 āhitāgnir vrate nāniṣṭvā paśunā māṃsam aśnīyān nāniṣṭvāgrayaṇena navānām oṣadhīnāṃ phalāni //