Occurrences

Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Śāṅkhāyanagṛhyasūtra
Aṣṭādhyāyī
Amarakośa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Parāśarasmṛtiṭīkā

Bhāradvājagṛhyasūtra
BhārGS, 2, 2, 1.0 tata āgrahāyaṇyāṃ paurṇamāsyām evam evaitat karma kriyate //
Gautamadharmasūtra
GautDhS, 1, 8, 19.1 aṣṭakā pārvaṇaḥ śrāddham śrāvaṇyāgrahāyaṇīcaitryāśvayujīti sapta pākayajñasaṃsthāḥ //
Gobhilagṛhyasūtra
GobhGS, 3, 7, 23.0 aharahas tūṣṇīṃ balīn haret sāyaṃ prāgghomād āgrahāyaṇyāḥ //
GobhGS, 3, 9, 1.0 āgrahāyaṇyāṃ baliharaṇam //
GobhGS, 3, 10, 9.0 yordhvam āgrahāyaṇyās tāmisrāṣṭamī tām apūpāṣṭakety ācakṣate //
GobhGS, 4, 8, 1.0 śravaṇāgrahāyaṇīkarmaṇor akṣatāñchiṣṭvā //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 17, 1.1 āgrahāyaṇīṃ vyākhyāsyāmaḥ //
Jaiminigṛhyasūtra
JaimGS, 2, 3, 1.0 ūrdhvam āgrahāyaṇyās trayo 'parapakṣāsteṣām ekaikasminn ekaikāṣṭakā bhavati śākāṣṭakā māṃsāṣṭakāpūpāṣṭaketi //
Kauśikasūtra
KauśS, 2, 1, 22.0 yad agne tapasā ity āgrahāyaṇyāṃ bhakṣayati //
KauśS, 3, 7, 24.0 satyaṃ bṛhad ity āgrahāyaṇyām //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 1.1 ūrdhvam āgrahāyaṇyās tisro 'ṣṭamīṣvaṣṭakāsvaparapakṣeṣu //
Khādiragṛhyasūtra
KhādGS, 3, 2, 13.0 śvobhūte 'kṣatasaktūn kṛtvā nave pātre nidhāyāstamite balīn hared āgrahāyaṇyāḥ //
KhādGS, 3, 3, 27.0 ūrdhvam āgrahāyaṇyās tisrastāmisrāṣṭamyo 'ṣṭakā ityācakṣate //
Kāṭhakagṛhyasūtra
KāṭhGS, 60, 1.0 āgrahāyaṇyām etāny eva catvāri havīṃṣy āsādayed yāni śrāvaṇyāṃ yavamayas tv apūpaḥ //
KāṭhGS, 61, 2.0 ūrdhvam āgrahāyaṇyās trayas tāmisrās teṣv aṣṭamīṣv aṣṭakāyajñāḥ //
Mānavagṛhyasūtra
MānGS, 2, 7, 1.1 āgrahāyaṇyāṃ paurṇamāsyāṃ payasi sthālīpākaṃ śrapayitvā tasya juhoti /
MānGS, 2, 8, 2.0 ūrdhvam āgrahāyaṇyāḥ prāk phālgunyās tāmisrāṇām aṣṭamyaḥ //
Pāraskaragṛhyasūtra
PārGS, 2, 14, 22.0 anuguptam etaṃ saktuśeṣaṃ nidhāya tato 'stamite 'stamite 'gniṃ paricarya darvyopaghātaṃ saktūnsarpebhyo baliṃ hared āgrahāyaṇyāḥ //
PārGS, 2, 16, 5.0 mātṛbhirvatsānsaṃsṛjya tāṃ rātrimāgrahāyaṇīṃ ca //
PārGS, 3, 2, 1.0 mārgaśīrṣyāṃ paurṇamāsyām āgrahāyaṇīkarma //
PārGS, 3, 3, 1.0 ūrdhvam āgrahāyaṇyās tisro 'ṣṭakāḥ //
Vasiṣṭhadharmasūtra
VasDhS, 11, 43.1 śrāvaṇyāgrahāyiṇyoś cānvaṣṭakyāṃ ca pitṛbhyo dadyāt //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 12, 1.0 ūrdhvam āgrahāyaṇyās tisro 'ṣṭakā aparapakṣeṣu //
ŚāṅkhGS, 4, 17, 1.0 āgrahāyaṇyāṃ pratyavarohet //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 22.0 āgrahāyaṇyaśvatthāṭ ṭhak //
Aṣṭādhyāyī, 4, 3, 50.0 saṃvatsarāgrahāyaṇībhyāṃ ṭhañ ca //
Aṣṭādhyāyī, 5, 4, 110.0 nadīpaurṇamāsyāgrahāyaṇībhyaḥ //
Amarakośa
AKośa, 1, 111.1 mṛgaśīrṣaṃ mṛgaśirastasmin evāgrahāyaṇī /
Viṣṇusmṛti
ViSmṛ, 73, 8.1 āgrahāyaṇyā ūrdhvaṃ kṛṣṇāṣṭakāsu ca krameṇaiva prathamamadhyamottamapañcakaiḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 64.1 kalāhīne tvanumatirmārgaśīrṣyāgrahāyaṇī /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 21.6 aṣṭakā pārvaṇaśrāddhaṃ śrāvaṇyāgrahāyaṇī caitryāśvayujī ceti sapta pākayajñasaṃsthāḥ /