Occurrences

Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Kumārasaṃbhava
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Ratnadīpikā
Tantrāloka
Āryāsaptaśatī
Śyainikaśāstra
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Sātvatatantra

Atharvaveda (Śaunaka)
AVŚ, 4, 37, 5.1 yatra vaḥ preṅkhā haritā arjunā uta yatrāghātāḥ karkaryaḥ saṃvadanti /
Bṛhadāraṇyakopaniṣad
BĀU, 2, 4, 7.2 dundubhes tu grahaṇena dundubhyāghātasya vā śabdo gṛhītaḥ //
BĀU, 4, 5, 8.2 dundubhes tu grahaṇena dundubhyāghātasya vā śabdo gṛhītaḥ //
Mahābhārata
MBh, 2, 21, 11.1 tayor atha bhujāghātānnigrahapragrahāt tathā /
MBh, 5, 183, 4.2 pṛthivyāṃ ca śarāghātānnipapāta mumoha ca //
MBh, 6, 59, 15.2 raṇāṅgaṇaṃ tad abhavanmṛtyor āghātasaṃnibham //
MBh, 7, 117, 39.1 tayor āsan bhujāghātā nigrahapragrahau tathā /
MBh, 12, 58, 21.2 na śakyaṃ mṛdunā voḍhum āghātasthānam uttamam //
MBh, 12, 59, 58.2 caturtho vyasanāghāte tathaivātrānuvarṇitaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 19.2 vyāyāmodvartanāghātair jitvā śleṣmāṇam ulbaṇam //
AHS, Sū., 15, 25.2 aśmarīśarkarāmūtrakṛcchrāghātarujāharaḥ //
AHS, Sū., 17, 27.1 mūtrakṛcchrārbudagranthiśukrāghātāḍhyamārute /
AHS, Nidānasthāna, 16, 27.1 apāno rūkṣagurvannavegāghātātivāhanaiḥ /
Bodhicaryāvatāra
BoCA, 5, 20.2 saṃghātaparvatāghātādbhītaścittavraṇaṃ na kim //
Daśakumāracarita
DKCar, 1, 4, 19.5 ahamekāntaniketane muṣṭijānupādāghātaistaṃ rabhasānnihatya punarapi vayasyāmiṣeṇa bhavatīm anu niḥśaṅkaṃ nirgamiṣyāmi /
Kumārasaṃbhava
KumSaṃ, 2, 50.2 abhyasyanti taṭāghātaṃ nirjitairāvatā gajāḥ //
Kāmasūtra
KāSū, 1, 3, 14.1 gītaṃ vādyaṃ nṛtyaṃ ālekhyaṃ viśeṣakachedyaṃ taṇḍulakusumavalivikārāḥ puṣpāstaraṇaṃ daśanavasanāṅgarāgaḥ maṇibhūmikākarma śayanaracanam udakavādyam udakāghātaḥ citrāśca yogāḥ mālyagrathanavikalpāḥ śekharakāpīḍayojanaṃ nepathyaprayogāḥ karṇapattrabhaṅgāḥ gandhayuktiḥ bhūṣaṇayojanam aindrajālāḥ kaucumārāś ca yogāḥ hastalāghavaṃ vicitraśākayūṣabhakṣyavikārakriyā pānakarasarāgāsavayojanaṃ sūcīvānakarmāṇi sūtrakrīḍā vīṇāḍamarukavādyāni prahelikā pratimālā durvācakayogāḥ pustakavācanaṃ nāṭakākhyāyikādarśanaṃ kāvyasamasyāpūraṇaṃ paṭṭikāvetravānavikalpāḥ takṣakarmāṇi takṣaṇaṃ vāstuvidyā rūpyaratnaparīkṣā dhātuvādaḥ maṇirāgākarajñānaṃ vṛkṣāyurvedayogāḥ meṣakukkuṭalāvakayuddhavidhiḥ śukasārikāpralāpanam utsādane saṃvāhane keśamardane ca kauśalyaṃ akṣaramuṣṭikākathanaṃ mlecchitavikalpāḥ deśabhāṣāvijñānaṃ puṣpaśakaṭikā nimittajñānaṃ yantramātṛkā dhāraṇamātṛkā sampāṭhyaṃ mānasī kāvyakriyā abhidhānakośaḥ chandojñānaṃ kriyākalpaḥ chalitakayogāḥ vastragopanāni dyūtaviśeṣā ākarṣakrīḍā bālakrīḍanakāni vainayikīnāṃ vaijayikīnāṃ vyāyāmikīnāṃ ca vidyānāṃ jñānam iti catuḥṣaṣṭir aṅgavidyāḥ kāmasūtrasyāvayavinyaḥ //
Liṅgapurāṇa
LiPur, 1, 96, 74.1 uḍḍīyoḍḍīya bhagavān pakṣāghātavimohitam /
Matsyapurāṇa
MPur, 116, 15.2 surebhajanitāghātavikūladvayabhūṣitām //
MPur, 153, 47.2 mamarda caraṇāghātair dantaiścāpi kareṇa ca //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 6, 2.0 atra apa varjane āghāte nāśe ca //
Suśrutasaṃhitā
Su, Sū., 38, 11.2 aśmarīśarkarāmūtrakṛcchrāghātarujāpahaḥ //
Su, Cik., 24, 91.1 vṛkṣaparvataprapātaviṣamavalmīkaduṣṭavājikuñjarādyadhirohaṇāni pariharet pūrṇanadīsamudrāviditapalvalaśvabhrakūpāvataraṇāni bhinnaśūnyāgāraśmaśānavijanāraṇyavāsāgnisaṃbhramavyālabhujaṅgakīṭasevāśca grāmāghātakalahaśastrasannipātavyālasarīsṛpaśṛṅgisannikarṣāṃśca //
Su, Cik., 34, 10.7 hrībhayalobhair vegāghātaśīlāḥ prāyaśaḥ striyo rājasamīpasthā vaṇijaḥ śrotriyāśca bhavanti tasmād ete durvirecyāḥ bahuvātatvāt ata eva tān atisnigdhān svedopapannāñ śodhayet //
Su, Cik., 34, 18.1 atirūkṣe 'tisnigdhe vā bheṣajamavacāritamaprāptaṃ vātavarca udīrayati vegāghātena vā tadā pravāhikā bhavati tatra savātaṃ sadāhaṃ saśūlaṃ guru picchilaṃ śvetaṃ kṛṣṇaṃ saraktaṃ vā bhṛśaṃ pravāhamāṇaḥ kapham upaviśati tāṃ parisrāvavidhānenopacaret //
Su, Utt., 18, 69.1 vegāghātaśirodoṣaiścārtānāṃ neṣyate 'ñjanam /
Su, Utt., 41, 8.2 kṣayād vegapratīghātādāghātādviṣamāśanāt //
Su, Utt., 43, 3.1 vegāghātoṣṇarūkṣānnair atimātropasevitaiḥ /
Su, Utt., 46, 3.2 vegāghātādabhīghātāddhīnasattvasya vā punaḥ //
Su, Utt., 50, 4.1 vyāyāmakarmabhārādhvavegāghātāpatarpaṇaiḥ /
Su, Utt., 55, 31.2 chardyāghātaṃ yathādoṣaṃ samyak snehādibhir jayet //
Su, Utt., 55, 34.2 tṛṣṇāghāte pibenmanthaṃ yavāgūṃ vāpi śītalām //
Su, Utt., 55, 35.2 nidrāghāte pibet kṣīraṃ svapyācceṣṭakathā naraḥ //
Su, Utt., 59, 4.2 phaladbhiriva kṛcchreṇa vātāghātena mehati //
Su, Utt., 59, 5.2 agninā dahyamānābhaiḥ pittāghātena mehati //
Su, Utt., 59, 6.2 saṃhṛṣṭaromā gurubhiḥ śleṣmāghātena mehati //
Su, Utt., 59, 23.2 tailaṃ tathā yavāgvādi kaphāghāte praśasyate //
Su, Utt., 62, 19.3 pratudedārayā cainaṃ marmāghātaṃ vivarjayet /
Viṣṇupurāṇa
ViPur, 5, 11, 8.1 vidyullatākaṣāghātatrastairiva ghanairghanam /
ViPur, 5, 33, 17.1 nārāyaṇabhujāghātaparipīḍanavihvalam /
Yājñavalkyasmṛti
YāSmṛ, 3, 154.2 anāśakānalāghātajalaprapatanodyamī //
Śatakatraya
ŚTr, 1, 26.1 prāṇāghātān nivṛttiḥ paradhanaharaṇe saṃyamaḥ satyavākyaṃ kāle śaktyā pradānaṃ yuvatijanakathāmūkabhāvaḥ pareṣām /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 104.2 aśmarīśarkarāmūtrakṛcchrāghātarujāharaḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 10, 20.2 āghātaṃ nīyamānasya vadhyasyeva na tuṣṭidaḥ //
Bhāratamañjarī
BhāMañj, 6, 304.1 suyodhanaśarāghātamūrchito 'tha vṛkodaraḥ /
BhāMañj, 7, 24.1 tayoḥ parasparāghātakīrṇavahnikaṇākulam /
BhāMañj, 7, 214.2 gadābhyāṃ bhīṣaṇāghātajātavahnikaṇākulau //
BhāMañj, 11, 47.1 ityuktvā caraṇāghātairjarjaraṃ tamapothayat /
BhāMañj, 13, 1518.2 trikaṇṭhakakaṣāghātasaṃjātakṛtajokṣitau //
Garuḍapurāṇa
GarPur, 1, 162, 36.1 āghātena ca śastrādicchedabhedakṣatādibhiḥ /
GarPur, 1, 162, 38.2 daṃṣṭrādantanakhāghātād aviṣaprāṇināmapi //
GarPur, 1, 167, 26.1 apāno rūkṣagurvannavegāghātātivāhanaiḥ /
Gītagovinda
GītGov, 3, 20.1 pāṇau mā kuru cūtasāyakam amum mā cāpam āropaya krīḍānirjitaviśva mūrchitajanāghātena kim pauruṣam /
Hitopadeśa
Hitop, 3, 148.2 atha kukkuṭenāgatya rājahaṃsasya śarīre kharataranakhāghātaḥ kṛtaḥ /
Hitop, 4, 74.2 āghātaṃ nīyamānasya vadhyasyeva pade pade //
Kathāsaritsāgara
KSS, 1, 6, 100.2 mama tu tvaccharāghātaparyantaṃ tadanantaram //
KSS, 2, 5, 102.2 pādāghātena ḍombo 'tha so 'pi pāśe vyapadyata //
KSS, 2, 6, 12.1 turaṃgasainyasaṃghātakhurāghātasaśabdayā /
KSS, 4, 1, 1.1 karṇatālabalāghātasīmantitakulācalaḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 69.1 āghātavātaduṣṭānāṃ nṛṇāmaṅge vyathā yadi /
Rasaratnasamuccaya
RRS, 5, 44.1 susnigdhaṃ mṛdulaṃ śoṇaṃ ghanāghātakṣamaṃ guru /
RRS, 5, 80.2 lohāghāte 'pyabhaṅgātmadhāraṃ kālāyasaṃ matam //
RRS, 13, 66.3 vyāyāmakarmabhārādhvavegāghātāpatarpaṇaiḥ /
Rasendracūḍāmaṇi
RCūM, 14, 42.1 susnigdhaṃ mṛdulaṃ śoṇaṃ ghanāghātakṣamaṃ guru /
RCūM, 14, 85.2 lohāghāte'pyabhagnātmadhāraṃ kālāyasaṃ matam //
Ratnadīpikā
Ratnadīpikā, 1, 19.1 laghutā vāritaraṇe dṛḍhāghātasahiṣṇutā /
Tantrāloka
TĀ, 3, 36.2 sparśo 'nyo 'pi dṛḍhāghātaśūlaśītādikodbhavaḥ /
Āryāsaptaśatī
Āsapt, 2, 11.2 śastrāghāto na tathā sūcīvyadhavedanā yādṛk //
Śyainikaśāstra
Śyainikaśāstra, 5, 72.1 āghātāddhīyamāno yo lakṣyate balavarṇataḥ /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 9.1, 2.0 ṣoḍaśavārṣikī śyāmeti vātsyāyanasūtre prasiddhiḥ tādṛgavasthayā yoṣayā saha niveśanaṃ pānaṃ patiṣu nirviviśur madam aṅganā ity atra nirveśanaśabde pānaṃ lakṣyate yāmapramāṇaṃ yāmadvayasaṃ pramāṇe dvayasaj iti sūtreṇa pramāṇārthe dvayasacpratyayaḥ tādṛkpramāṇopalakṣite diṣṭe kāle kālo diṣṭopyanehāpīti kośasmaraṇāt tāvatkālam abhivyāpyeti yāvat retaḥstambhane paramakāraṇam iti tayā saha kāpiśāyanasya svīkaraṇe kriyamāṇe ekayāmaparyantaṃ varāṅgopari vrīhikaṇḍanavat āghātaṃ karotīty arthaḥ //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 64.1 pucchāghātabhramatsindhuḥ satyavratapriyapradaḥ /
SātT, 7, 57.1 keśākarṣe padāghāte mukhe ca carpaṭe kṛte /