Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Vaiśeṣikasūtra
Daśakumāracarita
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Sāṃkhyatattvakaumudī
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Gṛhastharatnākara
Parāśarasmṛtiṭīkā
Āyurvedadīpikā
Haribhaktivilāsa
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 16.1 aṅguṣṭhāgraṃ pitryam aṅgulyagraṃ daivam aṅgulimūlam ārṣam //
BaudhDhS, 1, 20, 4.0 pūrvāṃ lājāhutiṃ hutvā gobhyāṃ sahārṣaḥ //
Gautamadharmasūtra
GautDhS, 1, 4, 6.1 ārṣe gomithunaṃ kanyāvate dadyāt //
GautDhS, 1, 4, 25.1 tripuruṣam ārṣāt //
Gopathabrāhmaṇa
GB, 2, 4, 3, 7.0 ghorasya vā āṅgirasasyaitad ārṣaṃ ned yajñaṃ nirdahecchasyamānam //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 5, 6.0 dakṣiṇapāṇermadhyatalamāgneyaṃ tīrthaṃ kaniṣṭhāṅgulimūlaṃ daivaṃ sarvāṅgulimūlāgramārṣaṃ pradeśinyaṅguṣṭhayormadhyaṃ paitṛkamaṅguṣṭhasya mūlaṃ brāhmam //
VaikhGS, 1, 5, 8.0 ārṣeṇārṣam //
VaikhGS, 1, 5, 8.0 ārṣeṇārṣam //
VaikhGS, 3, 1, 2.0 aṣṭau vivāhā bhavanti brāhmo daivaḥ prājāpatya ārṣa āsuro gāndharvo rākṣasaḥ paiśāca iti //
VaikhGS, 3, 1, 6.0 yadgomithunenaikena dvābhyāṃ vā kanyāṃ dadāti tamārṣamācakṣate //
VaikhGS, 3, 23, 10.0 ṛṣikrameṇa svasyaikārṣadvyārṣatryārṣapañcārṣasaptārṣāc cūḍā vibhajed anuditasyaikām //
VaikhGS, 3, 23, 10.0 ṛṣikrameṇa svasyaikārṣadvyārṣatryārṣapañcārṣasaptārṣāc cūḍā vibhajed anuditasyaikām //
VaikhGS, 3, 23, 10.0 ṛṣikrameṇa svasyaikārṣadvyārṣatryārṣapañcārṣasaptārṣāc cūḍā vibhajed anuditasyaikām //
VaikhGS, 3, 23, 10.0 ṛṣikrameṇa svasyaikārṣadvyārṣatryārṣapañcārṣasaptārṣāc cūḍā vibhajed anuditasyaikām //
VaikhGS, 3, 23, 10.0 ṛṣikrameṇa svasyaikārṣadvyārṣatryārṣapañcārṣasaptārṣāc cūḍā vibhajed anuditasyaikām //
Vasiṣṭhadharmasūtra
VasDhS, 1, 29.1 brāhmo daiva ārṣo gāndharvaḥ kṣātro mānuṣaś ceti //
VasDhS, 1, 32.1 gomithunena cārṣaḥ //
VasDhS, 12, 41.2 aprāmāṇyaṃ ca vedānām ārṣāṇāṃ caiva kutsanam /
Āpastambadharmasūtra
ĀpDhS, 2, 11, 18.0 ārṣe duhitṛmate mithunau gāvau deyau //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 6, 4.1 gomithunaṃ dattvopayaccheta sa ārṣaḥ saptāvarān sapta parān punāty ubhayataḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 16.1 saṃbuddhau śākalyasyetāv anārṣe //
Aṣṭādhyāyī, 2, 4, 58.0 ṇyakṣatriyārṣañito yūni lug aṇiñoḥ //
Aṣṭādhyāyī, 4, 1, 78.0 aṇiñor anārṣayor gurūpottamayoḥ ṣyaṅ gotre //
Buddhacarita
BCar, 1, 79.1 ārṣeṇa mārgeṇa tu yāsyatīti cintāvidheyaṃ hṛdayaṃ cakāra /
BCar, 2, 43.1 ārṣāṇyacārītparamavratāni vairāṇyahāsīccirasaṃbhṛtāni /
Carakasaṃhitā
Ca, Sū., 30, 17.0 atrocyate tantram ārṣaṃ kārtsnyena yathāmnāyamucyamānaṃ vākyaśo bhavatyuktam //
Ca, Vim., 8, 3.2 vividhāni hi śāstrāṇi bhiṣajāṃ pracaranti loke tatra yanmanyeta sumahadyaśasvidhīrapuruṣāsevitam arthabahulam āptajanapūjitaṃ trividhaśiṣyabuddhihitam apagatapunaruktadoṣam ārṣaṃ supraṇītasūtrabhāṣyasaṃgrahakramaṃ svādhāram anavapatitaśabdam akaṣṭaśabdaṃ puṣkalābhidhānaṃ kramāgatārtham arthatattvaviniścayapradhānaṃ saṃgatārtham asaṃkulaprakaraṇam āśuprabodhakaṃ lakṣaṇavaccodāharaṇavacca tadabhiprapadyeta śāstram /
Ca, Śār., 4, 37.2 ijyādhyayanavratahomabrahmacaryaparam atithivratam upaśāntamadamānarāgadveṣamohalobharoṣaṃ pratibhāvacanavijñānopadhāraṇaśaktisampannam ārṣaṃ vidyāt /
Ca, Cik., 1, 60.2 śrutaṃ dhārayate sattvamārṣaṃ cāsya pravartate //
Ca, Cik., 1, 4, 4.2 asti nanu vo glānir aprabhāvatvaṃ vaisvaryaṃ vaivarṇyaṃ ca grāmyavāsakṛtam asukham asukhānubandhaṃ ca grāmyo hi vāso mūlam aśastānāṃ tat kṛtaḥ puṇyakṛdbhir anugrahaḥ prajānāṃ svaśarīramavekṣituṃ kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām ātmanaḥ prajānāṃ cānugrahārtham āyurvedamaśvinau mahyaṃ prāyacchatāṃ prajāpatiraśvibhyāṃ prajāpataye brahmā prajānām alpam āyur jarāvyādhibahulam asukham asukhānubandham alpatvād alpatapodamaniyamadānādhyayanasaṃcayaṃ matvā puṇyatamam āyuḥprakarṣakaraṃ jarāvyādhipraśamanam ūrjaskaram amṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati maitrīṃ kāruṇyam ātmanaś cānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti //
Ca, Cik., 1, 4, 53.1 vidyāsamāptau brāhmaṃ vā sattvamārṣamathāpi vā /
Lalitavistara
LalVis, 10, 9.1 atha bodhisattva uragasāracandanamayaṃ lipiphalakamādāya divyārṣasuvarṇatirakaṃ samantānmaṇiratnapratyuptaṃ viśvāmitramācāryamevamāha katamāṃ me bho upādhyāya lipiṃ śikṣāpayasi /
Mahābhārata
MBh, 1, 1, 211.1 yaścemaṃ śṛṇuyān nityam ārṣaṃ śraddhāsamanvitaḥ /
MBh, 1, 57, 68.17 brāhmo daivastathaivārṣaḥ prājāpatyaśca dhārmikaḥ /
MBh, 1, 67, 8.2 brāhmo daivastathaivārṣaḥ prājāpatyastathāsuraḥ //
MBh, 1, 72, 18.1 ārṣaṃ dharmaṃ bruvāṇo 'haṃ devayāni yathā tvayā /
MBh, 1, 96, 10.2 ārṣaṃ vidhiṃ puraskṛtya dārān vindanti cāpare /
MBh, 1, 109, 1.2 kathito dhārtarāṣṭrāṇām ārṣaḥ saṃbhava uttamaḥ /
MBh, 3, 32, 20.1 ārṣaṃ pramāṇam utkramya dharmān aparipālayan /
MBh, 3, 93, 14.2 cāturmāsyenāyajanta ārṣeṇa vidhinā tadā //
MBh, 3, 177, 28.1 idam ārṣaṃ pramāṇaṃ ca ye yajāmaha ityapi /
MBh, 12, 12, 16.2 yajño dhṛtiśca dharmaśca nityam ārṣo vidhiḥ smṛtaḥ //
MBh, 12, 130, 16.1 ārṣam apyatra paśyanti vikarmasthasya yāpanam /
MBh, 12, 130, 16.2 na cārṣāt sadṛśaṃ kiṃcit pramāṇaṃ vidyate kvacit //
MBh, 12, 160, 85.1 tad etad ārṣaṃ mādreya pramāṇaṃ kartum arhasi /
MBh, 12, 260, 10.2 sarvam ārṣaṃ hi manyante vyāhṛtaṃ viditātmanaḥ //
MBh, 12, 260, 32.1 āmnāyam ārṣaṃ paśyāmi yasmin vedāḥ pratiṣṭhitāḥ /
MBh, 12, 306, 2.1 yathārṣeṇeha vidhinā caratāvamatena ha /
MBh, 13, 19, 2.1 ārṣa eṣa bhaved dharmaḥ prājāpatyo 'tha vāsuraḥ /
MBh, 13, 45, 21.1 ārṣe gomithunaṃ śulkaṃ kecid āhur mṛṣaiva tat /
MBh, 13, 96, 48.2 ārṣo vai śāśvato nityam avyayo 'yaṃ mayā śrutaḥ //
Manusmṛti
ManuS, 3, 21.1 brāhmo daivas tathaivārṣaḥ prājāpatyas tathāsuraḥ /
ManuS, 3, 29.2 kanyāpradānaṃ vidhivad ārṣo dharmaḥ sa ucyate //
ManuS, 3, 38.2 ārṣoḍhājaḥ sutas trīṃs trīn ṣaṭ ṣaṭ kāyoḍhājaḥ sutaḥ //
ManuS, 3, 53.1 ārṣe gomithunaṃ śulkaṃ kecid āhur mṛṣaiva tat /
ManuS, 9, 192.1 brāhmadaivārṣagāndharvaprājāpatyeṣu yad vasu /
ManuS, 12, 106.1 ārṣaṃ dharmopadeśaṃ ca vedaśāstrāvirodhinā /
Rāmāyaṇa
Rām, Ay, 108, 26.2 rāghavaṃ hi satatam anugatās tāpasāś cārṣacaritadhṛtaguṇāḥ //
Rām, Utt, 17, 2.2 ārṣeṇa vidhinā yuktāṃ tapantīṃ devatām iva //
Vaiśeṣikasūtra
VaiśSū, 9, 28.1 ārṣaṃ siddhadarśanaṃ ca dharmebhyaḥ //
Daśakumāracarita
DKCar, 2, 7, 94.0 nīte ca janākṣilakṣyatāṃ lākṣārasadigdhadhiggajaśiraḥsadṛkṣe śakradigaṅganāratnādarśe 'rkacakre kṛtakaraṇīyaḥ kiraṇajālakarālaratnarājirājitarājārhāsanādhyāsī yathāsadṛśācāradarśinaḥ śaṅkāyantritāṅgānsaṃnidhiniṣādinaḥ sahāyān agāhiṣam dṛśyatāṃ śaktirārṣī yattasya yaterajeyarayendriyāṇāṃ saṃskāreṇa nīrajasā nīrajasāṃnidhyaśālini saharṣālini sarasi sarasijadalasaṃnikāśachāyasyādhikataradarśanīyasyākārāntarasya siddhirāsīt //
Kāmasūtra
KāSū, 3, 1, 16.1 deśapravṛttisātmyād vā brāhmaprājāpatyārṣadaivānām anyatamena vivāhena śāstrataḥ pariṇayet /
Kūrmapurāṇa
KūPur, 1, 7, 65.1 ārṣāṇi caiva nāmāni yāśca vedeṣu dṛṣṭayaḥ /
KūPur, 1, 35, 1.3 ārṣeṇa tu vidhānena yathā dṛṣṭaṃ yathā śrutam //
KūPur, 1, 35, 6.2 ārṣeṇa tu vivāhena yathā vibhavavistaram //
KūPur, 2, 13, 17.2 aṅgulyagre smṛtaṃ daivaṃ tadevārṣaṃ prakīrtitam //
KūPur, 2, 13, 18.1 mūle vā daivamārṣaṃ syādāgneyaṃ madhyataḥ smṛtaṃ /
Liṅgapurāṇa
LiPur, 1, 2, 9.2 divyaṃ ca mānuṣaṃ varṣamārṣaṃ vai dhrauvyameva ca //
LiPur, 1, 77, 35.1 svāyaṃbhuve tadardhaṃ syāt syād ārṣe ca tadardhakam /
LiPur, 1, 77, 44.2 ārṣe vāpi muniśreṣṭhās tathā svāyaṃbhuve'pi vā //
Matsyapurāṇa
MPur, 26, 19.1 ārṣaṃ dharmaṃ bruvāṇo'haṃ devayāni yathā tvayā /
MPur, 106, 3.3 ārṣeṇa vidhinānena yathādṛṣṭaṃ yathāśrutam //
MPur, 106, 8.2 ārṣeṇaiva vivāhena yathāvibhavasambhavam //
MPur, 142, 43.2 teṣāṃ sutaptatapasāmārṣeṇānukrameṇa ha //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 72, 22.1 athāgamavirodhaḥ bahu khalvidam ārṣam ṛṣīṇām upadeśajātam anuṣṭhānaparivarjanāśrayam upadeśaphalaṃ ca śarīriṇāṃ varṇāśramavibhāgeṇānuṣṭhānalakṣaṇā pravṛttiḥ parivarjanalakṣaṇā nivṛttiḥ //
Nāradasmṛti
NāSmṛ, 2, 12, 39.1 ārṣaś caivātha daivaś ca gāndharvaś cāsuras tathā /
NāSmṛ, 2, 12, 41.1 vastragomithune dattvā vivāhas tv ārṣa ucyate /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 4.2, 1.10 ārṣaṃ tu vijñānaṃ yogināṃ na lokapratipādanāyālam iti sad api nābhihitam anadhikārāt /
Vaikhānasadharmasūtra
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 28.1, 1.0 tatra yalliṅganirapekṣam atītānāgatavartamāneṣu dharmādiṣvatīndriyeṣu granthairanupātteṣu devarṣīṇāṃ yat prātibhamutpadyate vijñānaṃ laukikānāṃ kadācideva śvo me bhrātā āgantā hṛdayaṃ me kathayati iti anavadhāraṇaphalaṃ kevalaṃ tarkeṇa nīyate tadārṣamityucyate //
VaiSūVṛ zu VaiśSū, 9, 28.1, 3.0 tacca pratyakṣānumānābhyāṃ na bhidyate ārṣaṃ bhidyata iti varṇayanti //
VaiSūVṛ zu VaiśSū, 9, 28.1, 4.0 tadetadārṣaṃ siddhadarśanaṃ ca viśiṣṭād dharmādātmamanaḥsaṃyogāccotpadyate //
Viṣṇupurāṇa
ViPur, 3, 10, 24.1 brāhmo daivastathaivārṣaḥ prājāpatyastathāsuraḥ /
ViPur, 6, 8, 42.1 idam ārṣaṃ purā prāha ṛbhave kamalodbhavaḥ /
Viṣṇusmṛti
ViSmṛ, 24, 9.1 na sagotrāṃ na samānārṣapravarāṃ bhāryāṃ vindeta //
ViSmṛ, 24, 18.1 brāhmo daiva ārṣaḥ prājāpatyo gāndharva āsuro rākṣasaḥ paiśācaś ceti //
ViSmṛ, 24, 21.1 gomithunagrahaṇenārṣaḥ //
ViSmṛ, 24, 35.1 ārṣeṇa vaiṣṇavam //
Yājñavalkyasmṛti
YāSmṛ, 1, 53.1 arogiṇīṃ bhrātṛmatīm asamānārṣagotrajām /
YāSmṛ, 1, 59.1 yajñastha ṛtvije daiva ādāyārṣas tu godvayam /
Bhāgavatapurāṇa
BhāgPur, 4, 23, 20.1 atīva bharturvratadharmaniṣṭhayā śuśrūṣayā cārṣadehayātrayā /
Garuḍapurāṇa
GarPur, 1, 95, 3.1 arogiṇīṃ bhrātṛmatīmasamānārṣagotrajām /
GarPur, 1, 95, 8.1 yajñasthāyartvije daivamādāyārṣastu goyugam /
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 4.1 ārṣastathaiva daivaśca gāndharvaś cāsurastathā /
GṛRĀ, Vivāhabhedāḥ, 9.0 atra nāradoktārṣaprājāpatyapadayor mānuṣakṣātraśabdenopādānam ityavirodhaḥ //
GṛRĀ, Vivāhabhedāḥ, 13.2 ṣaḍvivāhā brāhmo daivaścārṣo gāndharvvaḥ kṣātro mānuṣaśceti /
GṛRĀ, Vivāhabhedāḥ, 14.1 brāhmadaivārṣagāndharvāsurarākṣasān uktvā āpastambaḥ /
GṛRĀ, Vivāhabhedāḥ, 15.2 brāhmo daivastathā cārṣaḥ prājāpatyas tathāsuraḥ /
GṛRĀ, Brāhmalakṣaṇa, 1.1 brāhmaprājāpatyārṣadaivāḥ brāhmaṇasya gāndharvva āsuro rāja tatra manuḥ /
GṛRĀ, Āsuralakṣaṇa, 21.1 ārṣe gomithunaṃ śulkaṃ kecidāhurmṛṣaiva tat /
GṛRĀ, Āsuralakṣaṇa, 23.1 ārṣāsurayorvivāhayordhanagrahaṇamuktaṃ na ca tadvinā tadasaṃbhavaḥ //
GṛRĀ, Āsuralakṣaṇa, 32.0 ānṛśaṃsyamanukanyādānaṃ vikrayadharmmaścāpatyasya na vidyate ityabhihitaṃ tat kathamārṣe vivāhe kanyāpitre gomithunadānādikam āśaṅkyāha //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 577.0 vakṣyamāṇena asamānārṣagotrajām ityanenaiva sapiṇḍāyā vivāhaniṣedhasiddheḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 4, 54.2, 3.0 brāhmaṃ vā ārṣaṃ vā iti vikalpo vaidyaviśeṣābhiprāyād bhavati tayor yo naiṣṭhikacikitsārthastasya brāhmam itarasya tu lokānugrāhiṇa ārṣamiti vyavasthā //
ĀVDīp zu Ca, Cik., 1, 4, 54.2, 3.0 brāhmaṃ vā ārṣaṃ vā iti vikalpo vaidyaviśeṣābhiprāyād bhavati tayor yo naiṣṭhikacikitsārthastasya brāhmam itarasya tu lokānugrāhiṇa ārṣamiti vyavasthā //
Haribhaktivilāsa
HBhVil, 5, 145.7 tataś ca sarvātmanā yutaṃ saṃyogaṃ sarvātmasaṃyogam iti napuṃsakatvam ārṣam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 6, 1, 2.0 ārṣam āmnānaṃ mantrāṇāṃ prakṛtau //