Occurrences

Gautamadharmasūtra
Āpastambadharmasūtra
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Liṅgapurāṇa
Gṛhastharatnākara

Gautamadharmasūtra
GautDhS, 1, 4, 6.1 ārṣe gomithunaṃ kanyāvate dadyāt //
Āpastambadharmasūtra
ĀpDhS, 2, 11, 18.0 ārṣe duhitṛmate mithunau gāvau deyau //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 16.1 saṃbuddhau śākalyasyetāv anārṣe //
Mahābhārata
MBh, 13, 45, 21.1 ārṣe gomithunaṃ śulkaṃ kecid āhur mṛṣaiva tat /
Manusmṛti
ManuS, 3, 53.1 ārṣe gomithunaṃ śulkaṃ kecid āhur mṛṣaiva tat /
Liṅgapurāṇa
LiPur, 1, 77, 35.1 svāyaṃbhuve tadardhaṃ syāt syād ārṣe ca tadardhakam /
LiPur, 1, 77, 44.2 ārṣe vāpi muniśreṣṭhās tathā svāyaṃbhuve'pi vā //
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 21.1 ārṣe gomithunaṃ śulkaṃ kecidāhurmṛṣaiva tat /
GṛRĀ, Āsuralakṣaṇa, 32.0 ānṛśaṃsyamanukanyādānaṃ vikrayadharmmaścāpatyasya na vidyate ityabhihitaṃ tat kathamārṣe vivāhe kanyāpitre gomithunadānādikam āśaṅkyāha //