Occurrences

Carakasaṃhitā
Mahābhārata
Viṣṇupurāṇa
Āyurvedadīpikā

Carakasaṃhitā
Ca, Vim., 8, 3.2 vividhāni hi śāstrāṇi bhiṣajāṃ pracaranti loke tatra yanmanyeta sumahadyaśasvidhīrapuruṣāsevitam arthabahulam āptajanapūjitaṃ trividhaśiṣyabuddhihitam apagatapunaruktadoṣam ārṣaṃ supraṇītasūtrabhāṣyasaṃgrahakramaṃ svādhāram anavapatitaśabdam akaṣṭaśabdaṃ puṣkalābhidhānaṃ kramāgatārtham arthatattvaviniścayapradhānaṃ saṃgatārtham asaṃkulaprakaraṇam āśuprabodhakaṃ lakṣaṇavaccodāharaṇavacca tadabhiprapadyeta śāstram /
Ca, Cik., 1, 4, 53.1 vidyāsamāptau brāhmaṃ vā sattvamārṣamathāpi vā /
Mahābhārata
MBh, 3, 32, 20.1 ārṣaṃ pramāṇam utkramya dharmān aparipālayan /
MBh, 12, 130, 16.1 ārṣam apyatra paśyanti vikarmasthasya yāpanam /
MBh, 12, 160, 85.1 tad etad ārṣaṃ mādreya pramāṇaṃ kartum arhasi /
MBh, 12, 260, 10.2 sarvam ārṣaṃ hi manyante vyāhṛtaṃ viditātmanaḥ //
Viṣṇupurāṇa
ViPur, 6, 8, 42.1 idam ārṣaṃ purā prāha ṛbhave kamalodbhavaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 4, 54.2, 3.0 brāhmaṃ vā ārṣaṃ vā iti vikalpo vaidyaviśeṣābhiprāyād bhavati tayor yo naiṣṭhikacikitsārthastasya brāhmam itarasya tu lokānugrāhiṇa ārṣamiti vyavasthā //