Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Liṅgapurāṇa
Bhāgavatapurāṇa
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 1, 2, 10.0 ārṣeyas tat paśyann āhavanīyam abhyuddharet //
AVPr, 1, 2, 13.0 ārṣeyas tat paśyann agnim āhavanīyam abhyuddharet //
AVPr, 1, 2, 16.0 ārṣeyas tat paśyann āhavanīyam abhyuddharet //
Atharvaveda (Paippalāda)
AVP, 4, 8, 1.1 agnī rakṣohā tigmas tigmaśṛṅga ṛṣir ārṣeyaḥ kaviḥ kavitamaḥ /
AVP, 4, 8, 13.1 parameṣṭhī rakṣohā tigmas tigmaśṛṅga ṛṣir ārṣeyaḥ kaviḥ kavitamaḥ /
Atharvaveda (Śaunaka)
AVŚ, 11, 1, 16.2 ārṣeyā daivā abhisaṃgatya bhāgam imaṃ tapiṣṭhā ṛtubhis tapantu //
AVŚ, 11, 1, 25.2 somena pūto jaṭhare sīda brahmaṇām ārṣeyās te mā riṣan prāśitāraḥ //
AVŚ, 11, 1, 26.2 ṛṣīn ārṣeyāṃs tapaso 'dhi jātān brahmaudane suhavā johavīmi //
AVŚ, 11, 1, 32.2 purīṣiṇaḥ prathamānāḥ purastād ārṣeyās te mā riṣan prāśitāraḥ //
AVŚ, 11, 1, 33.1 ārṣeyeṣu ni dadha odana tvā nānārṣeyāṇām apy asty atra /
AVŚ, 11, 1, 35.1 vṛṣabho 'si svarga ṛṣīn ārṣeyān gaccha /
AVŚ, 12, 4, 2.2 ya ārṣeyebhyo yācadbhyo devānāṃ gāṃ na ditsati //
AVŚ, 12, 4, 12.1 ya ārṣeyebhyo yācadbhyo devānāṃ gāṃ na ditsati /
AVŚ, 16, 8, 10.3 sa ārṣeyāṇāṃ pāśān mā moci //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 2, 2.0 sakṛd āśrāvite sa yatrāha bharatavad iti tad gṛhapater evārṣeyaṃ prathamaṃ vṛṇīte 'tha hotur athātmano 'tha brahmaṇo 'thodgātur atha pratiprasthātur atha prastotur atha praśāstur atha brāhmaṇācchaṃsino 'cchāvākasya sadasyasyāgnīdhaḥ potur neṣṭur grāvastuta unnetuḥ subrahmaṇyasya pratihartur antataḥ //
Chāndogyopaniṣad
ChU, 1, 3, 9.1 yasyām ṛci tām ṛcaṃ yadārṣeyaṃ tam ṛṣiṃ yāṃ devatām abhiṣṭoṣyan syāt tāṃ devatām upadhāvet //
Gopathabrāhmaṇa
GB, 1, 1, 5, 4.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyo daśatayān ātharvaṇān ārṣeyān niramimataikādaśān dvādaśāṃs trayodaśāṃś caturdaśān pañcadaśān ṣoḍaśānt saptadaśān aṣṭādaśān navadaśān viṃśān iti //
GB, 1, 1, 5, 5.0 tān atharvaṇa ṛṣīn ātharvaṇāṃś cārṣeyān abhyaśrāmyad abhyatapat samatapat //
GB, 1, 1, 8, 4.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyo daśatayān āṅgirasān ārṣeyān niramimīta ṣoḍaśino 'ṣṭādaśino dvādaśina ekarcān dvyṛcāṃs tṛcāṃś caturṛcān pañcarcān ṣaḍarcān saptarcān iti //
GB, 1, 1, 8, 5.0 tān aṅgirasa ṛṣīn āṅgirasāṃś cārṣeyān abhyaśrāmyad abhyatapat samatapat //
GB, 2, 3, 18, 12.0 yāṃ śuśruvuṣa ārṣeyāya dadāti devaloke tayārdhnoti //
GB, 2, 3, 18, 13.0 yām aśuśruvuṣe 'nārṣeyāya dadāti manuṣyaloke tayārdhnoti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 59, 10.3 ārṣeyaṃ vā asya tad bandhutā vā asya seti //
Jaiminīyabrāhmaṇa
JB, 1, 302, 3.0 etāni u ha vai catvāri sāmāni caturārṣeyāni //
Kauśikasūtra
KauśS, 7, 6, 11.0 ārṣeyaṃ mā kṛtvā bandhumantam upanaya //
KauśS, 7, 6, 12.0 ārṣeyaṃ tvā kṛtvā bandhumantam upanayāmīti //
KauśS, 8, 4, 3.0 śṛtaṃ tvā havyam iti catura ārṣeyān bhṛgvaṅgirovid upasādayati //
KauśS, 8, 6, 12.1 athāmuṣyaudanasyāvadānānāṃ ca madhyāt pūrvārdhācca dvir avadāyopariṣṭād udakenābhighārya juhoti somena pūto jaṭhare sīda brahmaṇām ārṣeyeṣu ni dadha odana tveti //
KauśS, 8, 8, 2.0 ṛṣim ārṣeyaṃ sudhātudakṣiṇam anaimittikam //
KauśS, 8, 8, 3.0 eṣa ha vā ṛṣir ārṣeyaḥ sudhātudakṣiṇo yasya tryavarārdhyāḥ pūrvapuruṣā vidyācaraṇavṛttaśīlasampannāḥ //
KauśS, 8, 8, 27.0 śarāveṇa catuḥśarāvaṃ devasya tvā savituḥ prasava ṛṣibhyas tvārṣeyebhyas tvaikarṣaye tvā juṣṭaṃ nirvapāmi //
Kauṣītakibrāhmaṇa
KauṣB, 11, 4, 7.0 yatra vā samānasyārṣeyaḥ syāt tad anavānaṃ saṃkrāmet //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 37, 6.2 brāhmaṇam adya ṛdhyāsaṃ pitṛmantaṃ paitṛmatyam ṛṣim ārṣeyaṃ sudhātudakṣiṇam //
MS, 1, 10, 18, 15.0 na hotāraṃ vṛṇīte nārṣeyam //
Taittirīyabrāhmaṇa
TB, 1, 1, 6, 6.6 catvāra ārṣeyāḥ /
TB, 3, 8, 2, 2.7 catvāra ārṣeyāḥ prāśnanti /
Taittirīyasaṃhitā
TS, 3, 4, 8, 7.1 yo jyeṣṭhabandhur apabhūtaḥ syāt taṃ sthale 'vasāyya brahmaudanaṃ catuḥśarāvam paktvā tasmai hotavyā varṣma vai rāṣṭrabhṛto varṣma sthalaṃ varṣmaṇaivainaṃ varṣma samānānāṃ gamayati catuḥśarāvo bhavati dikṣv eva pratitiṣṭhati kṣīre bhavati rucaṃ evāsmin dadhāty uddharati śṛtatvāya sarpiṣvān bhavati medhyatvāya catvāra ārṣeyāḥ prāśnanti diśām eva jyotiṣi juhoti //
TS, 6, 6, 1, 28.0 brāhmaṇam adya rādhyāsam ṛṣim ārṣeyam ity āha //
TS, 6, 6, 1, 29.0 eṣa vai brāhmaṇa ṛṣir ārṣeyo yaḥ śuśruvān //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 46.1 brāhmaṇam adya videyaṃ pitṛmantaṃ paitṛmatyam ṛṣim ārṣeyaṃ sudhātudakṣiṇam /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 23.1 brāhmaṇā ṛtvija ārṣeyā mahānto yuvāno bahvapatyāḥ //
VārŚS, 1, 4, 1, 8.1 uddhṛtyābhyājyaṃ kṛtvā taṃ catvāra ṛtvija ārṣeyāḥ sakṛd avadāya prāśnanti //
VārŚS, 1, 4, 4, 35.1 taṃ catvāra ṛtvija ārṣeyā dvau dvau saha prāśnanti //
VārŚS, 1, 7, 4, 28.1 na hotāraṃ vṛṇīte nārṣeyam //
VārŚS, 3, 2, 1, 21.2 samārṣeyāṇāṃ samānanāmadheyānāṃ ca sakṛdvacanam //
Āpastambaśrautasūtra
ĀpŚS, 20, 2, 5.1 pātryāṃ rājataṃ rukmaṃ nidhāya tasmin brahmaudanam uddhṛtya prabhūtena sarpiṣopasicya sauvarṇaṃ rukmam upariṣṭāt kṛtvā karṣann anucchindaṃś caturbhya ārṣeyebhyo mahartvigbhya upohati //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 17.1 ārṣeyāṇi gṛhapateḥ pravaritvātmādīnāṃ mukhyānām //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 2, 3.1 athārṣeyam pravṛṇīte /
ŚBM, 1, 4, 2, 3.2 ṛṣibhyaścaivainam etad devebhyaśca nivedayaty ayam mahāvīryo yo yajñam prāpaditi tasmād ārṣeyam pravṛṇīte //
ŚBM, 1, 4, 2, 5.1 sa ārṣeyamuktvāha /
ŚBM, 1, 5, 1, 9.1 athārṣeyam pravṛṇīte /
ŚBM, 1, 5, 1, 9.2 ṛṣibhyaścaivainametaddevebhyaśca nivedayatyayam mahāvīryo yo yajñam prāpaditi tasmādārṣeyam pravṛṇīte //
ŚBM, 1, 5, 1, 11.1 sa ārṣeyamuktvāha /
Mahābhārata
MBh, 12, 326, 113.1 idam ākhyānam ārṣeyaṃ pāraṃparyāgataṃ nṛpa /
MBh, 12, 337, 4.1 pitāmahādyaṃ pravadanti ṣaṣṭhaṃ maharṣim ārṣeyavibhūtiyuktam /
MBh, 12, 337, 16.1 śṛṇudhvam ākhyānavaram etad ārṣeyam uttamam /
Liṅgapurāṇa
LiPur, 1, 63, 92.1 ekārṣeyās tathā cānye vāsiṣṭhā nāma viśrutāḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 19, 11.2 nānārṣeyapravarān sametān abhyarcya rājā śirasā vavande //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 1, 1.0 ārṣeyān yūno 'nūcānān ṛtvijo vṛṇīte somena yakṣyamāṇaḥ //