Occurrences

Baudhāyanaśrautasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa

Baudhāyanaśrautasūtra
BaudhŚS, 16, 2, 2.0 sakṛd āśrāvite sa yatrāha bharatavad iti tad gṛhapater evārṣeyaṃ prathamaṃ vṛṇīte 'tha hotur athātmano 'tha brahmaṇo 'thodgātur atha pratiprasthātur atha prastotur atha praśāstur atha brāhmaṇācchaṃsino 'cchāvākasya sadasyasyāgnīdhaḥ potur neṣṭur grāvastuta unnetuḥ subrahmaṇyasya pratihartur antataḥ //
Kauśikasūtra
KauśS, 7, 6, 11.0 ārṣeyaṃ mā kṛtvā bandhumantam upanaya //
KauśS, 7, 6, 12.0 ārṣeyaṃ tvā kṛtvā bandhumantam upanayāmīti //
KauśS, 8, 8, 2.0 ṛṣim ārṣeyaṃ sudhātudakṣiṇam anaimittikam //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 37, 6.2 brāhmaṇam adya ṛdhyāsaṃ pitṛmantaṃ paitṛmatyam ṛṣim ārṣeyaṃ sudhātudakṣiṇam //
MS, 1, 10, 18, 15.0 na hotāraṃ vṛṇīte nārṣeyam //
Taittirīyasaṃhitā
TS, 6, 6, 1, 28.0 brāhmaṇam adya rādhyāsam ṛṣim ārṣeyam ity āha //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 46.1 brāhmaṇam adya videyaṃ pitṛmantaṃ paitṛmatyam ṛṣim ārṣeyaṃ sudhātudakṣiṇam /
Vārāhaśrautasūtra
VārŚS, 1, 7, 4, 28.1 na hotāraṃ vṛṇīte nārṣeyam //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 2, 3.1 athārṣeyam pravṛṇīte /
ŚBM, 1, 4, 2, 3.2 ṛṣibhyaścaivainam etad devebhyaśca nivedayaty ayam mahāvīryo yo yajñam prāpaditi tasmād ārṣeyam pravṛṇīte //
ŚBM, 1, 4, 2, 5.1 sa ārṣeyamuktvāha /
ŚBM, 1, 5, 1, 9.1 athārṣeyam pravṛṇīte /
ŚBM, 1, 5, 1, 9.2 ṛṣibhyaścaivainametaddevebhyaśca nivedayatyayam mahāvīryo yo yajñam prāpaditi tasmādārṣeyam pravṛṇīte //
ŚBM, 1, 5, 1, 11.1 sa ārṣeyamuktvāha /