Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Kauṣītakibrāhmaṇa
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 7, 25, 2.0 yathaivaitad brāhmaṇasya dīkṣitasya brāhmaṇo 'dīkṣiṣṭeti dīkṣām āvedayanty evam evaitat kṣatriyasyāvedayet purohitasyārṣeyeṇeti //
AB, 7, 25, 4.0 nidhāya vā eṣa svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāt tasya purohitasyārṣeyeṇa dīkṣām āvedayeyuḥ purohitasyārṣeyeṇa pravaram pravṛṇīran //
AB, 7, 25, 4.0 nidhāya vā eṣa svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāt tasya purohitasyārṣeyeṇa dīkṣām āvedayeyuḥ purohitasyārṣeyeṇa pravaram pravṛṇīran //
AB, 8, 3, 4.0 tad bhāradvājam bhavati bhāradvājaṃ vai bṛhad ārṣeyeṇa saloma //
Gopathabrāhmaṇa
GB, 2, 1, 24, 8.0 atha yad yajamānasyārṣeyaṃ nāha ned yajamānaṃ pravṛṇajānīti //
Kauṣītakibrāhmaṇa
KauṣB, 3, 3, 4.0 atha yad yajamānasyārṣeyam āha //
KauṣB, 3, 3, 6.0 tasmād asyārṣeyam āha //
KauṣB, 5, 8, 14.0 atha yad yajamānasyārṣeyaṃ nāha //
Mānavagṛhyasūtra
MānGS, 1, 9, 12.1 naiva bho ityāha nama ārṣeyāyeti śrutiḥ spṛśatyarghyam //
Pañcaviṃśabrāhmaṇa
PB, 12, 11, 14.0 sāmārṣeyeṇa praśastaṃ tvaṃ hīty annādyasyāvaruddhyai hīti vā annaṃ pradīyate ṣoḍaśinam u caivaitenodyacchati //
PB, 13, 3, 19.0 sāmārṣeyeṇa praśastaṃ yaṃ vai gām aśvaṃ puruṣaṃ praśaṃsanti vāma iti taṃ praśaṃsanty ahar evaitena praśaṃsanti //
Vasiṣṭhadharmasūtra
VasDhS, 8, 1.1 gṛhastho vinītakrodhaharṣo guruṇānujñātaḥ snātvāsamānārṣeyām aspṛṣṭamaithunām avaravayasīṃ sadṛśīṃ bhāryāṃ vindeta //
Śatapathabrāhmaṇa
ŚBM, 6, 2, 3, 10.2 prajāpatireva tasyā ārṣeyaṃ devā dvitīyāṃ citim apaśyan devā eva tasyā ārṣeyam indrāgnī ca viśvakarmā ca tṛtīyāṃ citim apaśyaṃs ta eva tasyā ārṣeyam ṛṣayaścaturthīṃ citim apaśyann ṛṣaya eva tasyā ārṣeyam parameṣṭhī pañcamīṃ citimapaśyat parameṣṭhyeva tasyā ārṣeyaṃ sa yo haitadevaṃ citīnām ārṣeyaṃ vedārṣeyavatyo hāsya bandhumatyaścitayo bhavanti //
ŚBM, 6, 2, 3, 10.2 prajāpatireva tasyā ārṣeyaṃ devā dvitīyāṃ citim apaśyan devā eva tasyā ārṣeyam indrāgnī ca viśvakarmā ca tṛtīyāṃ citim apaśyaṃs ta eva tasyā ārṣeyam ṛṣayaścaturthīṃ citim apaśyann ṛṣaya eva tasyā ārṣeyam parameṣṭhī pañcamīṃ citimapaśyat parameṣṭhyeva tasyā ārṣeyaṃ sa yo haitadevaṃ citīnām ārṣeyaṃ vedārṣeyavatyo hāsya bandhumatyaścitayo bhavanti //
ŚBM, 6, 2, 3, 10.2 prajāpatireva tasyā ārṣeyaṃ devā dvitīyāṃ citim apaśyan devā eva tasyā ārṣeyam indrāgnī ca viśvakarmā ca tṛtīyāṃ citim apaśyaṃs ta eva tasyā ārṣeyam ṛṣayaścaturthīṃ citim apaśyann ṛṣaya eva tasyā ārṣeyam parameṣṭhī pañcamīṃ citimapaśyat parameṣṭhyeva tasyā ārṣeyaṃ sa yo haitadevaṃ citīnām ārṣeyaṃ vedārṣeyavatyo hāsya bandhumatyaścitayo bhavanti //
ŚBM, 6, 2, 3, 10.2 prajāpatireva tasyā ārṣeyaṃ devā dvitīyāṃ citim apaśyan devā eva tasyā ārṣeyam indrāgnī ca viśvakarmā ca tṛtīyāṃ citim apaśyaṃs ta eva tasyā ārṣeyam ṛṣayaścaturthīṃ citim apaśyann ṛṣaya eva tasyā ārṣeyam parameṣṭhī pañcamīṃ citimapaśyat parameṣṭhyeva tasyā ārṣeyaṃ sa yo haitadevaṃ citīnām ārṣeyaṃ vedārṣeyavatyo hāsya bandhumatyaścitayo bhavanti //
ŚBM, 6, 2, 3, 10.2 prajāpatireva tasyā ārṣeyaṃ devā dvitīyāṃ citim apaśyan devā eva tasyā ārṣeyam indrāgnī ca viśvakarmā ca tṛtīyāṃ citim apaśyaṃs ta eva tasyā ārṣeyam ṛṣayaścaturthīṃ citim apaśyann ṛṣaya eva tasyā ārṣeyam parameṣṭhī pañcamīṃ citimapaśyat parameṣṭhyeva tasyā ārṣeyaṃ sa yo haitadevaṃ citīnām ārṣeyaṃ vedārṣeyavatyo hāsya bandhumatyaścitayo bhavanti //
ŚBM, 6, 2, 3, 10.2 prajāpatireva tasyā ārṣeyaṃ devā dvitīyāṃ citim apaśyan devā eva tasyā ārṣeyam indrāgnī ca viśvakarmā ca tṛtīyāṃ citim apaśyaṃs ta eva tasyā ārṣeyam ṛṣayaścaturthīṃ citim apaśyann ṛṣaya eva tasyā ārṣeyam parameṣṭhī pañcamīṃ citimapaśyat parameṣṭhyeva tasyā ārṣeyaṃ sa yo haitadevaṃ citīnām ārṣeyaṃ vedārṣeyavatyo hāsya bandhumatyaścitayo bhavanti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 2, 6.0 samānārṣeya ity ācāryaḥ //
ŚāṅkhGS, 2, 2, 7.0 samānārṣeyo 'haṃ bho 3 itītaraḥ //
ŚāṅkhGS, 4, 5, 5.0 adhyāyārṣeyādyābhir iti māṇḍūkeyaḥ //
Ṛgveda
ṚV, 9, 97, 51.2 abhi yena draviṇam aśnavāmābhy ārṣeyaṃ jamadagnivan naḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 15.0 amuto 'rvāñci yajamānasya trīṇyārṣeyāṇy abhivyāhṛtya //
ŚāṅkhŚS, 5, 16, 5.0 āpriyaḥ prayājayājyā yadārṣeyo yajamānaḥ //