Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 9, 10.2 vibhāṇḍakasutas tatra tāś cāpaśyad varāṅganāḥ //
Rām, Ay, 9, 43.1 anekaśatasāhasraṃ muktāhāraṃ varāṅganā /
Rām, Ay, 11, 2.2 punar ākārayāmāsa tam eva varam aṅganā //
Rām, Ay, 27, 22.1 sā viddhā bahubhir vākyair digdhair iva gajāṅganā /
Rām, Ay, 27, 33.2 dhanāni ratnāni ca dātum aṅganā pracakrame dharmabhṛtāṃ manasvinī //
Rām, Ay, 37, 4.1 tasya dakṣiṇam anvagāt kausalyā bāhum aṅganā /
Rām, Ay, 59, 8.1 tataḥ pracukruśur dīnāḥ sasvaraṃ tā varāṅganāḥ /
Rām, Ay, 60, 17.1 bāṣpaparyākulajanā hāhābhūtakulāṅganā /
Rām, Ay, 70, 22.2 yānebhyaḥ sarayūtīram avaterur varāṅganāḥ //
Rām, Ay, 70, 23.1 kṛtodakaṃ te bharatena sārdhaṃ nṛpāṅganā mantripurohitāś ca /
Rām, Ay, 76, 23.1 tato yodhāṅganāḥ sarvā bhartṝn sarvān gṛhe gṛhe /
Rām, Ay, 85, 51.2 parimṛjya tathā nyāyaṃ pāyayanti varāṅganāḥ //
Rām, Ay, 85, 76.2 bharadvājam anujñāpya tāś ca sarvā varāṅganāḥ //
Rām, Ār, 40, 29.3 muktāmaṇivicitrāṅgaṃ dadarśa paramāṅganā //
Rām, Ār, 50, 5.1 trāhi mām adya kākutstha lakṣmaṇeti varāṅganā /
Rām, Ki, 19, 10.2 prāptakālam aviśliṣṭam ūcur vacanam aṅganām //
Rām, Ki, 19, 17.1 alpāntaragatānāṃ tu śrutvā vacanam aṅganā /
Rām, Ki, 23, 21.2 uvāca tārā piṅgākṣaṃ putram aṅgadam aṅganā //
Rām, Ki, 60, 6.2 gāyantīścāṅganā bahvīḥ paśyāvo raktavāsasaḥ //
Rām, Su, 9, 6.1 aṅganānāṃ sahasreṇa bhūṣitena vibhūṣaṇaiḥ /
Rām, Su, 9, 26.2 parasparaṃ samāśliṣya kāścit suptā varāṅganāḥ //
Rām, Su, 9, 31.1 śyāmāvadātāstatrānyāḥ kāścit kṛṣṇā varāṅganāḥ /
Rām, Su, 13, 26.2 yathārūpā hi dṛṣṭā vai tathārūpeyam aṅganā //
Rām, Su, 16, 10.1 aṅganāśatamātraṃ tu taṃ vrajantam anuvrajat /
Rām, Su, 24, 28.2 bhaviṣyati purī laṅkā naṣṭabhartrī yathāṅganā //
Rām, Su, 35, 28.1 na hi me samprayātasya tvām ito nayato 'ṅgane /
Rām, Su, 36, 43.1 srajaśca sarvaratnāni priyā yāśca varāṅganāḥ /
Rām, Yu, 62, 16.1 vimāneṣu prasuptāśca dahyamānā varāṅganāḥ /
Rām, Yu, 115, 3.1 rājadārāstathāmātyāḥ sainyāḥ senāgaṇāṅganāḥ /
Rām, Utt, 17, 21.3 na mayāsau samo bhadre yaṃ tvaṃ kāmayase 'ṅgane //
Rām, Utt, 25, 20.1 jñātīn vai dharṣayitvemāstvayānītā varāṅganāḥ /
Rām, Utt, 31, 27.2 līnamīnavihaṃgormiḥ sabhayevāṅganā sthitā //
Rām, Utt, 32, 10.2 nirvikārāṅganābhāsāṃ paśyate rāvaṇo nadīm //