Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 5, 33.1 kārye guruṇi saktatvāt tṛṇīkṛtasurāṅganaḥ /
BKŚS, 5, 300.1 vijñāpyaṃ śrūyatāṃ cedam asty ahaṃ guhyakāṅganā /
BKŚS, 10, 201.1 dṛṣṭanaṣṭanidhāneva daridravaṇigaṅganā /
BKŚS, 14, 84.2 nītā mānasavegena kāpi bhūmau varāṅganā //
BKŚS, 14, 89.1 balāt kāmayamānasya niḥkāmāṃ kāṃcid aṅganām /
BKŚS, 14, 112.2 daṣṭukāmeva capalā bhīṣaṇāśīviṣāṅganā //
BKŚS, 15, 57.2 pragalbhā ramayiṣyanti kathaṃ vidyādharāṅganāḥ //
BKŚS, 17, 52.2 kokilāsubhagālāpāḥ śṛṇomi sma kulāṅganāḥ //
BKŚS, 18, 259.2 śilāpihitapūrvāṅgīm aṅganām asmi dṛṣṭavān //
BKŚS, 18, 262.2 mām ihaikākinaṃ dṛṣṭvā prāptā naktaṃcarāṅganā //
BKŚS, 18, 265.1 bhoḥ sādho mā bhavat te bhīr nāhaṃ naktaṃcarāṅganā /
BKŚS, 18, 304.1 atha kūrmāṅganevāṅgair aṅge 'līnāpi lajjayā /
BKŚS, 19, 130.1 sukumārikayādiṣṭāḥ prahṛṣṭā guhyakāṅganāḥ /
BKŚS, 19, 130.2 asmān upacaranti sma surān iva surāṅganāḥ //
BKŚS, 20, 217.2 anayaṃ vepamānāṅgīm āliṅgyotsaṅgam aṅganām //
BKŚS, 27, 46.2 pṛṣṭā devīsamūhena hriyā kūrmāṅganākṛtiḥ //
BKŚS, 28, 28.1 ayi vairiṇi bhartāram evaṃ vadati kāṅganā /