Occurrences

Atharvaveda (Śaunaka)
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Rasendracintāmaṇi
Rasārṇava
Ānandakanda
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Haribhaktivilāsa
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Śaunaka)
AVŚ, 11, 8, 25.1 ālāpāś ca pralāpāś cābhīlāpalapaś ca ye /
Mahābhārata
MBh, 1, 92, 27.9 kokilālāpasaṃlāpair nyakkurvantīṃ trilokagām /
MBh, 5, 33, 80.1 samaye ca priyālāpaḥ svayūtheṣu ca saṃnatiḥ /
MBh, 7, 61, 13.1 vitaṇḍālāpasaṃlāpair hutayācitavanditaiḥ /
Rāmāyaṇa
Rām, Su, 32, 7.2 paraspareṇa cālāpaṃ viśvastau tau pracakratuḥ //
Rām, Su, 64, 15.1 madhurā madhurālāpā kim āha mama bhāminī /
Saṅghabhedavastu
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
Amarakośa
AKośa, 1, 191.1 syād ābhāṣaṇam ālāpaḥ pralāpo 'narthakaṃ vacaḥ /
Amaruśataka
AmaruŚ, 1, 9.2 iti dinaśataprāpyaṃ deśaṃ priyasya yiyāsato harati gamanaṃ bālālāpaiḥ sabāṣpagalajjalaiḥ //
AmaruŚ, 1, 15.2 ālāpo'pi na miśritaḥ parijanaṃ vyāpārayantyāntike kāntaṃ pratyupacārataścaturayā kopaḥ kṛtārthīkṛtaḥ //
AmaruŚ, 1, 27.1 bhavatu viditaṃ chadmālāpairalaṃ priya gamyatāṃ tanurapi na te doṣo'smākaṃ vidhistu parāṅmukhaḥ /
AmaruŚ, 1, 101.1 caraṇapatanaṃ sakhyālāpā manoharacāṭavaḥ kṛśataratanorgāḍhāśleṣo haṭhātparicumbanam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 22.1 saṃbhinnālāpaṃ vyāpādam abhidhyāṃ dṛgviparyayam /
AHS, Sū., 3, 40.2 manoharakalālāpāḥ śiśavaḥ sārikāḥ śukāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 37.2 na ca grāmeyakālāpais tvaṃ māṃ bādhitum arhasi //
BKŚS, 4, 40.1 athāniṣṭhita evāsminn ālāpe pūritāmbaraḥ /
BKŚS, 5, 241.1 darśanasparśanālāpaiś ciraṃ yā tena lālitā /
BKŚS, 7, 27.2 ramaṇīyaiḥ kriyālāpair apavādojjhitair iti //
BKŚS, 10, 28.1 icchatāpi tam ālāpaṃ lajjāṃ bhāvayatā mayā /
BKŚS, 10, 54.2 sukhāyamānaṃ madhurair ālāpaiḥ parikarmiṇām //
BKŚS, 10, 155.2 ālapan madhurālāpā smitapracchāditāratiḥ //
BKŚS, 10, 180.1 na cemaṃ gomukhād anyaḥ śrotum ālāpam arhati /
BKŚS, 10, 201.2 muktanidrāśanālāpā śayyaikaśaraṇābhavat //
BKŚS, 10, 235.2 manaḥśrotraharālāpo vasantam iva kokilaḥ //
BKŚS, 10, 246.1 alaṃ cālāpajālena sarvathāhaṃ nṛpātmajam /
BKŚS, 13, 24.2 punar uktapriyālāpo mām avandata gomukhaḥ //
BKŚS, 13, 30.2 ālāpā nirgatāḥ saumyād gomukhasya mukhād iti //
BKŚS, 15, 35.2 tvarāvān skhaladālāpo mām avocat tapantakaḥ //
BKŚS, 15, 60.1 tathopahasatām eṣām ālāpair apayantraṇaiḥ /
BKŚS, 17, 38.1 athāśṛṇavam ālāpān svasmād vāsagṛhād bahiḥ /
BKŚS, 17, 52.2 kokilāsubhagālāpāḥ śṛṇomi sma kulāṅganāḥ //
BKŚS, 18, 143.1 ahaṃ tu kaṭukālāpas tasmān madhurabhāṣiṇaḥ /
BKŚS, 18, 222.2 durvidagdhajanālāpo grāmyanāgarako bhavān //
BKŚS, 18, 226.1 tvām amī kuṭilālāpaṃ manyante tāmraliptikāḥ /
BKŚS, 18, 243.1 sthirasattvaṃ sa buddhvā mām ālāpair evamādibhiḥ /
BKŚS, 18, 539.2 pramodagadgadālāpaḥ pramṛṣṭākṣīm abhāṣata //
BKŚS, 18, 639.2 kuṭumbapālanālāpas tava jāto 'tidurbhagaḥ //
BKŚS, 18, 691.1 upapannair athālāpair janitapratyayau tayā /
BKŚS, 18, 693.1 evamādibhir ālāpaiś cetovikṣepahetubhiḥ /
BKŚS, 19, 49.2 vinodayatam ālāpair yuvām aparuṣair iti //
BKŚS, 20, 173.2 ā yoṣidbālagopālam ālāpaḥ śrāvitaḥ pure //
BKŚS, 20, 354.1 athāhaṃ paruṣālāpam uktaḥ kupitayā tayā /
BKŚS, 20, 356.1 asyās tv ākāśa āsāno duḥśliṣṭālāpakarpaṭām /
BKŚS, 20, 375.1 athavā kṛtam ālāpair akālo 'yam udāsitum /
BKŚS, 21, 129.2 ity uktvā mantharālāpaḥ sadāro gata eva saḥ //
BKŚS, 21, 144.2 skhaladālāpasaṃcāraṃ mahāpāśupataṃ puraḥ //
BKŚS, 22, 47.2 atha dūtaḥ sphuṭālāpo buddhavarmāṇam uktavān //
BKŚS, 22, 66.2 priyālāpaśataprītam ayācata sadīnataḥ //
BKŚS, 22, 129.1 tataḥ kṣāmatarālāpas tān avocac cirād asau /
BKŚS, 22, 190.1 tatas tanmadhurālāparaktapaurapuraḥsarā /
BKŚS, 22, 219.2 ālāpaiś ciram āsitvā yajñaguptam abhāṣata //
BKŚS, 23, 25.2 agrāmyālāparūpāṇāṃ svagṛhaṃ bhavatām iti //
BKŚS, 23, 30.2 viṣādamuṣitālāpā dhyāyanti śivam arthinaḥ //
BKŚS, 23, 82.1 evamādibhir ālāpair ardham ardhaṃ ca nidrayā /
BKŚS, 23, 113.2 śāstrakāvyakathālāpair vinodaṃ prabhur icchati //
BKŚS, 23, 114.2 vinodaṃ tasya kuryātaṃ śāstrālāpādibhir yuvām //
BKŚS, 23, 116.2 svavidyālāpaparyāyakhinnaś ciram udīkṣate //
BKŚS, 25, 8.2 sthitvā kṣaṇam anālāpaḥ paruṣālāpam abravam //
BKŚS, 25, 21.1 ekadā prastutālāpaḥ pṛṣṭo 'ham ṛṣidattayā /
BKŚS, 25, 23.1 tayoktam alam ālāpair aparais tava durbhagaiḥ /
BKŚS, 26, 1.1 ityādikuṭilālāpakalāpagamitatrapām /
BKŚS, 26, 8.1 athāsau gadgadālāpā prītibāṣpāvṛtekṣaṇā /
BKŚS, 26, 28.2 etadālāpam ākarṇya rājapatnyai nyavedayat //
BKŚS, 26, 44.1 sa mamālāpam ākarṇya kāyacchāyāṃ vilokya ca /
BKŚS, 28, 26.2 āryajyeṣṭhas tvayālāpān bhāṣitaḥ kīdṛśān iti //
Daśakumāracarita
DKCar, 1, 5, 3.1 tatra ratipratikṛtimavantisundarīṃ draṣṭukāmaḥ kāma iva vasantasahāyaḥ puṣpodbhavasamanvito rājavāhanastadupavanaṃ praviśya tatra tatra malayamārutāndolitaśākhānirantarasamudbhinnakisalayakusumaphalasamullasiteṣu rasālataruṣu kokilakīrālikulamadhukarāṇāmālāpāñśrāvaṃ śrāvaṃ kiṃcid vikasadindīvarakahlārakairavarājīvarājīkelilolakalahaṃsasārasakāraṇḍavacakravākacakravālakalaravavyākulavimalaśītalasalilalalitāni sarāṃsi darśaṃ darśam amandalīlayā lalanāsamīpamavāpa //
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 1, 5, 15.4 mātaramanugacchantī avantisundarī rājahaṃsakulatilaka vihāravāñchayā kelivane madantikamāgataṃ bhavantamakāṇḍe eva visṛjya mayā samucitamiti jananyanugamanaṃ kriyate tadanena bhavanmanorāgo 'nyathā mā bhūd iti marālamiva kumāramuddiśya samucitālāpakalāpaṃ vadantī punaḥ punaḥ parivṛttadīnanayanā vadanaṃ vilokayantī nijamandiramagāt //
DKCar, 2, 2, 104.1 udatiṣṭhaṃśca tatragatānāṃ harṣagarbhāḥ praśaṃsālāpāḥ //
Divyāvadāna
Divyāv, 2, 340.0 svairālāpeṇāvasthitayoranāthapiṇḍadaḥ pṛcchati sārthavāha kimāgamanaprayojanam apūrveṇa gṛhapate icchāmi svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvamiti //
Divyāv, 13, 170.1 bhaginyā ciramālāpo bhaviṣyati //
Divyāv, 13, 173.1 tṛptaḥ sukhālāpam udyānaṃ gatvā śayitaḥ //
Divyāv, 16, 3.0 tena niveśanaṃ nītvā ālāpitau poṣitau saṃvardhitau mānuṣālāpaṃ ca śikṣāpitau //
Divyāv, 19, 352.1 te caivamālāpaṃ kurvanti jyotiṣkaścāgataḥ //
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 199.1 vikukṣistūccāvacairālāpaiḥ suciramiva sthitvā yathābhilaṣitaṃ deśamayāsīt //
Harṣacarita, 1, 206.1 agṛhṇāccākārataḥ prabhṛty agrāmyatayā tais tairapi peśalairālāpaiḥ sāvitrīsarasvatyormanasī //
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Harṣacarita, 1, 268.1 atha śanaiḥ śanair atyudāravyavahṛtimanohṛnti bṛhanti rājakulāni vīkṣamāṇaḥ niravadyavidyāvidyotitāni gurukulāni ca sevamānaḥ mahārhālāpagambhīraguṇavadgoṣṭhīścopatiṣṭhamānaḥ svabhāvagambhīradhīrdhanāni vidagdhamaṇḍalāni ca gāhamānaḥ punarapi tām eva vaipaścitīm ātmavaṃśocitāṃ prakṛtimabhajat //
Kirātārjunīya
Kir, 4, 30.2 prakurvate vāridarodhanirgatāḥ parasparālāpam ivāmalā diśaḥ //
Kir, 7, 17.1 saṃsiddhāv iti karaṇīyasaṃnibaddhair ālāpaiḥ pipatiṣatāṃ vilaṅghya vīthīm /
Kumārasaṃbhava
KumSaṃ, 4, 16.2 ratidūtipadeṣu kokilāṃ madhurālāpanisargapaṇḍitām //
Kāmasūtra
KāSū, 1, 4, 6.17 āgatānāṃ ca manoharair ālāpair upacāraiśca sasahāyasyopakramāḥ /
KāSū, 1, 4, 8.1 veśyābhavane sabhāyām anyatamasyodavasite vā samānavidyābuddhiśīlavittavayasāṃ saha veśyābhir anurūpair ālāpair āsanabandho goṣṭhī /
KāSū, 2, 9, 2.1 tatra strīrūpiṇī striyā veṣamālāpaṃ līlāṃ bhāvaṃ mṛdutvaṃ bhīrutvaṃ mugdhatām asahiṣṇutāṃ vrīḍāṃ cānukurvīta //
KāSū, 2, 10, 20.1 vardhamānapraṇayā tu nāyikā sapatnīnām agrahaṇaṃ tadāśrayam ālāpaṃ vā gotraskhalitaṃ vā na marṣayet /
KāSū, 3, 2, 16.8 ityālāpayojanam //
KāSū, 3, 3, 5.20 tām antarā kṛtvā tena saha dyūtaṃ krīḍām ālāpaṃ cāyojayitum icchati /
KāSū, 4, 1, 35.2 śvaśrūśvaśuraparicaryā tatpāratantryam anuttaravāditā parimitāpracaṇḍālāpakaraṇam anuccair hāsaḥ /
KāSū, 5, 6, 16.10 paṭāntaritaiścaiṣām ālāpaḥ /
Kāvyādarśa
KāvĀ, 1, 48.1 kokilālāpavācālo mām eti malayānilaḥ /
Kūrmapurāṇa
KūPur, 1, 47, 58.2 saṃlāpālāpakuśalair divyābharaṇabhūṣitaiḥ //
Liṅgapurāṇa
LiPur, 1, 48, 11.1 saṃlāpālāpakuśalaiḥ sarvābharaṇabhūṣitaiḥ /
LiPur, 1, 64, 59.1 atha tasyāstadālāpaṃ vasiṣṭho munisattamaḥ /
LiPur, 1, 80, 31.1 saṃlāpālāpakuśalaiḥ sarvābharaṇabhūṣitaiḥ /
Matsyapurāṇa
MPur, 21, 23.2 kathaṃ pipīlikālāpaṃ martyo vetti vinā surān //
MPur, 57, 6.1 śūdro'pi parayā bhaktyā pāṣaṇḍālāpavarjitaḥ /
MPur, 154, 321.1 munīñśāntakathālāpānprekṣya provāca vāgyamam /
Meghadūta
Megh, Uttarameghaḥ, 10.2 vaibhrājākhyaṃ vibudhavanitāvāramukhyāsahāyā baddhālāpā bahirupavanaṃ kāmino nirviśanti //
Tantrākhyāyikā
TAkhy, 2, 102.1 ahaṃ cādāv eva tayor ātmagatam ālāpaṃ śrutvāharam utsṛjya kautukaparo 'vasthita āsam //
TAkhy, 2, 119.1 ekāntāvasthitaś ca tayor durātmanoḥ pūrvākhyāte śeṣam ālāpam aśṛṇavam //
TAkhy, 2, 136.1 śṛṇomi cānucarāṇāṃ parasparālāpam //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 22, 2.0 caturthyāmālāpādibhiravagate ārūpamātreṇa ca saṃdhyādau kim ayaṃ kuntalī syād uta muṇḍo vā iti saṃśayaḥ //
Viṣṇupurāṇa
ViPur, 1, 22, 83.1 kāvyālāpāś ca ye kecid gītakānyakhilāni ca /
ViPur, 3, 18, 51.2 sarvadā varjayetprājña ālāpasparśanādiṣu //
ViPur, 3, 18, 58.2 atastadgauravāttena sahālāpamathākarot //
ViPur, 3, 18, 75.3 proktaṃ te pūrvacaritaṃ pāṣaṇḍālāpasaṃśrayam //
ViPur, 3, 18, 80.2 pāṣaṇḍālāpajāto 'yaṃ doṣo yadgṛdhratāṃ gataḥ //
ViPur, 3, 18, 97.1 tasmātpāṣaṇḍibhiḥ pāpairālāpasparśanaṃ tyajet /
ViPur, 5, 7, 31.1 atyarthamadhurālāpahṛtāśeṣamanodhanam /
ViPur, 5, 13, 46.1 tataḥ kāścitpriyālāpaiḥ kāścidbhrūbhaṅgavīkṣitaiḥ /
ViPur, 5, 18, 14.2 nāgarastrīkalālāpamadhu śrotreṇa pāsyati //
ViPur, 5, 24, 15.1 athavā kiṃ tadālāpairaparā kriyatāṃ kathā /
ViPur, 5, 24, 17.1 tathāpi kaccidālāpamihāgamanasaṃśrayam /
Śatakatraya
ŚTr, 2, 20.2 prakṛtisubhagā visrambhārdrāḥ smarodayadāyinī rahasi kim api svairālāpā haranti mṛgīdṛśām //
ŚTr, 2, 70.2 priyāṇām ālāpair adharamadhubhir vaktravidhubhiḥ saniśvāsāmodaiḥ sakucakalaśāśleṣasurataiḥ //
ŚTr, 3, 4.1 khalālāpāḥ soḍhāḥ katham api tadārādhanaparairnigṛhyāntarbāṣpaṃ hasitam api śūnyena manasā /
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 37.1 malayapavanaviddhaḥ kokilālāparamyaḥ surabhimadhuniṣekāllabdhagandhaprabandhaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 188.2 āpṛcchālāpaḥ saṃbhāṣo 'nulāpaḥ syānmuhurvacaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 6.2 kim anyairasadālāpairāyuṣo yadasadvyayaḥ //
BhāgPur, 3, 30, 8.2 raho racitayālāpaiḥ śiśūnāṃ kalabhāṣiṇām //
BhāgPur, 11, 5, 47.1 darśanāliṅganālāpaiḥ śayanāsanabhojanaiḥ /
Bhāratamañjarī
BhāMañj, 1, 824.1 taṃ teṣāṃ karuṇālāpaṃ śrutvā vyathitamānasā /
BhāMañj, 12, 43.1 yāhaṃ tvayā navavadhūḥ pratyālāpaṃ purārthitā /
BhāMañj, 13, 381.2 śatruṃ hanyātpriyālāpaiḥ kuraṅgamiva lubdhakaḥ //
Garuḍapurāṇa
GarPur, 1, 115, 6.1 ālāpādgātrasaṃsparśātsaṃsargātsaha bhojanāt /
Gītagovinda
GītGov, 5, 12.2 dhyāyan tvām aniśam japan api tava eva ālāpamantrāvalīm bhūyaḥ tvatkucakumbhanirbharaparīrambhāmṛtam vāñchati //
GītGov, 10, 20.1 vyathayati vṛthā maunam tanvi prapañcaya pañcamam taruṇi madhurālāpaiḥ tāpam vinodaya dṛṣṭibhiḥ /
Hitopadeśa
Hitop, 1, 72.2 mṛgo 'bravīt kamanena uttarottareṇa sarvair ekatra viśrambhālāpaiḥ sukham anubhavadbhiḥ sthīyatām /
Hitop, 1, 103.3 vāyaso 'pi svasthānaṃ gataḥ tataḥprabhṛti tayoḥ anyo 'nyāhārapradānena kuśalapraśnaiḥ viśrambhālāpaiś ca kiyatkālo 'tivartate /
Hitop, 1, 112.3 atha vāyasas tena mitreṇa saha vicitrālāpasukhena tasya sarasaḥ samīpaṃ yayau /
Hitop, 1, 181.1 kiṃ bahunā viśrambhālāpair mayaiva sahātra kālo nīyatām /
Hitop, 4, 6.7 tad ākarṇya kūrmo haṃsāv āha suhṛdau śruto 'yaṃ dhīvarālāpaḥ /
Kathāsaritsāgara
KSS, 1, 3, 67.1 athālāpe kṛte vṛtte gāndharvodvāhakarmaṇi /
KSS, 1, 7, 27.1 anyonyālāpameteṣāṃ dūrādākarṇya śikṣitā /
KSS, 3, 3, 66.2 cakre savyaktamālāpamutthāyopaviveśa ca //
KSS, 3, 4, 82.1 tejasvatīkalālāpakīliteva kila śrutiḥ /
KSS, 3, 5, 30.2 ratāntavisrambhajuṣaḥ kathālāpam ivāśṛṇot //
KSS, 4, 1, 52.1 samāśvastā ca sā yuktyā kathālāpaiḥ parīkṣitum /
KSS, 5, 1, 123.1 tatastena saha sthitvā kathālāpaiḥ kṣaṇaṃ ca saḥ /
KSS, 6, 1, 159.2 nūnaṃ cārāvimau dīrgharahasyālāpasevinau //
Narmamālā
KṣNarm, 2, 47.1 sasmitaṃ sasmitālāpaṃ muhurgoṣṭhīvidhāyinam /
Rasendracintāmaṇi
RCint, 1, 30.1 ālāpaṃ gātrasaṃsparśaṃ yaḥ kuryādrasanindakaiḥ /
Rasārṇava
RArṇ, 1, 52.1 ālāpaṃ gātrasaṃsparśaṃ yaḥ kuryād rasanindakaiḥ /
RArṇ, 2, 21.1 priyālāpakarī nityaṃ śivaśāstrakathāpriyā /
RArṇ, 18, 167.1 āliṅgane sparśane ca maithunālāpayorapi /
RArṇ, 18, 203.1 āliṅgane sparśane ca maithunālāpayorapi /
Ānandakanda
ĀK, 1, 2, 251.2 yaḥ kuryādāsanaṃ śayyāṃ bhojanālāpasaṃgatim //
ĀK, 1, 15, 462.2 bālārkābhaśca matimān pikālāpo balānvitaḥ //
ĀK, 1, 15, 482.1 mṛṣṭānnāśī śītavāri pibannālāpatatparaḥ /
ĀK, 1, 19, 22.2 bhramadbhramaranidhvānakokilālāpasaṃkulā //
ĀK, 1, 19, 89.2 kokilālāparucire sugandhikusumojjvale //
ĀK, 1, 19, 93.2 samāsīnaḥ priyālāpacaturāḥ kāmalolupāḥ //
ĀK, 1, 19, 127.1 nṛtyatkekikalākīrṇakokilālāpaśobhite /
ĀK, 1, 19, 143.1 śārikāśukabālānām ālāpairbisabhūṣaṇaiḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 26.1, 8.0 evaṃvidhasya tasyāsya yā yā svālāparūpiṇī //
Śukasaptati
Śusa, 14, 3.1 malayānilamārūḍhaḥ kokilālāpaḍiṇḍimaḥ /
Śyainikaśāstra
Śyainikaśāstra, 6, 34.2 ityādi madhurālāpairbodhayeyustatheśvaram //
Haribhaktivilāsa
HBhVil, 2, 177.2 pūjākāle'sadālāpaḥ karavīrādipūjanam //
HBhVil, 4, 288.1 pāṣaṇḍapatitavrātyair nāstikālāpapātakaiḥ /
Kokilasaṃdeśa
KokSam, 1, 5.1 taṃ kūjantaṃ kalamadhurayā pañcamasvānabhaṅgyā kāntālāpasmaraṇavivaśaḥ kiṃcidārādupetya /
KokSam, 1, 47.2 svātī nāma kṣitipatisutā sevituṃ devamasyāḥ svairālāpaistava pika girāṃ kāpi śikṣā bhavitrī //
KokSam, 1, 80.1 śāstravyākhyā hariharakathā satkriyābhyāgatānām ālāpo vā yadi saha budhairākṣipedasya cetaḥ /
KokSam, 2, 28.2 narmālāpasmitalavasudhāsecanair mucyamānas tāmyatyuṣṇaśvasitapavanaiḥ so 'ti bimbādharo 'syāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 84, 10.1 tatas tadālāpakutūhalī haro nijāṃśabhājaṃ kapim ugratejasam /
SkPur (Rkh), Revākhaṇḍa, 132, 5.1 ālāpād gātrasaṃparkān niḥśvāsāt sahabhojanāt /
SkPur (Rkh), Revākhaṇḍa, 227, 35.2 varjayet patitālāpaṃ bahubhāṣaṇameva ca //
Sātvatatantra
SātT, 4, 72.2 traivargikaparālāpasnehasaṅgavivarjitāḥ //