Occurrences

Amaruśataka
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kirātārjunīya
Kāmasūtra
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Ānandakanda
Śyainikaśāstra
Kokilasaṃdeśa

Amaruśataka
AmaruŚ, 1, 9.2 iti dinaśataprāpyaṃ deśaṃ priyasya yiyāsato harati gamanaṃ bālālāpaiḥ sabāṣpagalajjalaiḥ //
AmaruŚ, 1, 27.1 bhavatu viditaṃ chadmālāpairalaṃ priya gamyatāṃ tanurapi na te doṣo'smākaṃ vidhistu parāṅmukhaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 37.2 na ca grāmeyakālāpais tvaṃ māṃ bādhitum arhasi //
BKŚS, 5, 241.1 darśanasparśanālāpaiś ciraṃ yā tena lālitā /
BKŚS, 7, 27.2 ramaṇīyaiḥ kriyālāpair apavādojjhitair iti //
BKŚS, 10, 54.2 sukhāyamānaṃ madhurair ālāpaiḥ parikarmiṇām //
BKŚS, 15, 60.1 tathopahasatām eṣām ālāpair apayantraṇaiḥ /
BKŚS, 18, 243.1 sthirasattvaṃ sa buddhvā mām ālāpair evamādibhiḥ /
BKŚS, 18, 691.1 upapannair athālāpair janitapratyayau tayā /
BKŚS, 18, 693.1 evamādibhir ālāpaiś cetovikṣepahetubhiḥ /
BKŚS, 19, 49.2 vinodayatam ālāpair yuvām aparuṣair iti //
BKŚS, 20, 375.1 athavā kṛtam ālāpair akālo 'yam udāsitum /
BKŚS, 22, 219.2 ālāpaiś ciram āsitvā yajñaguptam abhāṣata //
BKŚS, 23, 82.1 evamādibhir ālāpair ardham ardhaṃ ca nidrayā /
BKŚS, 23, 113.2 śāstrakāvyakathālāpair vinodaṃ prabhur icchati //
BKŚS, 25, 23.1 tayoktam alam ālāpair aparais tava durbhagaiḥ /
Harṣacarita
Harṣacarita, 1, 199.1 vikukṣistūccāvacairālāpaiḥ suciramiva sthitvā yathābhilaṣitaṃ deśamayāsīt //
Harṣacarita, 1, 206.1 agṛhṇāccākārataḥ prabhṛty agrāmyatayā tais tairapi peśalairālāpaiḥ sāvitrīsarasvatyormanasī //
Kirātārjunīya
Kir, 7, 17.1 saṃsiddhāv iti karaṇīyasaṃnibaddhair ālāpaiḥ pipatiṣatāṃ vilaṅghya vīthīm /
Kāmasūtra
KāSū, 1, 4, 6.17 āgatānāṃ ca manoharair ālāpair upacāraiśca sasahāyasyopakramāḥ /
KāSū, 1, 4, 8.1 veśyābhavane sabhāyām anyatamasyodavasite vā samānavidyābuddhiśīlavittavayasāṃ saha veśyābhir anurūpair ālāpair āsanabandho goṣṭhī /
Viṣṇupurāṇa
ViPur, 5, 13, 46.1 tataḥ kāścitpriyālāpaiḥ kāścidbhrūbhaṅgavīkṣitaiḥ /
ViPur, 5, 24, 15.1 athavā kiṃ tadālāpairaparā kriyatāṃ kathā /
Śatakatraya
ŚTr, 2, 70.2 priyāṇām ālāpair adharamadhubhir vaktravidhubhiḥ saniśvāsāmodaiḥ sakucakalaśāśleṣasurataiḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 6.2 kim anyairasadālāpairāyuṣo yadasadvyayaḥ //
BhāgPur, 3, 30, 8.2 raho racitayālāpaiḥ śiśūnāṃ kalabhāṣiṇām //
BhāgPur, 11, 5, 47.1 darśanāliṅganālāpaiḥ śayanāsanabhojanaiḥ /
Bhāratamañjarī
BhāMañj, 13, 381.2 śatruṃ hanyātpriyālāpaiḥ kuraṅgamiva lubdhakaḥ //
Gītagovinda
GītGov, 10, 20.1 vyathayati vṛthā maunam tanvi prapañcaya pañcamam taruṇi madhurālāpaiḥ tāpam vinodaya dṛṣṭibhiḥ /
Hitopadeśa
Hitop, 1, 72.2 mṛgo 'bravīt kamanena uttarottareṇa sarvair ekatra viśrambhālāpaiḥ sukham anubhavadbhiḥ sthīyatām /
Hitop, 1, 103.3 vāyaso 'pi svasthānaṃ gataḥ tataḥprabhṛti tayoḥ anyo 'nyāhārapradānena kuśalapraśnaiḥ viśrambhālāpaiś ca kiyatkālo 'tivartate /
Hitop, 1, 181.1 kiṃ bahunā viśrambhālāpair mayaiva sahātra kālo nīyatām /
Kathāsaritsāgara
KSS, 4, 1, 52.1 samāśvastā ca sā yuktyā kathālāpaiḥ parīkṣitum /
KSS, 5, 1, 123.1 tatastena saha sthitvā kathālāpaiḥ kṣaṇaṃ ca saḥ /
Ānandakanda
ĀK, 1, 19, 143.1 śārikāśukabālānām ālāpairbisabhūṣaṇaiḥ /
Śyainikaśāstra
Śyainikaśāstra, 6, 34.2 ityādi madhurālāpairbodhayeyustatheśvaram //
Kokilasaṃdeśa
KokSam, 1, 47.2 svātī nāma kṣitipatisutā sevituṃ devamasyāḥ svairālāpaistava pika girāṃ kāpi śikṣā bhavitrī //