Occurrences

Mānavagṛhyasūtra
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Laṅkāvatārasūtra
Liṅgapurāṇa
Sūryaśataka
Aṣṭāvakragīta
Devīkālottarāgama
Hitopadeśa
Kathāsaritsāgara
Sūryaśatakaṭīkā
Kokilasaṃdeśa

Mānavagṛhyasūtra
MānGS, 2, 1, 5.0 avakāśe 'kṣatān yavānpiṣṭvā mantham āyauty anālambam ikṣuśalākayā bahulam //
Rāmāyaṇa
Rām, Ār, 15, 17.2 śobhante kiṃcidālambāḥ śālayaḥ kanakaprabhāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 40, 64.1 ātaṅkapaṅkamagnānāṃ hastālambo bhiṣagjitam /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 20.1 etām eva samālambya dūram ālambapallavām /
Kirātārjunīya
Kir, 8, 28.2 dadau bhujālambam ivāttaśīkaras taraṅgamālāntaragocaro 'nilaḥ //
Kir, 11, 57.2 yady amarṣaḥ pratīkāraṃ bhujālambaṃ na lambhayet //
Kir, 17, 3.2 āsādayann askhalitasvabhāvaṃ bhīme bhujālambam ivāridurge //
Laṅkāvatārasūtra
LAS, 2, 132.19 ālambavigataṃ sarvakriyendriyapramāṇalakṣaṇavinivṛttamaviṣayaṃ bālaśrāvakapratyekabuddhatīrthaṃkarātmakalakṣaṇābhiniveśābhiniviṣṭānām /
Liṅgapurāṇa
LiPur, 1, 51, 4.2 nitambapuṣpasālambe naikasattvagaṇānvite //
Sūryaśataka
SūryaŚ, 1, 11.1 dhārā rāyo dhanāyāpadi sapadi karālambabhūtāḥ prapāte tattvālokaikadīpāstridaśapatipuraprasthitau vīthya eva /
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 44.1 mumukṣor buddhir ālambam antareṇa na vidyate /
Devīkālottarāgama
DevīĀgama, 1, 14.2 sarvālambavinirmuktaṃ niṣkalaṃ jñānamucyate //
Hitopadeśa
Hitop, 3, 136.2 skhalato hi karālambaḥ suśiṣṭair eva kīyate //
Kathāsaritsāgara
KSS, 2, 4, 175.1 tasya pṛṣṭhe sa cakraikasālambe tāṃ nyaveśayat /
KSS, 3, 4, 307.1 vidūṣako 'pi sa chinnarajjvālambo 'mbumadhyagaḥ /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 9.0 karālambabhūtā iti hasteṣvādāyottārayantītyarthaḥ //
Kokilasaṃdeśa
KokSam, 2, 38.1 prāptālambā parijanakaraiḥ prāpya vā citraśālāṃ mugdhā svasyāścaraṇapatitaṃ veti taṃ māṃ nirīkṣya /
KokSam, 2, 40.1 gaṇḍālambairlulitamalakairdhūsarairvaktrabimbaṃ dṛṣṭvā śuddhasphaṭikaghaṭite bimbitaṃ bhittibhāge /
KokSam, 2, 58.1 hāhantāsminnasulabhamithodarśane viprayoge saivālambo mama bhagavatī bhāvanākalpavallī /