Occurrences

Kaṭhopaniṣad
Aṣṭādhyāyī
Lalitavistara
Saundarānanda
Yogasūtra
Abhidharmakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Matsyapurāṇa
Meghadūta
Prasannapadā
Suśrutasaṃhitā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Devīkālottarāgama
Spandakārikānirṇaya
Āyurvedadīpikā

Kaṭhopaniṣad
KaṭhUp, 2, 18.1 etad ālambanaṃ śreṣṭham etad ālambanaṃ param /
KaṭhUp, 2, 18.1 etad ālambanaṃ śreṣṭham etad ālambanaṃ param /
KaṭhUp, 2, 18.2 etad ālambanaṃ jñātvā brahmaloke mahīyate //
Aṣṭādhyāyī
Aṣṭādhyāyī, 8, 3, 68.0 avāc ca ālambanāvidūryayoḥ //
Lalitavistara
LalVis, 4, 4.87 adhyāśayo dharmālokamukham udārabuddhadharmādyālambanatāyai saṃvartate /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Saundarānanda
SaundĀ, 15, 2.2 kurvīthāścapalaṃ cittamālambanaparāyaṇam //
Yogasūtra
YS, 1, 10.1 abhāvapratyayālambanā vṛttir nidrā //
YS, 1, 38.1 svapnanidrājñānālambanaṃ vā //
YS, 4, 11.1 hetuphalāśrayālambanaiḥ saṃgṛhītatvād eṣām abhāve tadabhāvaḥ //
Abhidharmakośa
AbhidhKo, 1, 34.1 sapta sālambanāścittadhātavaḥ ardhaṃ ca dharmataḥ /
AbhidhKo, 5, 17.2 svabhūmimālambanataḥ svanikāyamasarvagāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 108.2 sattvasyālambanaṃ jñānam agṛddhir viṣayeṣu ca //
Bodhicaryāvatāra
BoCA, 8, 186.2 vimārgāc cittamākṛṣya svālambananirantaram //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 549.2 śṛṅgārair aicchad ākraṣṭuṃ satattvālambanaṃ manaḥ //
BKŚS, 25, 54.1 dhyānaṃ yad yat samāpadya devatālambanaṃ niśi /
BKŚS, 25, 54.2 balād ālambanaṃ tatra gomukhaḥ saṃnidhīyate //
BKŚS, 25, 62.1 api cāparam apy asti jīvitālambanaṃ mama /
Divyāvadāna
Divyāv, 17, 401.1 vedikāyāḥ sphaṭikamayā sūcī ālambanamadhiṣṭhānam //
Divyāv, 17, 402.1 sphaṭikamayyā vaiḍūryamayī sūcī ālambanamadhiṣṭhānam //
Kirātārjunīya
Kir, 2, 13.2 vinipātanivartanakṣamaṃ matam ālambanam ātmapauruṣam //
Kāvyālaṃkāra
KāvyAl, 5, 7.1 samāropaḥ kilaitāvān sadarthālambanaṃ ca tat /
Kūrmapurāṇa
KūPur, 2, 11, 41.1 ekākāraḥ samādhiḥ syād deśālambanavarjitaḥ /
Laṅkāvatārasūtra
LAS, 2, 101.4 yasmāditi mahāmate yadāśrayeṇa yadālambanena ca /
LAS, 2, 101.5 tatra yadāśrayam anādikālaprapañcadauṣṭhulyavāsanā yadālambanaṃ svacittadṛśyavijñānaviṣaye vikalpāḥ /
LAS, 2, 136.18 yadāśrayālambanāt pravartate tatparatantram /
LAS, 2, 143.28 saṃbandhahetuḥ punarmahāmate ālambanakṛtyaṃ karotyadhyātmikabāhyotpattau skandhabījādīnām /
LAS, 2, 166.6 katamaccaturvidham yaduta bālopacārikaṃ dhyānam arthapravicayaṃ dhyānam tathatālambanaṃ dhyānam tāthāgataṃ caturthaṃ dhyānam /
LAS, 2, 166.9 tatra tathatālambanaṃ dhyānaṃ mahāmate katamat yaduta parikalpitanairātmyadvayavikalpayathābhūtāvasthānād apravṛtter vikalpasya tathatālambanamiti vadāmi /
LAS, 2, 166.9 tatra tathatālambanaṃ dhyānaṃ mahāmate katamat yaduta parikalpitanairātmyadvayavikalpayathābhūtāvasthānād apravṛtter vikalpasya tathatālambanamiti vadāmi /
LAS, 2, 166.13 tathatālambanaṃ dhyānaṃ dhyānaṃ tāthāgataṃ śubham //
Matsyapurāṇa
MPur, 154, 20.2 daṇḍasyālambaneneva hyakṛcchrastu pade pade //
Meghadūta
Megh, Pūrvameghaḥ, 4.1 pratyāsanne nabhasi dayitājīvitālambanārthī jīmūtena svakuśalamayīṃ hārayiṣyan pravṛttim /
Prasannapadā
Prasannapadā zu MMadhKār, 1, 2.2, 2.0 utpadyamāno dharmo yenālambanenotpadyate sa tasyālambanapratyayaḥ //
Prasannapadā zu MMadhKār, 1, 2.2, 2.0 utpadyamāno dharmo yenālambanenotpadyate sa tasyālambanapratyayaḥ //
Suśrutasaṃhitā
Su, Śār., 5, 23.2 asthīnyālambanaṃ kṛtvā na śīryante patanti vā //
Viṣṇupurāṇa
ViPur, 1, 22, 44.1 sādhanālambanaṃ jñānaṃ muktaye yogināṃ hi yat /
ViPur, 1, 22, 45.2 tad ālambanavijñānaṃ dvitīyo 'ṃśo mahāmune //
ViPur, 1, 22, 60.1 sālambano mahāyogaḥ sabījo yatra saṃsthitaḥ /
ViPur, 6, 7, 42.2 ālambanam anantasya yogino 'bhyasataḥ smṛtam //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 17.1, 1.1 vitarkaścittasyālambane sthūla ābhogaḥ /
YSBhā zu YS, 1, 17.1, 1.9 sarva ete sālambanāḥ samādhayaḥ //
YSBhā zu YS, 1, 18.1, 1.3 sālambano hy abhyāsas tatsādhanāya na kalpata iti virāmapratyayo nirvastuka ālambanīkriyate /
YSBhā zu YS, 1, 37.1, 1.1 vītarāgacittālambanoparaktaṃ vā yoginaścittaṃ sthitipadaṃ labhata iti //
YSBhā zu YS, 1, 38.1, 1.1 svapnajñānālambanaṃ vā nidrājñānālambanaṃ vā tadākāraṃ yoginaścittaṃ sthitipadaṃ labhata iti //
YSBhā zu YS, 1, 38.1, 1.1 svapnajñānālambanaṃ vā nidrājñānālambanaṃ vā tadākāraṃ yoginaścittaṃ sthitipadaṃ labhata iti //
YSBhā zu YS, 2, 4.1, 4.1 tasya prabodha ālambane saṃmukhībhāvaḥ //
YSBhā zu YS, 2, 4.1, 5.1 prasaṃkhyānavato dagdhakleśabījasya saṃmukhībhūte 'py ālambane nāsau punar asti dagdhabījasya kutaḥ praroha iti ataḥ kṣīṇakleśaḥ kuśalaścaramadeha ity ucyate //
YSBhā zu YS, 4, 11.1, 7.1 yad abhimukhībhūtaṃ vastu yāṃ vāsanāṃ vyanakti tasyās tad ālambanam //
YSBhā zu YS, 4, 11.1, 8.1 evaṃ hetuphalāśrayālambanair etaiḥ saṃgṛhītāḥ sarvā vāsanāḥ //
Devīkālottarāgama
DevīĀgama, 1, 25.2 yogaṃ sālambanaṃ tyaktvā niṣprapañcaṃ vicintayet //
DevīĀgama, 1, 35.1 āśrayālambanaṃ cittaṃ tadvat kuryānnirāśrayam /
DevīĀgama, 1, 40.1 nirāśrayaṃ sadā cittaṃ sarvālambanavarjitam /
DevīĀgama, 1, 41.1 sarvālambanaśūnyaṃ ca dhārayitvā mano hṛdi /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 13.2, 6.2 sarvālambanadharmaiś ca sarvatattvair aśeṣataḥ /
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 2.0 iti nītyā ekasyāṃ kasyāṃcid ālambanaviśeṣanibhṛtavikārātmikāyāṃ cintāyāṃ prasaktasya ekāgrībhūtasya yogino yata iti tadekāgratāprakarṣollasatsaṃvitsphāratas tadālambananimīlanājjhaṭiti grastasamastacintāsaṃtater agnīṣomāvibhedātmanaḥ spandatattvādapara evodayaściccamatkārātmānya eva lokottara ullāsaḥ syāt sa taccamatkāronmeṣakatvād evonmeṣo vijñātavyo 'nveṣaṇīyaḥ ittham eva yoginā jñātuṃ śakyaḥ tataśca svayamiti idaṃtāviṣayatvābhāvād akṛtakaprayatnātmanāvadhānenāhaṃtayaivopetyātmani lakṣayet asādhāraṇena camatkārātmanā pratyabhijānīyāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 2.0 iti nītyā ekasyāṃ kasyāṃcid ālambanaviśeṣanibhṛtavikārātmikāyāṃ cintāyāṃ prasaktasya ekāgrībhūtasya yogino yata iti tadekāgratāprakarṣollasatsaṃvitsphāratas tadālambananimīlanājjhaṭiti grastasamastacintāsaṃtater agnīṣomāvibhedātmanaḥ spandatattvādapara evodayaściccamatkārātmānya eva lokottara ullāsaḥ syāt sa taccamatkāronmeṣakatvād evonmeṣo vijñātavyo 'nveṣaṇīyaḥ ittham eva yoginā jñātuṃ śakyaḥ tataśca svayamiti idaṃtāviṣayatvābhāvād akṛtakaprayatnātmanāvadhānenāhaṃtayaivopetyātmani lakṣayet asādhāraṇena camatkārātmanā pratyabhijānīyāt //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 26.2, 8.0 etena yasmādayaṃ mahāmatis tanmanāḥ muniśca tenānantapāramapyāyurvedaṃ hetvādiskandhatrayamālambanaṃ kṛtvā yathāvadacirādeva pratipannavān ityāśayaḥ //