Occurrences

Mahābhārata
Amarakośa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Śatakatraya
Bhāratamañjarī
Kathāsaritsāgara
Sarvāṅgasundarā
Sūryaśatakaṭīkā
Ānandakanda
Śukasaptati
Haribhaktivilāsa
Rasaratnasamuccayaṭīkā

Mahābhārata
MBh, 1, 125, 6.1 tato raṅgāṅgaṇagato droṇo vacanam abravīt /
MBh, 6, 59, 15.2 raṇāṅgaṇaṃ tad abhavanmṛtyor āghātasaṃnibham //
MBh, 6, 68, 18.3 virarāja tadā rājaṃstatra tatra raṇāṅgaṇam //
MBh, 9, 8, 22.2 hastihastopamair anyaiḥ saṃvṛtaṃ tad raṇāṅgaṇam //
Amarakośa
AKośa, 2, 33.2 gṛhāvagrahaṇī dehalyaṅgaṇaṃ catvarājire //
Amaruśataka
AmaruŚ, 1, 76.1 ālambyāṅgaṇavāṭikāparisare cūtadrume mañjarīṃ sarpatsāndraparāgalampaṭaraṇadbhṛṅgāṅganāśobhinīm /
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 3.1 raṅgāṅgaṇam athālokya kuśalaprekṣakākulam /
BKŚS, 14, 49.2 aṅgaṇe krīḍataḥ prītāv imau ca śikhipannagau //
BKŚS, 14, 70.1 uṭajāṅgaṇam ānītaḥ sa mayūraḥ kumārakaiḥ /
BKŚS, 18, 109.2 śarāvaṃ madirāpūrṇaṃ nyasyati sma gṛhāṅgaṇe //
BKŚS, 18, 130.1 sāntaḥkarmārikābhiś ca ghaṭadāsībhir aṅgaṇāt /
BKŚS, 18, 137.1 yenāṅgaṇena yāmi sma saṃstutasyaitarasya vā /
BKŚS, 18, 157.1 pṛṣṭhato dattakasyāhaṃ gatas tat kuṭikāṅgaṇam /
BKŚS, 20, 237.1 akuṭṭimasamā yatra sāṅgaṇoṭajabhūmayaḥ /
BKŚS, 20, 238.1 bandhūkacūtakāstambaiḥ parikṣiptoṭajāṅgaṇaiḥ /
BKŚS, 21, 75.1 sa tu tenāṅgaṇe dṛṣṭas tamobhedakaveśamanaḥ /
BKŚS, 22, 162.2 yajñaguptas tayā naiva dṛṣṭas tatra gṛhāṅgaṇe //
Daśakumāracarita
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
DKCar, 1, 4, 24.3 niyuddharabhasavikalālaṅkāraṃ pūrvavanmelayitvā bhayakampitāṃ natāṅgīmupalālayanmandirāṅgaṇamupetaḥ sādhvasakampita ivoccairakūjamaham hā bālacandrikādhiṣṭhitena ghorākāreṇa yakṣeṇa dāruvarmā nihanyate /
DKCar, 2, 1, 39.1 ninye cāsāvahanyanyasminnunmiṣaty evoṣāroge rājaputro rājāṅgaṇaṃ rakṣibhiḥ //
DKCar, 2, 2, 314.1 ekadā ca harmyagatāyāstasyāḥ sthānasthitamapi karṇakuvalayaṃ srastamiti samādadhatī pramatteva pracyāvya punar utkṣipya bhūmestenopakanyāpuraṃ kāraṇena kenāpi bhavanāṅgaṇaṃ praviṣṭasya kāntakasyopari pravṛttakuharapārāvatatrāsanāpadeśāt prahasantī prāhārṣam //
DKCar, 2, 6, 156.1 snātaḥ siktamṛṣṭe kuṭṭime phalakamāruhya pāṇḍuharitasya tribhāgaśeṣalūnasyāṅgaṇakadalīpalāśasyopari dattaśarāvadvayamārdramabhimṛśannatiṣṭhat //
Divyāvadāna
Divyāv, 18, 328.1 tacca stūpāṅgaṇaṃ ratnaśilābhiścitam //
Divyāv, 18, 338.1 yadi ca dakṣiṇo vāyurvāti dakṣiṇena vāyunā sarvapuṣpajātīnāṃ gandhena taccaityamaṅgaṇaṃ cāsya sphuṭaṃ bhavatyanubhāvitam //
Divyāv, 18, 340.1 vāyatā vāyatā taccaityāṅgaṇaṃ ca tena vividhena gandhamālyena sphuṭaṃ bhavatyanubhāvitam //
Harṣacarita
Harṣacarita, 2, 3.1 atha tatrānavaratādhyayanadhvanimukharāṇi bhasmapuṇḍrakapāṇḍuralalāṭaiḥ kapilaśikhājālajaṭilaiḥ kṛśānubhiriva kratulobhāgatairbaṭubhiradhyāsyamānāni sekasukumārasomakedārikāharitāyamānapraghanāni kṛṣṇājinavikīrṇaśuṣyatpuroḍāśīyaśyāmākataṇḍulāni bālikāvikīryamāṇanīvārabalīni śuciśiṣyaśatānīyamānaharitakuśapūlīpalāśasamindhi indhanagomayapiṇḍakūṭasaṃkaṭāni āmikṣīyakṣīrakṣāriṇīnām agnihotradhenūnāṃ khuravalayair vilikhitājiravitardikāni kāmaṇḍalavyamṛtpiṇḍamardanavyagrayatijanāni vaitānavedīśaṅkavyānāmaudumbarīṇāṃ śākhānāṃ rāśibhiḥ pavitritaparyantāni vaiśvadevapiṇḍapāṇḍuritapradeśāni havirdhūmadhūsaritāṅgaṇaviṭapikisalayāni vatsīyabālakalālitalalattaralatarṇakāni krīḍatkṛṣṇasāracchāgaśāvakaprakaṭitapaśubandhaprabandhāni śukasārikārabdhādhyayanadīyamānopādhyāyaviśrāntisukhāni sākṣāttrayītapovanānīva ciradṛṣṭānāṃ bāndhavānāṃ prīyamāṇo bhramanbhavanāni bāṇaḥ sukhamatiṣṭhat //
Kumārasaṃbhava
KumSaṃ, 8, 38.1 āviśadbhir uṭajāṅgaṇaṃ mṛgair mūlasekasarasaiś ca vṛkṣakaiḥ /
Liṅgapurāṇa
LiPur, 1, 42, 14.2 yajñāṅgaṇaṃ mahatprāpya yajñārthaṃ yajñavittamaḥ //
LiPur, 1, 42, 15.1 tadaṅgaṇādahaṃ śaṃbhostanujastasya cājñayā /
LiPur, 1, 42, 37.1 nandī yajñāṅgaṇe devaścāvatīrṇo yataḥ prabhuḥ /
LiPur, 1, 64, 19.1 vyomāṅgaṇastho'tha hariḥ puṇḍarīkanibhekṣaṇaḥ /
Matsyapurāṇa
MPur, 83, 10.1 tīrtheṣvāyatane vāpi goṣṭhe vā bhavanāṅgaṇe /
MPur, 100, 16.1 upaviṣṭas tvam ekasminsabhāryo bhavanāṅgaṇe /
MPur, 134, 3.1 raṇāṅgaṇātsamutpatya devarṣirnāradaḥ prabhuḥ /
Viṣṇupurāṇa
ViPur, 3, 11, 10.1 pādāvasecanocchiṣṭe prakṣipenna gṛhāṅgaṇe //
ViPur, 3, 11, 58.1 tato godohamātraṃ vai kālaṃ tiṣṭhedgṛhāṅgaṇe /
Śatakatraya
ŚTr, 1, 56.2 prabhur dhanaparāyaṇaḥ satatadurgataḥ sajjano nṛpāṅgaṇagataḥ khalo manasi sapta śalyāni me //
Bhāratamañjarī
BhāMañj, 5, 670.2 agresaraṃ tripathagātanayaṃ vidhāya yuddhāṅgaṇaṃ viviśurāśu vimuktadhāma //
BhāMañj, 6, 27.1 ityuktvā saṃjayo gatvā kurukṣetre raṇāṅgaṇe /
BhāMañj, 7, 268.2 raṇāṅgaṇaṃ mahotsāhā niryayuḥ kurupāṇḍavāḥ //
BhāMañj, 8, 162.2 rathāvāruhya saṃnaddhau jagmatuḥ samarāṅgaṇam //
Kathāsaritsāgara
KSS, 3, 5, 33.1 svagṛhasyāṅgaṇe tena catvāraḥ svarṇapūritāḥ /
KSS, 3, 6, 102.1 pūjāvasāne cāpaśyam akasmād gaganāṅgaṇe /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 114.2, 7.0 tathā tasya laśunasya śekharakarṇapūrābhyāṃ maṇḍitā anucarāḥ sevakāḥ aṅgaṇe yasya sa tathā //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 10.0 anyasya hi pādāścaraṇā gṛhāṅgaṇe paryāyeṇa pravartante //
Ānandakanda
ĀK, 1, 16, 95.2 gṛhāṅgaṇe paṅkile ca khanitvā sthāpayet sudhīḥ //
Śukasaptati
Śusa, 23, 42.1 yāvadevaṃ gṛhāṅgaṇagatā śapati tāvatsa vaṇik cāṇḍālarūpī samāgatya tatpādayoḥ patitaḥ /
Haribhaktivilāsa
HBhVil, 3, 157.2 pādāv asecanocchiṣṭe prakṣipen na gṛhāṅgaṇe //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 46.3, 5.0 mūrchito rasa utthāya khale'ṅgaṇe carituṃ śaknotyaneneti vyutpattyā khalacarītyapi nāma //