Occurrences

Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Sarvāṅgasundarā
Sūryaśatakaṭīkā
Ānandakanda
Haribhaktivilāsa
Rasaratnasamuccayaṭīkā

Bṛhatkathāślokasaṃgraha
BKŚS, 14, 49.2 aṅgaṇe krīḍataḥ prītāv imau ca śikhipannagau //
BKŚS, 18, 109.2 śarāvaṃ madirāpūrṇaṃ nyasyati sma gṛhāṅgaṇe //
BKŚS, 21, 75.1 sa tu tenāṅgaṇe dṛṣṭas tamobhedakaveśamanaḥ /
BKŚS, 22, 162.2 yajñaguptas tayā naiva dṛṣṭas tatra gṛhāṅgaṇe //
Liṅgapurāṇa
LiPur, 1, 42, 37.1 nandī yajñāṅgaṇe devaścāvatīrṇo yataḥ prabhuḥ /
Matsyapurāṇa
MPur, 83, 10.1 tīrtheṣvāyatane vāpi goṣṭhe vā bhavanāṅgaṇe /
MPur, 100, 16.1 upaviṣṭas tvam ekasminsabhāryo bhavanāṅgaṇe /
Viṣṇupurāṇa
ViPur, 3, 11, 10.1 pādāvasecanocchiṣṭe prakṣipenna gṛhāṅgaṇe //
ViPur, 3, 11, 58.1 tato godohamātraṃ vai kālaṃ tiṣṭhedgṛhāṅgaṇe /
Bhāratamañjarī
BhāMañj, 6, 27.1 ityuktvā saṃjayo gatvā kurukṣetre raṇāṅgaṇe /
Kathāsaritsāgara
KSS, 3, 5, 33.1 svagṛhasyāṅgaṇe tena catvāraḥ svarṇapūritāḥ /
KSS, 3, 6, 102.1 pūjāvasāne cāpaśyam akasmād gaganāṅgaṇe /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 114.2, 7.0 tathā tasya laśunasya śekharakarṇapūrābhyāṃ maṇḍitā anucarāḥ sevakāḥ aṅgaṇe yasya sa tathā //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 10.0 anyasya hi pādāścaraṇā gṛhāṅgaṇe paryāyeṇa pravartante //
Ānandakanda
ĀK, 1, 16, 95.2 gṛhāṅgaṇe paṅkile ca khanitvā sthāpayet sudhīḥ //
Haribhaktivilāsa
HBhVil, 3, 157.2 pādāv asecanocchiṣṭe prakṣipen na gṛhāṅgaṇe //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 46.3, 5.0 mūrchito rasa utthāya khale'ṅgaṇe carituṃ śaknotyaneneti vyutpattyā khalacarītyapi nāma //