Occurrences

Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Yogasūtra
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Amaraughaśāsana
Aṣṭāvakragīta
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Mukundamālā
Rasahṛdayatantra
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śyainikaśāstra
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Rasārṇavakalpa
Sātvatatantra

Arthaśāstra
ArthaŚ, 2, 7, 10.1 pracāracaritrasaṃsthānānyanupalabhamāno hi prakṛtaḥ samudayam ajñānena parihāpayati utthānakleśāsahatvād ālasyena śabdādiṣvindriyārtheṣu prasaktaḥ pramādena saṃkrośādharmānarthabhīrubhayena kāryārthiṣvanugrahabuddhiḥ kāmena hiṃsābuddhiḥ kopena vidyādravyavallabhāpāśrayād darpeṇa tulāmānatarkagaṇitāntaropadhānāl lobhena //
Buddhacarita
BCar, 12, 34.1 tatrālasyaṃ tamo viddhi mohaṃ mṛtyuṃ ca janma ca /
Carakasaṃhitā
Ca, Sū., 12, 12.0 tacchrutvā marīcivacaḥ kāpya uvāca soma eva śarīre śleṣmāntargataḥ kupitākupitaḥ śubhāśubhāni karoti tadyathā dārḍhyaṃ śaithilyamupacayaṃ kārśyam utsāhamālasyaṃ vṛṣatāṃ klībatāṃ jñānamajñānaṃ buddhiṃ mohamevamādīni cāparāṇi dvaṃdvānīti //
Ca, Sū., 16, 14.1 ālasyaśramadaurbalyaṃ daurgandhyamavasādakaḥ /
Ca, Sū., 17, 25.2 bhavatyutpadyate tandrā tathālasyam arocakaḥ //
Ca, Sū., 20, 17.0 śleṣmavikārāṃśca viṃśatimata ūrdhvaṃ vyākhyāsyāmaḥ tadyathātṛptiśca tandrā ca nidrādhikyaṃ ca staimityaṃ ca gurugātratā ca ālasyaṃ ca mukhamādhuryaṃ ca mukhasrāvaśca śleṣmodgiraṇaṃ ca malasyādhikyaṃ ca balāsakaśca apaktiśca hṛdayopalepaśca kaṇṭhopalepaśca dhamanīpraticayaśca galagaṇḍaśca atisthaulyaṃ ca śītāgnitā ca udardaśca śvetāvabhāsatā ca śvetamūtranetravarcastvaṃ ca iti viṃśatiḥ śleṣmavikārāḥ śleṣmavikārāṇām aparisaṃkhyeyānāmāviṣkṛtatamā vyākhyātā bhavanti //
Ca, Sū., 23, 6.2 tandrā klaibyamatisthaulyamālasyaṃ gurugātratā //
Ca, Sū., 24, 32.1 svalpāsaṃbaddhavacanaṃ tandrālasyasamanvitam /
Ca, Sū., 26, 43.2 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ sthaulyaṃ mārdavam ālasyam atisvapnaṃ gauravamanannābhilāṣam agnerdaurbalyamāsyakaṇṭhayormāṃsābhivṛddhiṃ śvāsakāsapratiśyāyālasakaśītajvarānāhāsyamādhuryavamathusaṃjñāsvarapraṇāśagalagaṇḍagaṇḍamālāślīpadagalaśophabastidhamanīgalopalepākṣyāmayābhiṣyandān ityevaṃprabhṛtīn kaphajān vikārānupajanayati amlo raso bhaktaṃ rocayati agniṃ dīpayati dehaṃ bṛṃhayati ūrjayati mano bodhayati indriyāṇi dṛḍhīkaroti balaṃ vardhayati vātamanulomayati hṛdayaṃ tarpayati āsyamāsrāvayati bhuktamapakarṣayati kledayati jarayati prīṇayati laghuruṣṇaḥ snigdhaśca /
Ca, Nid., 1, 33.0 tasyemāni pūrvarūpāṇi bhavanti tadyathā mukhavairasyaṃ gurugātratvam anannābhilāṣaḥ cakṣuṣorākulatvam aśrvāgamanaṃ nidrādhikyam aratiḥ jṛmbhā vināmaḥ vepathuḥ śramabhramapralāpajāgaraṇaromaharṣadantaharṣāḥ śabdaśītavātātapasahatvāsahatvam arocakāvipākau daurbalyam aṅgamardaḥ sadanam alpaprāṇatā dīrghasūtratā ālasyam ucitasya karmaṇo hāniḥ pratīpatā svakāryeṣu gurūṇāṃ vākyeṣvabhyasūyā bālebhyaḥ pradveṣaḥ svadharmeṣvacintā mālyānulepanabhojanaparikleśanaṃ madhurebhyaśca bhakṣebhyaḥ pradveṣaḥ amlalavaṇakaṭukapriyatā ca iti jvarasya pūrvarūpāṇi bhavanti prāksaṃtāpāt api cainaṃ saṃtāpārtam anubadhnanti //
Ca, Nid., 3, 11.1 taṃ prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme śleṣmā tvasya śītajvarārocakāvipākāṅgamardaharṣahṛdrogacchardinidrālasyastaimityagauravaśirobhitāpānupajanayati api ca gulmasya sthairyagauravakāṭhinyāvagāḍhasuptatāḥ tathā kāsaśvāsapratiśyāyān rājayakṣmāṇaṃ cātipravṛddhaḥ śvaityaṃ tvaṅnakhanayanavadanamūtrapurīṣeṣūpajanayati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti śleṣmagulmaḥ //
Ca, Nid., 3, 14.2 tasyāḥ śūlakāsātīsāracchardyarocakāvipākāṅgamardanidrālasyastaimityakaphaprasekāḥ samupajāyante stanayośca stanyam oṣṭhayoḥ stanamaṇḍalayośca kārṣṇyam atyarthaṃ glāniścakṣuṣoḥ mūrcchā hṛllāsaḥ dohadaḥ śvayathuśca pādayoḥ īṣaccodgamo romarājyāḥ yonyāś cāṭālatvam api ca yonyā daurgandhyamāsrāvaścopajāyate kevalaścāsyā gulmaḥ piṇḍita eva spandate tāmagarbhāṃ garbhiṇīmityāhur mūḍhāḥ //
Ca, Nid., 4, 47.1 trayastu khalu doṣāḥ prakupitāḥ pramehānabhinirvartayiṣyanta imāni pūrvarūpāṇi darśayanti tadyathājaṭilībhāvaṃ keśeṣu mādhuryamāsyasya karapādayoḥ suptatādāhau mukhatālukaṇṭhaśoṣaṃ pipāsām ālasyaṃ malaṃ kāye kāyacchidreṣūpadehaṃ paridāhaṃ suptatāṃ cāṅgeṣu ṣaṭpadapipīlikābhiśca śarīramūtrābhisaraṇaṃ mūtre ca mūtradoṣān visraṃ śarīragandhaṃ nidrāṃ tandrāṃ ca sarvakālamiti //
Ca, Vim., 2, 7.4 tatra vātaḥ śūlānāhāṅgamardamukhaśoṣamūrchābhramāgnivaiṣamyapārśvapṛṣṭhakaṭigrahasirākuñcanastambhanāni karoti pittaṃ punar jvarātīsārāntardāhatṛṣṇāmadabhramapralapanāni śleṣmā tu chardyarocakāvipākaśītajvarālasyagātragauravāṇi //
Ca, Vim., 3, 24.2 ādikāle hyaditisutasamaujaso 'tivimalavipulaprabhāvāḥ pratyakṣadevadevarṣidharmayajñavidhividhānāḥ śailasārasaṃhatasthiraśarīrāḥ prasannavarṇendriyāḥ pavanasamabalajavaparākramāścārusphico 'bhirūpapramāṇākṛtiprasādopacayavantaḥ satyārjavānṛśaṃsyadānadamaniyamatapa'upavāsabrahmacaryavrataparā vyapagatabhayarāgadveṣamohalobhakrodhaśokamānaroganidrātandrāśramaklamālasyaparigrahāśca puruṣā babhūvur amitāyuṣaḥ /
Ca, Vim., 3, 24.4 bhraśyati tu kṛtayuge keṣāṃcid atyādānāt sāṃpannikānāṃ sattvānāṃ śarīragauravam āsīt śarīragauravācchramaḥ śramādālasyam ālasyāt saṃcayaḥ saṃcayāt parigrahaḥ parigrahāllobhaḥ prādurāsīt kṛte /
Ca, Vim., 3, 24.4 bhraśyati tu kṛtayuge keṣāṃcid atyādānāt sāṃpannikānāṃ sattvānāṃ śarīragauravam āsīt śarīragauravācchramaḥ śramādālasyam ālasyāt saṃcayaḥ saṃcayāt parigrahaḥ parigrahāllobhaḥ prādurāsīt kṛte /
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Cik., 2, 3.1 prāṇakāmāḥ śuśrūṣadhvam idam ucyamānam amṛtam ivāparam aditisutahitakaram acintyādbhutaprabhāvam āyuṣyam ārogyakaraṃ vayasaḥ sthāpanaṃ nidrātandrāśramaklamālasyadaurbalyāpaharam anilakaphapittasāmyakaraṃ sthairyakaram abaddhamāṃsaharam antaragnisaṃdhukṣaṇaṃ prabhāvarṇasvarottamakaraṃ rasāyanavidhānam /
Ca, Cik., 2, 3.3 sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti /
Ca, Cik., 3, 28.1 ālasyaṃ nayane sāsre jṛmbhaṇaṃ gauravaṃ klamaḥ /
Ca, Cik., 3, 96.1 ālasyārucihṛllāsadāhavamyaratibhramaiḥ /
Ca, Cik., 3, 97.1 pratiśyā chardirālasyaṃ tandrārucyagnimārdavam /
Ca, Cik., 3, 134.1 hṛdayasyāviśuddhiśca tandrā cālasyameva ca /
Mahābhārata
MBh, 2, 5, 96.2 adarśanaṃ jñānavatām ālasyaṃ kṣiptacittatām //
MBh, 2, 5, 113.4 nidrālasyaṃ bhayaṃ krodho mārdavaṃ dīrghasūtratā //
MBh, 3, 295, 17.1 nāsmin kule jātu mamajja dharmo na cālasyād arthalopo babhūva /
MBh, 5, 33, 66.2 nidrā tandrī bhayaṃ krodha ālasyaṃ dīrghasūtratā //
MBh, 6, BhaGī 14, 8.2 pramādālasyanidrābhistannibadhnāti bhārata //
MBh, 6, BhaGī 18, 39.2 nidrālasyapramādotthaṃ tattāmasamudāhṛtam //
MBh, 12, 10, 2.1 ālasye kṛtacittasya rājadharmānasūyataḥ /
MBh, 12, 27, 30.1 sukhaṃ duḥkhāntam ālasyaṃ dākṣyaṃ duḥkhaṃ sukhodayam /
MBh, 12, 104, 23.1 mārdavaṃ daṇḍa ālasyaṃ pramādaśca surottama /
MBh, 12, 113, 8.1 sa cakāra tad ālasyaṃ varadānāt sa durmatiḥ /
MBh, 12, 113, 16.2 ālasyasya kramāt paśya mahad doṣam upāgatam //
MBh, 12, 153, 6.3 kāmaḥ krodhaśca darpaśca tandrīr ālasyam eva ca //
MBh, 12, 168, 29.1 sukhaṃ duḥkhāntam ālasyaṃ duḥkhaṃ dākṣyaṃ sukhodayam /
MBh, 12, 184, 8.4 samyag atra śaucasaṃskāravinayaniyamapraṇīto vinītātmā ubhe saṃdhye bhāskarāgnidaivatānyupasthāya vihāya tandrālasye guror abhivādanavedābhyāsaśravaṇapavitrīkṛtāntarātmā triṣavaṇam upaspṛśya brahmacaryāgniparicaraṇaguruśuśrūṣānityo bhaikṣādisarvaniveditāntarātmā guruvacananirdeśānuṣṭhānāpratikūlo guruprasādalabdhasvādhyāyatatparaḥ syāt //
MBh, 12, 263, 46.3 nidrāṃ tandrīṃ tathālasyam āvṛtya puruṣān sthitān //
MBh, 12, 276, 23.1 naktaṃcaryā divāsvapnam ālasyaṃ paiśunaṃ madam /
Manusmṛti
ManuS, 5, 4.2 ālasyād annadoṣāc ca mṛtyur viprāñ jighāṃsati //
Rāmāyaṇa
Rām, Ay, 94, 56.2 adarśanaṃ jñānavatām ālasyaṃ pañcavṛttitām //
Yogasūtra
YS, 1, 30.1 vyādhistyānasaṃśayapramādālasyāviratibhrāntidarśanālabdhabhūmikatvānavasthitatvāni cittavikṣepās te 'ntarāyāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 12.2 nidrāyā mohamūrdhākṣigauravālasyajṛmbhikāḥ //
AHS, Sū., 11, 7.2 pittaṃ śleṣmāgnisadanaprasekālasyagauravam //
AHS, Sū., 13, 24.1 ālasyāpaktiniṣṭhīvamalasaṅgāruciklamāḥ /
AHS, Śār., 3, 8.1 tāmasaṃ bhayam ajñānaṃ nidrālasyaṃ viṣāditā /
AHS, Nidānasthāna, 2, 6.2 tasya prāgrūpam ālasyam aratir gātragauravam //
AHS, Nidānasthāna, 5, 43.1 kāsāgnisādaniṣṭhīvanidrālasyārucijvarāḥ /
AHS, Nidānasthāna, 5, 54.1 ālasyam avipākaśca sarvaiḥ syāt sarvalakṣaṇā /
AHS, Nidānasthāna, 7, 19.1 śiraḥpṛṣṭhorasāṃ śūlam ālasyaṃ bhinnavarṇatā /
AHS, Nidānasthāna, 11, 46.2 pīnasālasyahṛllāsakāsaśuklatvagāditāḥ //
AHS, Nidānasthāna, 16, 29.2 snigdhatvārocakālasyaśaityaśophāgnihānibhiḥ //
AHS, Kalpasiddhisthāna, 5, 34.2 tandrāśītajvarālasyaprasekārucigauravaiḥ //
AHS, Utt., 23, 10.2 sirāniṣpandatālasyaṃ ruṅ mandāhnyadhikā niśi //
AHS, Utt., 39, 52.1 atikrāntajarāvyādhitandrālasyaśramaklamaḥ /
Bodhicaryāvatāra
BoCA, 7, 2.2 ālasyaṃ kutsitāsaktir viṣādātmāvamanyanā //
BoCA, 7, 3.2 saṃsāraduḥkhānudvegād ālasyam upajāyate //
BoCA, 7, 7.2 saṃtyajyāpi tadālasyamakāle kiṃ kariṣyasi //
BoCA, 7, 71.2 nidrālasyāgame tadvat pratikurvīta satvaram //
Harṣacarita
Harṣacarita, 1, 163.1 tataḥ prabhṛti ca sālasyeva śūnyeva sanidreva divasamanayat //
Kūrmapurāṇa
KūPur, 2, 18, 120.1 yo mohād athavālasyād akṛtvā devatārcanam /
KūPur, 2, 19, 31.1 nāstikyādathavālasyāt brāhmaṇo na karoti yaḥ /
KūPur, 2, 24, 7.1 nāstikyādathavālasyād yo 'gnīn nādhātumicchati /
KūPur, 2, 24, 12.1 yaścādhāyāgnimālasyānna yaṣṭuṃ devamicchati /
KūPur, 2, 27, 19.1 parivādaṃ mṛṣāvādaṃ nidrālasyaṃ vivarjayet /
KūPur, 2, 28, 16.1 yastu mohena vālasyād ekānnādī bhaved yatiḥ /
Liṅgapurāṇa
LiPur, 1, 9, 1.2 ālasyaṃ prathamaṃ paścādvyādhipīḍā prajāyate /
LiPur, 1, 9, 3.2 ālasyaṃ cāpravṛttiś ca gurutvātkāyacittayoḥ //
Nāṭyaśāstra
NāṭŚ, 6, 18.2 ālasyaṃ caiva dainyaṃ ca cintāmohaḥ smṛtirdhṛtiḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 6, 5.0 tatra sukhalakṣaṇāḥ unmādaḥ madaḥ mohaḥ nidrā ālasyaṃ koṇatā aliṅgaḥ nityamasadvāditvaṃ bahubhojanamityevamādyāḥ //
Suśrutasaṃhitā
Su, Sū., 2, 6.1 tato 'gniṃ triḥ pariṇīyāgnisākṣikaṃ śiṣyaṃ brūyāt kāmakrodhalobhamohamānāhaṃkārerṣyāpāruṣyapaiśunyānṛtālasyāyaśasyāni hitvā nīcanakharomṇā śucinā kaṣāyavāsasā satyavratabrahmacaryābhivādanatatpareṇāvaśyaṃ bhavitavyaṃ madanumatasthānagamanaśayanāsanabhojanādhyayanapareṇa bhūtvā matpriyahiteṣu vartitavyam ato 'nyathā te vartamānasyādharmo bhavati aphalā ca vidyā na ca prākāśyaṃ prāpnoti //
Su, Sū., 21, 18.3 tatra saṃcitānāṃ khalu doṣāṇāṃ stabdhapūrṇakoṣṭhatā pītāvabhāsatā mandoṣmatā cāṅgānāṃ gauravamālasyaṃ cayakāraṇavidveṣaś ceti liṅgāni bhavanti /
Su, Sū., 42, 10.4 kaṭuko dīpanaḥ pācano rocanaḥ śodhanaḥ sthaulyālasyakaphakṛmiviṣakuṣṭhakaṇḍūpaśamanaḥ sandhibandhavicchedano 'vasādanaḥ stanyaśukramedasām upahantā ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno bhramamadagalatālvoṣṭhaśoṣadāhasaṃtāpabalavighātakampatodabhedakṛt karacaraṇapārśvapṛṣṭhaprabhṛtiṣu ca vātaśūlānāpādayati /
Su, Sū., 46, 474.2 ālasyagauravāṭopasādāṃśca kurute 'dhikam //
Su, Nid., 6, 3.1 divāsvapnāvyāyāmālasyaprasaktaṃ śītasnigdhamadhuramedyadravānnapānasevinaṃ puruṣaṃ jānīyāt pramehī bhaviṣyatīti //
Su, Nid., 6, 13.1 makṣikopasarpaṇamālasyaṃ māṃsopacayaḥ pratiśyāyaḥ śaithilyārocakāvipākāḥ kaphaprasekacchardinidrākāsaśvāsāśceti śleṣmajānām upadravā vṛṣaṇayor avadaraṇaṃ bastibhedo meḍhratodo hṛdi śūlamamlīkājvarātīsārārocakā vamathuḥ paridhūpanaṃ dāho mūrcchā pipāsā nidrānāśaḥ pāṇḍurogaḥ pītaviṇmūtranetratvaṃ ceti paittikānāṃ hṛdgraho laulyamanidrā stambhaḥ kampaḥ śūlaṃ baddhapurīṣatvaṃ ceti vātajānām /
Su, Śār., 4, 52.2 śaktasya cāpyanutsāhaḥ karmasvālasyam ucyate //
Su, Cik., 37, 35.2 sthūlatālasyakaṇḍvādīn jayetkaphakṛtān gadān //
Su, Cik., 38, 66.1 kaphapāṇḍugadālasyamūtramārutasaṅginām /
Su, Ka., 1, 9.1 krodhapāruṣyamātsaryamāyālasyavivarjitam /
Su, Ka., 1, 10.2 paṭuṃ pragalbhaṃ nipuṇaṃ dakṣamālasyavarjitam //
Su, Ka., 5, 42.1 śiroruggauravālasyahanustambhagalagrahe /
Su, Utt., 39, 78.1 kāmaje cittavibhraṃśastandrālasyamarocakaḥ /
Su, Utt., 39, 117.1 doṣāpravṛttirālasyaṃ vibandho bahumūtratā /
Su, Utt., 40, 173.1 tasyotpattau vidāho 'nne sadanālasyatṛṭklamāḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 30.1, 1.7 ālasyaṃ kāyasya cittasya ca gurutvād apravṛttiḥ /
Yājñavalkyasmṛti
YāSmṛ, 3, 158.1 viṣayendriyasaṃrodhas tandrālasyavivarjanam /
Śatakatraya
ŚTr, 1, 86.1 ālasyaṃ hi manuṣyāṇāṃ śarīrastho mahān ripuḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 227.2 ālasyaṃ tandrā kausīdyaṃ harṣaścittaprasannatā //
Amaraughaśāsana
AmarŚās, 1, 14.1 kṣudhā tṛṣṇā nidrā ālasyaṃ kāntiś ca iti pañcaguṇaṃ tejaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 16, 4.2 tasyālasyadhurīṇasya sukhaṃ nānyasya kasyacit //
Bhāratamañjarī
BhāMañj, 13, 51.1 saṃnyāso dīrghasūtrāṇāmālasyamabhidhīyate /
BhāMañj, 13, 441.2 ālasyopahato grīvāmavāpa śatayojanīm //
BhāMañj, 13, 1037.1 paiśunyaṃ laulyamālasyaṃ rātricaryāṃ ca varjayet /
Garuḍapurāṇa
GarPur, 1, 50, 81.2 yo mohādatha vālasyādakṛtvā devatārcanam //
GarPur, 1, 112, 13.2 ālasyayuktaś ced rājā karma saṃvarjayetsadā //
GarPur, 1, 147, 6.1 aruciścāvipākaśca staṃbhamālasyameva ca /
GarPur, 1, 147, 6.2 hṛddāhaśca vipākaśca tandrā cālasyameva ca /
GarPur, 1, 147, 23.2 dāhādau punaranteṣu tandrālasye vamiḥ kramāt //
GarPur, 1, 154, 5.2 kāsāsthisādaniṣṭhīvanidrālasyārucijvarāḥ //
GarPur, 1, 154, 16.2 ālasyam avipākaṃ ca yaḥ sa syātsarvalakṣaṇaḥ //
GarPur, 1, 156, 19.2 śiraḥpṛṣṭhorasāṃ śūlamālasyaṃ bhinnavarcasam //
GarPur, 1, 160, 46.2 pīnasālasyahṛllāsau śuklakṛṣṇatvagāditā //
GarPur, 1, 162, 20.2 ālasyaṃ cātibhavati teṣāṃ pūrvamupadravaḥ //
GarPur, 1, 168, 40.1 āmādviṣūcikā caiva hṛdālasyādayastathā /
Hitopadeśa
Hitop, 0, 30.1 etat kāryākṣamāṇāṃ keṣāṃcid ālasyavacanam /
Hitop, 1, 34.3 nidrā tandrā bhayaṃ krodha ālasyaṃ dīrghasūtratā //
Hitop, 2, 5.2 ālasyaṃ strīsevā sarogatā janmabhūmivātsalyam /
Hitop, 2, 128.2 ekaṃ bhūmipatiḥ karoti sacivaṃ rājye pramāṇaṃ yadā taṃ mohāt śrayate madaḥ sa ca madālasyena nirvidyate /
Mukundamālā
MukMā, 1, 9.2 ālasyaṃ vyapanīya bhaktisulabhaṃ dhyāyasva nārāyaṇaṃ lokasya vyasanāpanodanakaro dāsasya kiṃ na kṣamaḥ //
Rasahṛdayatantra
RHT, 19, 51.1 sambhavatīhājīrṇe nidrālasyaṃ jvarastamo dāhaḥ /
Rasaratnākara
RRĀ, Ras.kh., 1, 18.1 āvarjanād bhavecchūlaṃ nidrālasyaṃ jvaro 'ratiḥ /
Rasendracintāmaṇi
RCint, 8, 78.1 gulmākṣipāṇḍurogāṃśca tandrālasyamarocakam /
Rasendracūḍāmaṇi
RCūM, 14, 130.2 āmāgnimāndyārucigulmaśophaviḍbhedam ālasyam urovibandham //
Rasārṇava
RArṇ, 2, 132.2 ālasyādgurulobhācca parasya kathanena ca /
RArṇ, 18, 138.1 hikkāvepathuśūlāni nidrālasyamarocakam /
Rājanighaṇṭu
RājNigh, Mūl., 137.2 nidrālasyakarī rucyā viṣṭambhaśleṣmakāriṇī //
RājNigh, Pānīyādivarga, 3.2 nidrālasyanirāsanaṃ viṣaharaṃ śrāntātisaṃtarpaṇaṃ nṝṇāṃ dhībalavīryatuṣṭijananaṃ naṣṭāṅgapuṣṭipradam //
RājNigh, Rogādivarga, 21.2 ālasyaṃ mandatā māndyaṃ kāryapradveṣa ityapi //
Ānandakanda
ĀK, 1, 6, 108.1 anidrālasyahikkā ca kāsaśvāsavijṛmbhikāḥ /
ĀK, 1, 15, 603.2 evaṃ dvādaśavarṣāṇi sevetālasyavarjitaḥ //
ĀK, 1, 17, 53.2 śokavāhanabhītiś cālasyātyantarataṃ tathā //
Śyainikaśāstra
Śyainikaśāstra, 2, 28.2 vṛthāṭanaṃ tacchastaṃ tu śarīrālasyaśāntaye //
Śyainikaśāstra, 3, 20.1 kṣuttṛṭśītātapālasyajāgarādeḥ sahiṣṇutā /
Gheraṇḍasaṃhitā
GherS, 3, 28.1 na ca mūrchā kṣudhā tṛṣṇā naivālasyaṃ prajāyate /
Haribhaktivilāsa
HBhVil, 3, 13.3 sālasyaṃ ca durannādaṃ brāhmaṇaṃ bādhate'ntakaḥ //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 55.2 na kṣudhā na tṛṣā nidrā naivālasyaṃ prajāyate //
Mugdhāvabodhinī
MuA zu RHT, 19, 51.2, 3.0 nidrā atiśayena nidrā ālasyaṃ aṅgāṅgaśaithilyaṃ jvaraḥ prasiddhaḥ tamo mūrchā dāha ūṣmā punarnābhitale bastau alpamalpaṃ śūlaṃ jaḍatāsyasya aruciḥ nirabhilāpitā bhaṅgo'ṅgasya aṅgamardanaṃ bhokturetāni lakṣaṇāni rasājīrṇe syur ityarthaḥ //
Rasārṇavakalpa
RAK, 1, 289.0 naiva karma prakurvīta ālasyopahato naraḥ //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 222.1 yady ālasyāt pramādād vā sarvaṃ paṭhitum anvaham /