Occurrences

Amaruśataka
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Sūryaśataka
Vaikhānasadharmasūtra
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Kṛṣiparāśara
Sūryaśatakaṭīkā
Tantrāloka
Ānandakanda
Kokilasaṃdeśa

Amaruśataka
AmaruŚ, 1, 23.2 śayyopāntaniviṣṭasasmitamukhīnetrotsavānandito niryātaḥ śanakairalīkavacanopanyāsam ālījanaḥ //
AmaruŚ, 1, 43.1 sā yāvanti padānyalīkavacanairālījanaiḥ śikṣitā tāvantyeva kṛtāgaso drutataraṃ vyāhṛtya patyuḥ puraḥ /
AmaruŚ, 1, 55.1 śrutvā tanvyā niśīthe navaghanarasitaṃ viślathāṅkaṃ patitvā śayyāyāṃ bhūmipṛṣṭhe karataladhṛtayā duḥkhitālījanena /
AmaruŚ, 1, 89.2 rathyālivīkṣaṇaniveśitaloladṛṣṭer nūnaṃ chanacchaniti bāṣpakaṇāḥ patanti //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 18.1 mṛṇālānilamuktālījalārdrapaṭacandanaiḥ /
Matsyapurāṇa
MPur, 153, 17.1 candrakhaṇḍanṛmuṇḍālīmaṇḍitoruśikhaṇḍinaḥ /
MPur, 154, 132.1 anuyātā duhitrā tu svalpāliparicārikā /
Meghadūta
Megh, Uttarameghaḥ, 21.2 arhasy antarbhavanapatitāṃ kartum alpālpabhāsaṃ khadyotālīvilasitanibhāṃ vidyudunmeṣadṛṣṭim //
Nāṭyaśāstra
NāṭŚ, 2, 82.1 supīṭhadhāriṇīyuktaṃ kapotālīsamākulam /
Sūryaśataka
SūryaŚ, 1, 4.2 te sāndrībhūya sadyaḥ kramaviśadadaśāśādaśālīviśālaṃ śaśvat sampādayanto 'mbaram amalam alaṃ maṅgalaṃ vo diśantu //
Vaikhānasadharmasūtra
VaikhDhS, 3, 6.0 bhikṣuḥ snātvā nityaṃ praṇavenātmānaṃ tarpayet tenaiva namaskuryāt ṣaḍavarān prāṇāyāmān kṛtvā śatāvarāṃ sāvitrīṃ japtvā saṃdhyām upāsīta appavitreṇotpūtābhir adbhir ācāmet kāṣāyadhāraṇaṃ sarvatyāgaṃ maithunavarjanam astainyādīn apyācaret asahāyo 'nagnir aniketano niḥsaṃśayī sammānāvamānasamo vivādakrodhalobhamohānṛtavarjī grāmād bahir vivikte maṭhe devālaye vṛkṣamūle vā nivaset cāturmāsād anyatraikāhād ūrdhvam ekasmin deśe na vased varṣāḥ śaraccāturmāsyam ekatraiva vaset tridaṇḍe kāṣāyāppavitrādīn yojayitvā kaṇṭhe vāmahastena dhārayan dakṣiṇena bhikṣāpātraṃ gṛhītvaikakāle viprāṇāṃ śuddhānāṃ gṛheṣu vaiśvadevānte bhikṣāṃ caret bhūmau vīkṣya jantūn pariharan pādaṃ nyased adhomukhas tiṣṭhan bhikṣām ālipsate //
Bhāgavatapurāṇa
BhāgPur, 10, 3, 3.2 dvijālikulasannādastavakā vanarājayaḥ //
Bhāratamañjarī
BhāMañj, 1, 323.2 yayau tadeva cūtālīsaṃsarpipavanaṃ vanam //
BhāMañj, 1, 1045.2 ṣoḍaśastrīsahasrākṣibhṛṅgālīkamalākaraḥ //
Gītagovinda
GītGov, 11, 57.1 bhajantyāḥ talpāntam kṛtakapaṭakaṇḍūtipihitasmitam yāte gehāt bahiḥ avahitālīparijane /
Kṛṣiparāśara
KṛṣiPar, 1, 28.1 kulīrakumbhālitulābhidhāne jalāḍhakaṃ ṣaṇṇavatiṃ vadanti /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 4.2, 16.0 kramaviśadadaśāśādaśālīviśālam //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 4.2, 18.0 tadapi vāso daśālīviśālam //
Tantrāloka
TĀ, 12, 23.2 śrīsarvācāravīrālīniśācarakramādiṣu //
Ānandakanda
ĀK, 1, 19, 41.1 prahṛṣṭamīnahaṃsālīlīlālolataraṅgikāḥ /
Kokilasaṃdeśa
KokSam, 1, 47.1 kelīyānakvaṇitaraśanā komalābhyāṃ padābhyām ālīhastārpitakaratalā tatra cedāgatā syāt /
KokSam, 2, 64.2 mā pāṭīraṃ pulakini punaścātra limpeti śaṃsaty ālīvṛnde smitajuṣi kṛtā dṛktvayā vrīḍagarbhā //