Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Ṭikanikayātrā
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kṛṣiparāśara
Mātṛkābhedatantra
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Haribhaktivilāsa
Kaṭhāraṇyaka
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 34, 1.0 tad agninā paryādadhus tan maruto 'dhūnvaṃs tad agnir na prācyāvayat tad agninā vaiśvānareṇa paryādadhus tan maruto 'dhūnvaṃs tad agnir vaiśvānaraḥ prācyāvayat tasya yad retasaḥ prathamam udadīpyata tad asāv ādityo 'bhavad yad dvitīyam āsīt tad bhṛgur abhavat taṃ varuṇo nyagṛhṇīta tasmāt sa bhṛgur vāruṇir atha yat tṛtīyam adīded iva ta ādityā abhavan ye 'ṅgārā āsaṃs te 'ṅgiraso 'bhavan yad aṅgārāḥ punar avaśāntā udadīpyanta tad bṛhaspatir abhavat //
AB, 3, 34, 1.0 tad agninā paryādadhus tan maruto 'dhūnvaṃs tad agnir na prācyāvayat tad agninā vaiśvānareṇa paryādadhus tan maruto 'dhūnvaṃs tad agnir vaiśvānaraḥ prācyāvayat tasya yad retasaḥ prathamam udadīpyata tad asāv ādityo 'bhavad yad dvitīyam āsīt tad bhṛgur abhavat taṃ varuṇo nyagṛhṇīta tasmāt sa bhṛgur vāruṇir atha yat tṛtīyam adīded iva ta ādityā abhavan ye 'ṅgārā āsaṃs te 'ṅgiraso 'bhavan yad aṅgārāḥ punar avaśāntā udadīpyanta tad bṛhaspatir abhavat //
Atharvaprāyaścittāni
AVPr, 2, 6, 12.0 yat prayājeṣv ahuteṣu prāg aṅgāraḥ skanded adhvaryave ca yajamānāya ca paśubhyaś cāghaṃ syād yadi dakṣiṇā brahmaṇe ca yajamānāya ca //
AVPr, 4, 1, 37.0 prāk prayājebhyo 'ṅgāraṃ barhiṣy adhiṣkanden namas te astv āyate namo astu parāyate namo yatra niṣīdasi ity abhimantryāhaṃ yajñaṃ dadhe nirṛter upasthāt taṃ deveṣu paridadāmi vidvān suprajās tvaṃ śataṃ hi māmadanta iha no devā mahi śarma yacchatety ādāya sahasraśṛṅgaḥ ity anuprahṛtya //
AVPr, 6, 7, 2.0 sa cen mriyetāgnibhya eva trīn aṅgārān uddhṛtya dakṣiṇaṃ pāṇiṃ śroṇiṃ prati dagdhvāsthīny upanidadhyuḥ //
AVPr, 6, 7, 4.0 sa cen mriyetāgnibhya eva trīn aṅgārān uddhṛtya dakṣiṇaṃ pāṇiṃ śroṇiṃ pratitapyaiva dagdhvā hotuḥ pramukhā ṛtvijaḥ prācīnāvītaṃ kṛtvā dakṣiṇān ūrūn āghnānāḥ sarparājñīnāṃ kīrtayantaḥ stotre stotre 'sthipuṭam upanidadhyuḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 25.1 maraṇe tu yathābālaṃ puraskṛtya yajñopavītāny apasavyāni kṛtvā tīrtham avatīrya sakṛt sakṛt trir nimajjyonmajjyottīryācamya tatpratyayam udakam āsicyāta evottīryācamya gṛhadvāry aṅgāram udakam iti saṃspṛśyākṣāralavaṇāśino daśāhaṃ kaṭam āsīran //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 11.1 atha tiraḥpavitramājyasthālyām ājyaṃ nirupyodīco 'ṅgārānnirūhya vyantān kṛtvā teṣv adhiśrityābhidyotanenābhidyotya dve darbhāgre pracchidya prakṣālya pratyasya punar abhidyotya triḥ paryagnikṛtvā vartma kurvann udagudvāsya pratyūhyāṅgārān barhir āstīrya athainad udīcīnāgrābhyāṃ pavitrābhyāṃ punar āhāraṃ trir utpūya visrasya pavitre 'dbhiḥ saṃspṛśyāgnāv anupraharati //
BaudhGS, 1, 3, 11.1 atha tiraḥpavitramājyasthālyām ājyaṃ nirupyodīco 'ṅgārānnirūhya vyantān kṛtvā teṣv adhiśrityābhidyotanenābhidyotya dve darbhāgre pracchidya prakṣālya pratyasya punar abhidyotya triḥ paryagnikṛtvā vartma kurvann udagudvāsya pratyūhyāṅgārān barhir āstīrya athainad udīcīnāgrābhyāṃ pavitrābhyāṃ punar āhāraṃ trir utpūya visrasya pavitre 'dbhiḥ saṃspṛśyāgnāv anupraharati //
BaudhGS, 2, 8, 6.1 atha yady etad eva syād uttarato bhasmamiśrān aṅgārān nirūhya teṣu juhuyāt //
BaudhGS, 3, 12, 7.1 sarvaṃ siddhaṃ samānīyāyugmān brāhmaṇān suprakṣālitapāṇipādān apa ācamayya sadarbhopakᄆpteṣv āsaneṣūpaveśya sarvasmāt sakṛt sakṛt samavadāyābhighārya dakṣiṇato bhasmamiśrān aṅgārān nirūhya teṣu juhuyāt pretāyāmuṣmai yamāya ca svāhā iti /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 6.1 atha jaghanena gārhapatyam upaviśyopaveṣeṇodīco 'ṅgārān nirūhati mātariśvano gharmo 'sīti //
BaudhŚS, 1, 8, 5.0 niṣ kravyādaṃ sedheti dakṣiṇāṅgāraṃ nirasyati //
BaudhŚS, 1, 8, 8.0 aṅgāram adhivartayati nirdagdhaṃ rakṣo nirdagdhā arātaya iti //
BaudhŚS, 1, 8, 15.0 athaināny aṅgārair adhivāsayati bhṛgūṇām aṅgirasāṃ tapasā tapyadhvam iti //
BaudhŚS, 1, 9, 10.0 taṃ dakṣiṇeṣāṃ kapālānāṃ pratyūhyāṅgārāṃs teṣv adhipṛṇakti gharmo 'si viśvāyur iti //
BaudhŚS, 1, 10, 2.0 athottarato bhasmamiśrān aṅgārān nirūhya teṣv adhiśrayati //
BaudhŚS, 1, 10, 14.0 atraitat pātrīsaṃkṣālanaṃ gārhapatyād aṅgāreṇābhitapya hṛtvāntarvedi pratīcīnaṃ tisṛṣu lekhāsu ninayaty ekatāya svāhā dvitāya svāhā tritāya svāheti //
BaudhŚS, 1, 14, 3.0 atha dhṛṣṭim ādāya dakṣiṇasya puroḍāśasyāṅgārān apohatīdam ahaṃ senāyā abhītvaryai mukham apohāmīti //
BaudhŚS, 4, 7, 4.0 etyāhavanīyasyāntam eṣv aṅgāreṣu vapāyai pratitapyamānāyai barhiṣo 'gram upāsyati vāyo vīhi stokānām iti //
BaudhŚS, 4, 10, 2.0 atha saṃpraiṣam āhāgnīd aupayajān aṅgārān āhara upayaṣṭar upasīda brahman prasthāsyāmaḥ samidham ādhāyāgnīd agnīn sakṛtsakṛt saṃmṛḍḍhīti //
BaudhŚS, 4, 10, 3.0 āharanty etāñchāmitrād aupayajān aṅgārān //
Bhāradvājagṛhyasūtra
BhārGS, 1, 3, 6.0 pavitrāntarhitāyām ājyasthālyām ājyaṃ nirupyottareṇāgnim aṅgārān nirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagnikṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punarāhāraṃ trir utpūya pavitre agnāvādhāya śamyābhiḥ paridadhāti //
BhārGS, 1, 3, 6.0 pavitrāntarhitāyām ājyasthālyām ājyaṃ nirupyottareṇāgnim aṅgārān nirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagnikṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punarāhāraṃ trir utpūya pavitre agnāvādhāya śamyābhiḥ paridadhāti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 12, 11.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya gārhapatyād udīco 'ṅgārān nirūhati nirūḍhaṃ janyaṃ bhayam iti //
BhārŚS, 1, 12, 13.1 athaināṃ pradakṣiṇam aṅgāraiḥ paryūhati bhṛgūṇām aṅgirasāṃ tapasā tapasveti //
BhārŚS, 1, 24, 2.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya gārhapatyāt pratyañcāv aṅgārau nirūhyānyataram uttarāparam avāntaradeśaṃ pratinirasyaty apāgne 'gnim āmādaṃ jahi niṣ kravyādaṃ sedheti //
BhārŚS, 1, 24, 4.1 tat savyasyāṅgulyādhinidhāya kapāle 'ṅgāram adhivartayati nirdagdhaṃ rakṣo nirdagdhā arātaya iti //
BhārŚS, 1, 24, 9.1 athaināny aṅgārair adhyūhati bhṛgūṇām aṅgirasāṃ tapasā tapyadhvam iti //
BhārŚS, 1, 25, 9.1 idam ahaṃ senāyā abhītvaryai mukham apohāmīti vedena kapālebhyo 'ṅgārān apohya makhasya śiro 'sīti dakṣiṇaṃ piṇḍam ādāya dakṣiṇe kapālayoge 'dhiśrayati gharmo 'si viśvāyur iti //
BhārŚS, 1, 26, 9.1 saṃ brahmaṇā pṛcyasveti vedena puroḍāśe sāṅgāraṃ bhasmādhyūhati //
BhārŚS, 7, 15, 4.0 evam antime 'ṅgāre vapāṃ nitaṃsayati //
BhārŚS, 7, 21, 6.0 tataḥ saṃpreṣyaty agnīd aupayajān aṅgārān āharopayaṣṭar upasīda brahman prasthāsyāma iti saṃpraiṣādiḥ //
BhārŚS, 7, 21, 11.0 śāmitrād aṅgārān āhṛtyāgnīdhra uttarasyāṃ vediśroṇyāṃ nivapati //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 2, 9.5 diśo 'ṅgārāḥ /
BĀU, 6, 2, 10.5 aśanir aṅgārāḥ /
BĀU, 6, 2, 11.5 candramā aṅgārāḥ /
BĀU, 6, 2, 12.5 cakṣur aṅgārāḥ /
BĀU, 6, 2, 13.5 yad antaḥ karoti te 'ṅgārāḥ /
BĀU, 6, 2, 14.6 aṅgārā aṅgārāḥ /
BĀU, 6, 2, 14.6 aṅgārā aṅgārāḥ /
Chāndogyopaniṣad
ChU, 2, 12, 1.4 aṅgārā bhavanti sa pratihāraḥ /
ChU, 4, 1, 5.2 sa ha saṃjihāna eva kṣattāram uvācāṅgāre ha sayugvānam iva raikvam āttheti /
ChU, 5, 4, 1.5 candramā aṅgārāḥ /
ChU, 5, 5, 1.5 aśanir aṅgārāḥ /
ChU, 5, 6, 1.5 diśo 'ṅgārāḥ /
ChU, 5, 7, 1.5 cakṣur aṅgārāḥ /
ChU, 5, 8, 1.5 yad antaḥ karoti te 'ṅgārāḥ /
ChU, 5, 24, 1.1 sa ya idam avidvān agnihotraṃ juhoti yathāṅgārān apohya bhasmani juhuyāt tādṛk tat syāt //
ChU, 6, 7, 3.1 taṃ hovāca yathā somya mahato 'bhyāhitasyaiko 'ṅgāraḥ khadyotamātraḥ pariśiṣṭaḥ syāt /
ChU, 6, 7, 5.2 yathā somya mahato 'bhyāhitasyaikam aṅgāraṃ khadyotamātraṃ pariśiṣṭaṃ taṃ tṛṇair upasamādhāya prajvālayet tena tato 'pi bahu dahet //
Gobhilagṛhyasūtra
GobhGS, 4, 8, 14.0 prāṅ vodaṅ vā grāmān niṣkramya catuṣpathe parvate vāraṇyair gomayaiḥ sthaṇḍilaṃ pratāpyāpohyāṅgārān mantraṃ manasānudrutya sarpir āsyena juhuyāt //
Gopathabrāhmaṇa
GB, 1, 2, 18, 29.0 tasya ha snātasyāśvasyābhyukṣitasya sarvebhyo romasamarebhyo 'ṅgārā āśīryanta //
GB, 1, 3, 13, 8.0 gārhapatyād adhi dakṣiṇāgniṃ praṇīya prāco 'ṅgārān uddhṛtya prāṇāpānābhyāṃ svāheti juhuyāt //
GB, 1, 3, 13, 15.0 gārhapatyād adhy āhavanīyaṃ praṇīya pratīco 'ṅgārān uddhṛtya samānavyānābhyāṃ svāheti juhuyāt //
GB, 1, 3, 13, 22.0 sabhasmakam āhavanīyaṃ dakṣiṇena dakṣiṇāgniṃ parihṛtya gārhapatyasyāyatane pratiṣṭhāpya tata āhavanīyaṃ praṇīya udīco 'ṅgārān uddhṛtyodānarūpābhyāṃ svāheti juhuyāt //
GB, 2, 2, 16, 10.0 aṅgārair dve savane viharati śalākābhis tṛtīyasavanaṃ saśukratvāya //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 27.0 ājyaṃ vilāpya pavitrāntarhitāyām ājyasthālyām ājyaṃ nirūpyodīco 'ṅgārān nirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagni kṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punarāhāram ājyaṃ trirutpūya pavitre 'gnāvādhāya //
HirGS, 1, 1, 27.0 ājyaṃ vilāpya pavitrāntarhitāyām ājyasthālyām ājyaṃ nirūpyodīco 'ṅgārān nirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagni kṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punarāhāram ājyaṃ trirutpūya pavitre 'gnāvādhāya //
HirGS, 2, 3, 7.31 svāheti pratimantram aṅgāreṣvāvapati //
Jaiminigṛhyasūtra
JaimGS, 1, 2, 4.0 pātrasyopariṣṭāt pavitre dhārayann ājyam āsicyottareṇāgnim aṅgārānnirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagni kṛtvodagudvāsya pratyūhyāṅgārān udagagrābhyāṃ pavitrābhyāṃ trir utpunātyājyaṃ ca haviśca praṇītāśca sruvaṃ ca devastvā savitotpunātvacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti //
JaimGS, 1, 2, 4.0 pātrasyopariṣṭāt pavitre dhārayann ājyam āsicyottareṇāgnim aṅgārānnirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagni kṛtvodagudvāsya pratyūhyāṅgārān udagagrābhyāṃ pavitrābhyāṃ trir utpunātyājyaṃ ca haviśca praṇītāśca sruvaṃ ca devastvā savitotpunātvacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti //
Jaiminīyabrāhmaṇa
JB, 1, 1, 12.0 aṅgāro 'nu nirvartate //
JB, 1, 1, 15.0 sa eṣo 'ṅgāra etāni bhasmāni grasate //
JB, 1, 7, 7.0 atha yad aṅgārān nirūhati yena tejasāgniṃ praviṣṭo bhavati tad evāsmiṃs tat saṃbharati //
JB, 1, 12, 18.0 tasmād yatra kṣīrāhutiṃ juhvaty aṅgārā eva bhavanti //
JB, 1, 13, 6.0 tasmād yatra somāhutiṃ juhvaty aṅgārā eva bhavanti //
JB, 1, 39, 2.0 upasṛṣṭe dyāvāpṛthivī rudrā upagṛhṇanti vasūnāṃ dugdhaṃ bhūtakṛtaḥ stha nirūḍhaṃ janyaṃ bhayam ity aṅgārān nirūhati //
JB, 1, 39, 9.0 bhūtakṛtaḥ stha pratyūḍhaṃ janyaṃ bhayam ity aṅgārān pratyūhati //
JB, 1, 45, 2.0 tasya rātriḥ samid ahar jyotī raśmayo dhūmo nakṣatrāṇi viṣphuliṅgāś candramā aṅgārāḥ //
JB, 1, 45, 6.0 tasya dyauḥ samid vidyuj jyotir abhrāṇi dhūmo hlādunayo viṣphuliṅgā aśanir aṅgārāḥ //
JB, 1, 45, 10.0 tasyāntarikṣaṃ samid agnir jyotir vāyur dhūmo marīcayo viṣphuliṅgā diśo 'ṅgārāḥ //
JB, 1, 45, 14.0 tasya vāk samic cakṣur jyotiḥ prāṇo dhūmo mano viṣphuliṅgāḥ śrotram aṅgārāḥ //
JB, 1, 45, 18.0 tasyopasthaṃ samid yonir jyotir iṣyā dhūmo 'bhinando viṣphuliṅgāḥ saṃsparśo 'ṅgārāḥ //
JB, 1, 46, 2.0 tasyauṣadhayaś ca vanaspatayaś ca samij jyotir eva jyotir dhūma eva dhūmo viṣphuliṅgā eva viṣphuliṅgā aṅgārā evāṅgārāḥ //
JB, 1, 46, 2.0 tasyauṣadhayaś ca vanaspatayaś ca samij jyotir eva jyotir dhūma eva dhūmo viṣphuliṅgā eva viṣphuliṅgā aṅgārā evāṅgārāḥ //
JB, 1, 55, 12.0 yeṣv evāṅgāreṣv adhiśrayiṣyan syāt tān eva pratyūhya teṣv evainat tūṣṇīṃ ninayet //
JB, 1, 55, 18.0 yeṣv evāṅgāreṣv adhiśritaṃ syāt tān eva pratyūhya teṣv evainat tūṣṇīṃ ninayet //
JB, 1, 56, 14.0 atho khalv āhur yat pūrvasyām āhutau hutāyām aṅgārā anugaccheyuḥ kvottarāṃ juhuyād iti //
JB, 1, 238, 8.0 atho yathā pātre 'ṅgārā optāḥ syur evam evaiṣu lokeṣu dṛśe 'nanta āsa //
Kauśikasūtra
KauśS, 2, 6, 13.0 tisraḥ snāvarajjūr aṅgāreṣvavadhāya //
KauśS, 4, 2, 30.0 catuṣpathe ca śirasi darbheṇḍve 'ṅgārakapāle 'nvaktāni //
KauśS, 5, 2, 5.0 utsādya bāhyato 'ṅgārakapāle śigruśarkarā juhoti //
KauśS, 5, 8, 38.0 pratyuṣṭaṃ rakṣa iti carum aṅgāre nidadhāti //
KauśS, 13, 43, 1.1 atha yatraitad vaṃśa sphoṭati kapāle 'ṅgārā bhavantyudapātraṃ barhir ājyaṃ tad ādāya //
KauśS, 13, 43, 3.1 tatrāṅgārān vā kapālaṃ vopanidadhāty ā saṃtapanāt //
Kauṣītakibrāhmaṇa
KauṣB, 2, 1, 18.0 dvyantān aṅgārān karoti //
KauṣB, 2, 1, 32.0 athopaveṣeṇa dakṣiṇato 'ṅgārān upaspṛśati namo devebhya iti //
KauṣB, 2, 1, 34.0 supratyūḍhān aṅgārān pratyūhet //
KauṣB, 2, 2, 19.0 aṅgāreṣu paśukāmasya //
KauṣB, 2, 2, 27.0 sruco budhnenāṅgārān upaspṛśati //
Khādiragṛhyasūtra
KhādGS, 4, 3, 3.0 prāṅvodaṅvā grāmānniṣkramya sthaṇḍilaṃ samūhya parvate vāraṇyair gomayais tāpayitvāṅgārān apohyāsyena juhuyāt //
Kātyāyanaśrautasūtra
KātyŚS, 6, 9, 7.0 mārjite preṣyaty agnīd aupayajān aṅgārān āharopayaṣṭar upasīda brahman prasthāsyāmi samidham ādhāyāgnim agnīt saṃmṛḍḍhīti //
KātyŚS, 6, 9, 8.0 śāmitrād aṅgārān āhṛtya vediśroṇyāṃ nivapaty uttarasyām //
Kāṭhakagṛhyasūtra
KāṭhGS, 51, 11.0 utkhidya vapāṃ śākhāṃ viśākhāṃ ca pracchādya carame 'ṅgāre vapāṃ nigṛhyāntarā śākhāgnī hṛtvābhighārya śrapayati //
Kāṭhakasaṃhitā
KS, 6, 7, 62.0 ye sthūlā aṅgārās te ṛtavaḥ //
KS, 6, 7, 68.0 yatrāṅgāreṣv agnir lelāyeva tad asyāsyam āvir nāma //
KS, 19, 10, 18.0 yaj jyotiṣi pravṛṇakti bhūtaṃ tenāvarunddhe yad aṅgāreṣu bhaviṣyat tena //
KS, 19, 10, 19.0 aṅgāreṣu pravṛjyā //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 12, 52.0 yām aṅgāreṣu juhoti sāndhāhutiḥ //
MS, 1, 8, 6, 19.0 ye sthaviṣṭhā aṅgārās te māsāḥ //
MS, 1, 8, 6, 26.0 yad aṅgāreṣu vyavaśānteṣu lelāyad vīva bhāti tad devānām āsyam //
MS, 2, 5, 5, 42.0 yad aṅgāreṣu juhoti tat svid agnau juhoti tad u na //
Pañcaviṃśabrāhmaṇa
PB, 9, 9, 8.0 yadi pītāpītau somau saṃgaccheyātām antaḥparidhyaṅgārān nirvartya juhuyāddhutasya cāhutasya cāhutasya hutasya ca pītāpītasya somasyendrāgnī pibataṃ sutaṃ svāheti saiva tasya prāyaścittiḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 6, 16.1 trirātropoṣitaḥ kṛṣṇācaturdaśyāṃ śavād aṅgāram āhṛtya catuṣpathe bādhakam idhmam upasamādhāya matsyaṃ kṛkaram ity etau juhuyāt /
SVidhB, 3, 4, 10.1 jyotiṣmatāṃ vidhūmānām aṅgārāṇāṃ dvau rāśī kuryāt /
SVidhB, 3, 6, 12.1 trirātropoṣitaḥ kṛṣṇacaturdaśyāṃ śavād aṅgāram āhṛtya catuṣpathe bādhakam idhmam upasamādhāya vaibhītakena sruveṇa sarṣapatailenāhutisahasraṃ juhuyāt saṃmīlyena yatra vṛścaśabdaḥ syāt /
Taittirīyabrāhmaṇa
TB, 1, 1, 5, 9.8 yathāhitasyāgner aṅgārā abhyavavarteran /
TB, 2, 1, 3, 1.7 udīco 'ṅgārān nirūhyādhiśrayati /
TB, 2, 1, 10, 3.1 aṅgārā bhavanti /
TB, 2, 1, 10, 3.2 tebhyo 'ṅgārebhyo 'rcir udeti /
TB, 2, 1, 10, 3.6 śaro'ṅgārā adhyūhante /
Taittirīyasaṃhitā
TS, 3, 4, 8, 4.1 bhavaty aṅgārā eva prativeṣṭamānā amitrāṇām asya senām prativeṣṭayanti /
TS, 5, 1, 9, 19.1 yad aṅgāreṣu bhaviṣyat //
TS, 5, 1, 9, 20.1 aṅgāreṣu pravṛṇakti //
TS, 6, 3, 1, 2.4 aṅgārair dve savane viharati śalākābhis tṛtīyam /
TS, 6, 3, 9, 5.2 nāntamam aṅgāram atihared yad antamam aṅgāram atihared devatā atimanyeta /
TS, 6, 3, 9, 5.2 nāntamam aṅgāram atihared yad antamam aṅgāram atihared devatā atimanyeta /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 12, 2.0 aditir asyacchidretyājyasthālīṃ gṛhītvottare bhūtakṛtaḥ sthopoḍham ityaṅgāraṃ nyasya sagarāḥ stheti vinyasya mahīnāmiti pacati //
VaikhGS, 1, 12, 3.0 pūrvavatpavitreṇa trirutpūyājyasthālyāḥ pṛṣṭhabhasmedaṃ viṣṇuriti vedena śodhayitvodbhavaḥ sthod ahamiti barhir dagdhvāṅgāram antaritam ityājyasya darśayati //
VaikhGS, 1, 12, 4.0 dakṣiṇato 'ṅgāraṃ gāyatryā nyasya tayaiva carusthālīmadhiśritya darbholkena paktvāvatārayati //
VaikhGS, 1, 14, 3.0 ṣaṣṭiṃ śatety abhimantryāyaṃ ta idhma itīdhmān asaṃkulāñcharo 'ṅgāre 'gnau juhuyāt //
VaikhGS, 3, 15, 4.0 dvārasya dakṣiṇato nidhāyāṅgāravarṇe paristīrya kaṇasarṣapair hastena śaṇḍe ratho 'yaḥ śaṇḍo marka ālikhanvilikhannaryamṇa āntrīmukhaḥ keśinīretān ghnataitān pūrva eṣāṃ miśravāsaso naktaṃcāriṇo niśīthacāriṇī tāsāṃ tvam ayaṃ te yonir mama nāmeti vyāhṛtīśca hutvā prakṣālya pāṇimavanīmālabhya yatte susīma iti medhāyai ghṛtaṃ karoti //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 2, 16.0 gārhapatyaśroṇim āsādya ghṛṣṭir asīti ghṛṣṭim ādāya bhūtakṛtaḥ sthety udīco 'ṅgārān nirūhya vyantān kṛtvā sagarāḥ sthety abhimantryāgnaya ādityaṃ gṛhṇāmy ahne rātrim iti sāyaṃ homyam ādāyeḍāyāḥ padam ity aṅgāreṣv adhiśrayati //
VaikhŚS, 2, 2, 16.0 gārhapatyaśroṇim āsādya ghṛṣṭir asīti ghṛṣṭim ādāya bhūtakṛtaḥ sthety udīco 'ṅgārān nirūhya vyantān kṛtvā sagarāḥ sthety abhimantryāgnaya ādityaṃ gṛhṇāmy ahne rātrim iti sāyaṃ homyam ādāyeḍāyāḥ padam ity aṅgāreṣv adhiśrayati //
VaikhŚS, 2, 3, 4.0 iha prajāṃ paśūn dṛṃheti vedyāṃ pratiṣṭhāpya prajāṃ me yacchety antike kṛtvā pratyūḍhaṃ janyaṃ bhayam iti gārhapatye 'ṅgārān dhṛṣṭyā pratyūhati //
VaikhŚS, 3, 6, 6.0 surakṣite pavitre nidhāyaitā ācarantīti gā āyatīḥ pratīkṣya niṣṭaptam iti sāṃnāyyapātrāṇi pratitapya dhṛṣṭir asīty upaveṣam ādāya bhūtakṛtaḥ stheti gārhapatyād udīco 'ṅgārān vyasya mātariśvana iti teṣu kumbhīm adhiśritya bhṛgūṇām aṅgirasām iti pradakṣiṇam aṅgāraiḥ paryūhati //
VaikhŚS, 3, 6, 6.0 surakṣite pavitre nidhāyaitā ācarantīti gā āyatīḥ pratīkṣya niṣṭaptam iti sāṃnāyyapātrāṇi pratitapya dhṛṣṭir asīty upaveṣam ādāya bhūtakṛtaḥ stheti gārhapatyād udīco 'ṅgārān vyasya mātariśvana iti teṣu kumbhīm adhiśritya bhṛgūṇām aṅgirasām iti pradakṣiṇam aṅgāraiḥ paryūhati //
VaikhŚS, 10, 15, 8.0 tata ulmukam apisṛjyāhavanīyasyāntame 'ṅgāre vapāṃ nigṛhya vāyo vīhi stokānām iti surakṣitaṃ chinnāgram adhastād vapāyā antame 'ṅgāre prāsyati //
VaikhŚS, 10, 15, 8.0 tata ulmukam apisṛjyāhavanīyasyāntame 'ṅgāre vapāṃ nigṛhya vāyo vīhi stokānām iti surakṣitaṃ chinnāgram adhastād vapāyā antame 'ṅgāre prāsyati //
VaikhŚS, 10, 20, 11.0 agnīd aupayajān aṅgārān āharopayaṣṭar upasīda brahman prasthāsyāmaḥ samidham ādhāyāgnīt paridhīṃś cāgniṃ ca sakṛt sakṛt saṃmṛḍḍhīti saṃpreṣyati //
VaikhŚS, 10, 20, 12.0 śāmitrād āgnīdhrīyād vāgnīdhro 'ṅgārān āhṛtyottarasyām vediśroṇyāṃ hotrīye vā barhir vyūhya nyupyopasamādhāya nihitaṃ sthavīyo gudakāṇḍam ekādaśadhā tiryag asaṃchindan pracchidyānūyājānāṃ hutaṃ hutam aparyāvartayan pratiprasthātā samudraṃ gaccha svāhety etaiḥ pratimantraṃ vasāhavanyā hastena vopayajati //
Vaitānasūtra
VaitS, 2, 6, 21.1 saṃpreṣita āgnīdhraḥ śāmitrād aupayajān aṅgārān hotuḥ purastān nirvapati //
VaitS, 3, 8, 1.1 āgnīdhra āgnīdhrīyād aṅgārair dve savane viharati /
Vārāhaśrautasūtra
VārŚS, 1, 3, 1, 1.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya gārhapatyād aṅgārau nirvartayaty apāgne 'gnim āmādaṃ jahīti //
VārŚS, 1, 3, 1, 4.1 anabhisṛjan kapālam aṅgāram adhivartayati nirdagdhaṃ rakṣa iti //
VārŚS, 1, 3, 1, 8.1 vasūnāṃ rudrāṇām ity aṅgārān adhyūhya taptābhyaś carum adhiśritya prātardohaṃ dohayati yathā sāyaṃdoham //
VārŚS, 1, 3, 1, 27.1 saṃ brahmaṇā pṛcyasveti vedena sahāṅgāraṃ bhasmābhyūhati //
VārŚS, 1, 3, 1, 28.1 avidahanta śrapayatety aṅgārān abhyūhya vācaṃ visṛjate //
VārŚS, 1, 5, 2, 17.1 apoḍhaṃ janyaṃ bhayam apoḍhāḥ senā abhītvarīr iti gārhapatyād udīco 'ṅgārān apohyādhiśrayati /
VārŚS, 1, 5, 2, 21.1 pratyūḍhaṃ janyaṃ bhayaṃ pratyūḍhāḥ senā abhītvarīr ity aṅgārān pratyūhya niṣṭaptaṃ rakṣo niṣṭaptā arātaya iti sruvaṃ niṣṭapya praṇavam uktvonneṣyāmīti yajamānaṃ sāyam āmantrayata unnayāmīti prātaḥ //
VārŚS, 1, 6, 7, 21.1 dakṣiṇāsan mārjanasaṃpreṣam uktvāgnīd aupayajāṅgārān āharopayaṣṭar upasīdasveti saṃpreṣyati //
VārŚS, 1, 6, 7, 22.1 śāmitrād āgnīdhro 'ṅgārān paścārdhe vedyā vyūhyopasamādadhāti //
VārŚS, 2, 1, 1, 34.1 ajalomabhiḥ kṛṣṇājinalomabhir armakapālaiḥ śarkarābhiḥ sikatābhir veṇvaṅgārair iti lomavarjaṃ cūrṇakṛtair mitraḥ saṃsṛjyeti saṃsṛjati //
VārŚS, 3, 2, 7, 49.1 yad atra śiṣṭam iti surāgrahān samavanīya dakṣiṇasmād agner dakṣiṇā trīn aṅgārān udūhya sucaryābhijuhoti /
Āpastambagṛhyasūtra
ĀpGS, 1, 22.1 ājyaṃ vilāpyāpareṇāgniṃ pavitrāntarhitāyām ājyasthālyām ājyaṃ nirupyodīco 'ṅgārān nirūhya teṣv adhiśritya jvalatāvadyutya dve darbhāgre pratyasya triḥ paryagnikṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punar āhāraṃ trir utpūya pavitre anuprahṛtya //
ĀpGS, 1, 22.1 ājyaṃ vilāpyāpareṇāgniṃ pavitrāntarhitāyām ājyasthālyām ājyaṃ nirupyodīco 'ṅgārān nirūhya teṣv adhiśritya jvalatāvadyutya dve darbhāgre pratyasya triḥ paryagnikṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punar āhāraṃ trir utpūya pavitre anuprahṛtya //
Āpastambaśrautasūtra
ĀpŚS, 6, 5, 6.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya bhūtakṛta sthāpoḍhaṃ janyaṃ bhayam apoḍhāḥ senā abhītvarīr iti gārhapatyād udīco 'ṅgārān nirūhya vyantān gārhapatyena kṛtvā sagarā sthety abhimantrya japaty agnaya ādityaṃ gṛhṇāmy ahne rātrim iti sāyam /
ĀpŚS, 6, 6, 10.1 iha prajāṃ paśūn dṛṃheti trir bhūmau pratiṣṭhāpya subhūtakṛta stha pratyūḍhaṃ janyaṃ bhayaṃ pratyūḍhāḥ senā abhītvarīr iti gārhapatye 'ṅgārān pratyūhya //
ĀpŚS, 6, 9, 1.6 aṅgārā bhavanti tebhyo 'ṅgārebhyo 'rcir udeti prajāpatāv eva /
ĀpŚS, 6, 9, 1.6 aṅgārā bhavanti tebhyo 'ṅgārebhyo 'rcir udeti prajāpatāv eva /
ĀpŚS, 6, 9, 1.7 śaro 'ṅgārā adhyūhante tato nīlopakāśo 'rcir udeti brahmaṇi hutaṃ bhavati //
ĀpŚS, 6, 9, 2.1 yad aṅgāreṣu vyavaśānteṣu lelāyad vīva bhāti tad devānām āsyaṃ tasmāt tathā hotavyaṃ yathāsye 'pidadhāty evaṃ tad iti vijñāyate //
ĀpŚS, 6, 10, 3.2 dhūpāyatyāṃ grāmakāmasya jvalatyāṃ brahmavarcasakāmasyāṅgāreṣu tejaskāmasya //
ĀpŚS, 7, 19, 8.0 nirdagdhaṃ rakṣo nirdagdhā arātaya ity āhavanīyasyāntame 'ṅgāre vapāṃ nikūḍyāntarā yūpam āhavanīyaṃ ca dakṣiṇātihṛtya pratiprasthātre prayacchati //
ĀpŚS, 7, 26, 8.0 agnīd aupayajān aṅgārān āharopayaṣṭar upasīda brahman prasthāsyāmaḥ samidham ādhāyāgnīt paridhīṃś cāgniṃ ca sakṛt sakṛt saṃmṛḍḍhīti saṃpreṣyati //
ĀpŚS, 7, 26, 9.1 āgnīdhrād aupayajān aṅgārān āharati /
ĀpŚS, 16, 4, 1.0 vi pājaseti visrasyāpo hi ṣṭhā mayobhuva iti tisṛbhir apa upasṛjya mitraḥ saṃsṛjya pṛthivīm iti dvābhyāṃ saṃsarjanīyaiḥ saṃsṛjati armakapālaiḥ piṣṭair veṇvaṅgārair vrīhituṣaiḥ palāśakaṣāyeṇa śarkarābhiḥ piṣṭābhiḥ kṛṣṇājinalomabhir ajalomabhir iti //
ĀpŚS, 16, 9, 5.1 mitraitām ukhāṃ tapeti pradakṣiṇam aṅgāraiḥ parīnddhe //
ĀpŚS, 19, 4, 5.1 agnīd aupayajān aṅgārān āharety etadādi pāśukaṃ karma pratipadyate //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 3.2 aupayajair aṅgārair anabhiparihāre prayateran //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 1, 4.1 tena prāco 'ṅgārānudūhati /
ŚBM, 1, 2, 1, 5.1 athāṅgāram āskauti /
ŚBM, 1, 2, 1, 8.1 athāṅgāramāskauti /
ŚBM, 1, 2, 1, 9.1 athāṅgāramadhyūhati /
ŚBM, 1, 2, 1, 13.1 athāṅgārairabhyūhati /
ŚBM, 3, 8, 1, 8.2 yathā vai grasitam evam asyaitad bhavati yad enena paryagniṃ karoti sa yathā grasitam anuhāyācchidya tad anyasmai prayacched evaṃ tat tasmād etasyaivolmukasyāṅgārān nimṛdya tasminn enaṃ śrapayeyuḥ //
ŚBM, 4, 5, 1, 8.3 tato 'ṅgārāḥ samabhavann aṅgārebhyo 'ṅgirasas tadanvanye paśavaḥ //
ŚBM, 4, 5, 1, 8.3 tato 'ṅgārāḥ samabhavann aṅgārebhyo 'ṅgirasas tadanvanye paśavaḥ //
ŚBM, 4, 5, 2, 17.2 prathamāvaśānteṣv aṅgāreṣv etaṃ soṣṇīṣaṃ garbhamādatte taṃ prāṅ tiṣṭhañjuhoti mārutyarcā maruto yasya hi kṣaye pāthā divo vimahasaḥ sa sugopātamo jana iti na svāhākaroty ahutādo vai devānām maruto viḍ ahutamivaitad yad asvāhākṛtaṃ devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
ŚBM, 4, 5, 2, 18.1 athāṅgārairabhisamūhati /
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 4, 4, 23.2 svāhākṛtāḥ sūryasya raśmibhiryatadhvaṃ sajātānām madhyameṣṭhyāyety eṣa vā agniḥ pṛthur yad adhidevanaṃ tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaiteṣvakṣeṣvāha gāṃ dīvyadhvamiti pūrvāgnivāhau dakṣiṇā //
ŚBM, 6, 6, 2, 9.2 yadi ciram arcir ārohaty aṅgārān evāvapanty ubhayenaiṣo 'gniriti na tathā kuryād asthanvān vāva paśurjāyate 'tha taṃ nāgra evāsthanvantam iva nyṛṣanti reta ivaiva dadhati reta u etad anasthikaṃ yad arcis tasmād enām arcir evārohet //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 10, 8, 3.0 apāno gārhapatyo vyāno 'nvāhāryapacano mano dhūmo manyur arcir dantā aṅgārāḥ śraddhā payo vāk samit satyam āhutiḥ prajñātmā sa rasaḥ //
ŚāṅkhĀ, 10, 8, 6.0 atha ya idam avidvān agnihotraṃ juhoti yathāṅgārān apohya bhasmani hutaṃ tādṛk tatyās tādṛk tat syāt //
Ṛgveda
ṚV, 10, 34, 9.2 divyā aṅgārā iriṇe nyuptāḥ śītāḥ santo hṛdayaṃ nir dahanti //
Ṛgvedakhilāni
ṚVKh, 3, 15, 20.1 eṣa te hṛdaye 'ṅgāro dīptas te asmi dahyase /
Arthaśāstra
ArthaŚ, 2, 4, 27.1 sarvasnehadhānyakṣāralavaṇagandhabhaiṣajyaśuṣkaśākayavasavallūratṛṇakāṣṭhalohacarmāṅgārasnāyuviṣaviṣāṇaveṇuvalkalasāradārupraharaṇāvaraṇāśmanicayān anekavarṣopabhogasahān kārayet //
ArthaŚ, 2, 12, 1.1 ākarādhyakṣaḥ śulbadhātuśāstrarasapākamaṇirāgajñas tajjñasakho vā tajjātakarmakaropakaraṇasampannaḥ kiṭṭamūṣāṅgārabhasmaliṅgaṃ vākaraṃ bhūtapūrvam abhūtapūrvaṃ vā bhūmiprastararasadhātum atyarthavarṇagauravam ugragandharasaṃ parīkṣeta //
ArthaŚ, 2, 15, 60.1 aṅgārāṃstuṣān lohakarmāntabhittilepyānāṃ hārayet //
ArthaŚ, 2, 17, 16.1 aṅgāratuṣabhasmāni mṛgapaśupakṣivyālavāṭāḥ kāṣṭhatṛṇavāṭāś ceti //
ArthaŚ, 4, 4, 20.1 yaṃ vā nānālohakṣārāṇām aṅgārabhastrāsaṃdaṃśamuṣṭikādhikaraṇībimbaṭaṅkamūṣāṇām abhīkṣṇakretāraṃ maṣībhasmadhūmadigdhahastavastraliṅgaṃ karmāropakaraṇasaṃsargaṃ kūṭarūpakārakaṃ manyeta taṃ sattrī śiṣyatvena saṃvyavahāreṇa cānupraviśya prajñāpayet //
ArthaŚ, 14, 1, 34.1 vidyutpradagdho 'ṅgāro jvālo vā vidyutpradagdhaiḥ kāṣṭhair gṛhītaścānuvāsitaḥ kṛttikāsu bharaṇīṣu vā raudreṇa karmaṇābhihuto 'gniḥ praṇītaśca niṣpratīkāro dahati //
ArthaŚ, 14, 2, 27.1 pāribhadrakapratibalāvañjulavajrakadalīmūlakalkena maṇḍūkavasāsiddhena tailenābhyaktapādo 'ṅgāreṣu gacchati //
ArthaŚ, 14, 2, 29.2 aṅgārarāśau vicared yathā kusumasaṃcaye //
Buddhacarita
BCar, 11, 30.2 aṅgārakarṣūpratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 13, 41.1 kaścijjvalannarka ivoditaḥ khādaṅgāravarṣaṃ mahadutsasarja /
BCar, 13, 42.1 tad bodhimūle pravikīryamāṇam aṅgāravarṣaṃ tu savisphuliṅgam /
BCar, 14, 13.2 dahyante karuṇaṃ keciddīpteṣvaṅgārarāśiṣu //
Carakasaṃhitā
Ca, Sū., 14, 28.2 vidhūmāṅgāratapteṣu svabhyaktaḥ svidyate sukham //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 14, 48.1 vyapojhya sarvānaṅgārān prokṣya caivoṣṇavāriṇā /
Ca, Sū., 14, 51.1 dīptairadhūmairaṅgāraistāṃ karṣūṃ pūrayettataḥ /
Ca, Sū., 14, 54.1 hasantikābhiraṅgārapūrṇābhistāṃ ca sarvaśaḥ /
Ca, Sū., 26, 84.18 madhusarpiṣī samadhṛte cāntarikṣaṃ samadhṛtaṃ madhu puṣkarabījaṃ madhu pītvoṣṇodakaṃ bhallātakoṣṇodakaṃ takrasiddhaḥ kampillakaḥ paryuṣitā kākamācī aṅgāraśūlyo bhāsaśceti viruddhāni /
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Ca, Vim., 7, 21.1 yastvabhyavahāryavidhiḥ prakṛtivighātāyoktaḥ krimīṇāmatha tamanuvyākhyāsyāmaḥ mūlakaparṇīṃ samūlāgrapratānāmāhṛtya khaṇḍaśaśchedayitvolūkhale kṣodayitvā pāṇibhyāṃ pīḍayitvā rasaṃ gṛhṇīyāt tena rasena lohitaśālitaṇḍulapiṣṭaṃ samāloḍya pūpalikāṃ kṛtvā vidhūmeṣvaṅgāreṣūpakuḍya viḍaṅgatailalavaṇopahitāṃ krimikoṣṭhāya bhakṣayituṃ prayacchet anantaraṃ cāmlakāñjikamudaśvidvā pippalyādipañcavargasaṃsṛṣṭaṃ salavaṇam anupāyayet /
Ca, Indr., 12, 20.1 tṛṇakāṣṭhatuṣāṅgāraṃ spṛśanto loṣṭamaśma ca /
Mahābhārata
MBh, 1, 24, 6.11 dahed aṅgāravat putra taṃ vidyād brāhmaṇarṣabham //
MBh, 1, 25, 1.3 dahan dīpta ivāṅgārastam uvācāntarikṣagaḥ //
MBh, 1, 165, 34.2 aṅgāravarṣaṃ muñcantī muhur vāladhito mahat //
MBh, 2, 55, 16.1 vṛkṣān aṅgārakārīva mainān dhākṣīḥ samūlakān /
MBh, 3, 40, 48.2 samajāyata gātreṣu pāvako 'ṅgāradhūmavān //
MBh, 5, 34, 18.2 mālākāra ivārāme na yathāṅgārakārakaḥ //
MBh, 5, 149, 80.1 bahūdakaṃ suyavasaṃ tuṣāṅgārasamanvitam /
MBh, 6, 3, 39.2 muñcantyaṅgāravarṣāṇi bheryo 'tha paṭahāstathā //
MBh, 9, 11, 13.2 aṅgāravarṣaṃ mumuce tad adbhutam ivābhavat //
MBh, 12, 69, 55.1 aṅgārakuśamuñjānāṃ palāśaśaraparṇinām /
MBh, 12, 87, 13.1 kāṣṭhalohatuṣāṅgāradāruśṛṅgāsthivaiṇavān /
MBh, 12, 142, 30.1 sa gatvāṅgārakarmāntaṃ gṛhītvāgnim athāgamat /
MBh, 13, 85, 15.2 bhṛg ityeva bhṛguḥ pūrvam aṅgārebhyo 'ṅgirābhavat //
MBh, 13, 85, 16.1 aṅgārasaṃśrayāccaiva kavir ityaparo 'bhavat /
MBh, 13, 85, 17.2 aṅgārebhyo 'ṅgirāstāta vālakhilyāḥ śiloccayāt /
MBh, 13, 85, 23.2 uddiṣṭāste tathāṅgārā ye dhiṣṇyeṣu divi sthitāḥ //
MBh, 16, 1, 3.2 ulkāścāṅgāravarṣiṇyaḥ prapetur gaganād bhuvi //
Manusmṛti
ManuS, 8, 250.2 karīṣam iṣṭakāṅgārāñśarkarā vālukās tathā //
Rāmāyaṇa
Rām, Ay, 67, 4.2 aṅgāram upagūhya sma pitā me nāvabuddhavān //
Rām, Ki, 27, 27.1 aṅgāracūrṇotkarasaṃnikāśaiḥ phalaiḥ suparyāptarasaiḥ samṛddhaiḥ /
Rām, Yu, 55, 79.2 aṅgāramiśrāḥ kruddhasya mukhānniścerur arciṣaḥ //
Amarakośa
AKośa, 2, 616.2 hasanyapyatha na strī syādaṅgāro 'lātamulmukam //
Amaruśataka
AmaruŚ, 1, 106.2 samākṛṣṭā hyete virahadahanodbhāsuraśikhāḥ svahastenāṅgārās tad alamadhunāraṇyaruditaiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 16.1 aṅgāratāpasaṃtaptagarbhabhūveśmacāriṇaḥ /
AHS, Sū., 6, 42.1 kukūlakarparabhrāṣṭrakandvaṅgāravipācitān /
AHS, Śār., 6, 10.1 mārjanīśūrpacailāntabhasmāṅgāradaśātuṣān /
AHS, Nidānasthāna, 13, 51.2 karoti sarvam aṅgaṃ ca dīptāṅgārāvakīrṇavat //
AHS, Nidānasthāna, 13, 52.2 śāntāṅgārāsito nīlo rakto vāśu ca cīyate //
AHS, Cikitsitasthāna, 1, 145.1 nirdhūmadīptairaṅgārair hasantīśca hasantikāḥ /
AHS, Cikitsitasthāna, 8, 83.1 yuktam aṅgāradhūpena hṛdyena surabhīkṛtam /
AHS, Cikitsitasthāna, 12, 31.2 khadirāṅgārataptāni bahuśo 'tra nimajjayet //
AHS, Kalpasiddhisthāna, 2, 46.2 miśrayitvā sudhākṣīraṃ tato 'ṅgāreṣu śoṣayet //
AHS, Utt., 13, 28.1 nirdagdhaṃ bādarāṅgāraistutthaṃ cetthaṃ niṣecitam /
AHS, Utt., 15, 9.2 jvaladaṅgārakīrṇābhaṃ yakṛtpiṇḍasamaprabham //
AHS, Utt., 21, 44.2 taptāṅgāranibhā karṇarukkarī pittajākṛtiḥ //
Bodhicaryāvatāra
BoCA, 10, 8.1 so 'ṅgārarāśir maṇirāśirastu taptā ca bhūḥ sphāṭikakuṭṭimaṃ syāt /
BoCA, 10, 9.1 aṅgārataptopalaśastravṛṣṭiradyaprabhṛtyastu ca puṣpavṛṣṭiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 73.2 subhage nirvikāratvād aṅgāratuṣabhasmavat //
BKŚS, 20, 369.1 anantaraṃ ca sāṅgārabhasmasaṃtānahāriṇaḥ /
BKŚS, 28, 63.2 āliṅgitavatī svāṅgair dhvāntāṅgārāgniduḥsahaiḥ //
Daśakumāracarita
DKCar, 2, 3, 90.1 tatastasyā eva sakāśād antaḥpuraniveśam antarvaṃśikapuruṣasthān pramadavanapradeśānapi vibhāgenāvagamya astagirikūṭapātakṣubhitaśoṇita iva śoṇībhavati bhānubimbe paścimāmbudhipayaḥpātanirvāpitapataṅgāṅgāradhūmasaṃbhāra iva bharitanabhasi tamasi vijṛmbhate paradāraparāmarśonmukhasya mamācāryakamiva kartumutthite guruparigrahaślāghini grahāgresare kṣapākare kalpasundarīvadanapuṇḍarīkeṇeva maddarśanātirāgaprathamopanatena smayamānena candramaṇḍalena saṃdhukṣyamāṇatejasi bhuvanavijigīṣodyate deve kusumadhanvani yathocitaṃ śayanīyamabhaje //
DKCar, 2, 4, 101.0 tāvanme pitaraṃ taskaramiva paścādbaddhabhujam uddhuradhvanimahājanānuyātam ānīya madabhyāśa eva sthāpayitvā mātaṅgastriraghoṣayat eṣa mantrī kāmapālo rājyalobhād bhartāraṃ caṇḍasiṃham yuvarājaṃ caṇḍaghoṣaṃ ca viṣānnenopāṃśu hatvā punardevo 'pi siṃhaghoṣaḥ pūrṇayauvana ityamuṣminpāpamācariṣyanviśvāsādrahasyabhūmau punaramātyaṃ śivanāgamāhūya sthūṇamaṅgāravarṣaṃ ca rājavadhāyopajapya taiḥ svāmibhaktyā vivṛtaguhyo rājyakāmukasyāsya brāhmaṇasyāndhatamasapraveśo nyāyya iti prāḍvivākavākyād akṣyuddharaṇāya nīyate //
DKCar, 2, 6, 154.1 tathānuṣṭhite ca tayā dvitrānupadaṃśānupapādya tadannamaṇḍam ārdravālukopahitanavaśarāvagatam iti mṛdunā tālavṛntānilena śītalīkṛtya salavaṇasaṃbhāraṃ dattāṅgāradhūpavāsaṃ ca sampādya tadapyāmalakaṃ ślakṣṇapiṣṭamutpalagandhi kṛtvā dhātrīmukhena snānāya tamacodayat //
DKCar, 2, 7, 5.0 tadākarṇya ka eṣa siddhaḥ kiṃ cānena kiṅkareṇa kariṣyate iti didṛkṣākrāntahṛdayaḥ kiṅkaragatayā diśā kiṃcid antaraṃ gatas taralataranarāsthiśakalaracitālaṃkārākrāntakāyaṃ dahanadagdhakāṣṭhaniṣṭhāṅgārarajaḥkṛtāṅgarāgam taḍillatākārajaṭādharam hiraṇyaretasyaraṇyacakrāndhakārarākṣase kṣaṇagṛhītanānendhanagrāsacañcadarciṣi dakṣiṇetareṇa kareṇa tilasiddhārthakādīn nirantaracaṭacaṭāyitān ākirantaṃ kaṃcid adrākṣam //
DKCar, 2, 8, 181.0 taṃ caikaṃ mṛgaṃ dattvā mṛgayave anyasyāpalomatvacaḥ klomāpohya niṣkulākṛtya vikṛtyorvaṅghrigrīvādīni śūlākṛtya dāvāṅgāreṣu taptenāmiṣeṇa tayorātmanaśca kṣudhamatārṣam //
Divyāvadāna
Divyāv, 2, 90.1 jvalanti sahitāṅgārā bhrātaraḥ sahitāstathā /
Divyāv, 2, 90.2 pravibhaktā niśāmyanti yathāṅgārastathā narāḥ //
Divyāv, 13, 377.1 aśvatīrthiko nāgo 'ṅgāravarṣamutsraṣṭumārabdhaḥ //
Harivaṃśa
HV, 9, 57.1 savisphuliṅgaṃ sāṅgāraṃ sadhūmam atidāruṇam /
Harṣacarita
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kāmasūtra
KāSū, 4, 1, 32.5 ācāmamaṇḍatuṣakaṇakuṭyaṅgārāṇām upayojanam /
KāSū, 7, 2, 45.0 aṅgāratṛṇabhasmanā tailena vimiśram udakaṃ kṣīravarṇaṃ bhavati //
Kūrmapurāṇa
KūPur, 2, 13, 39.1 tuṣāṅgārakapāleṣu rājamārge tathaiva ca /
KūPur, 2, 16, 76.2 tuṣāṅgārakarīṣaṃ vā nādhitiṣṭhet kadācana //
KūPur, 2, 16, 92.2 nāṅgārabhasmakeśādiṣvadhitiṣṭhet kadācana //
KūPur, 2, 43, 38.2 kūṭāṅgāranibhāścānye kecinmīnakulodvahāḥ /
Liṅgapurāṇa
LiPur, 1, 8, 23.1 aṅgārasadṛśī nārī ghṛtakumbhasamaḥ pumān /
LiPur, 1, 86, 121.2 śuddhajāṃbūnadākāraṃ vidhūmāṅgārasannibham //
LiPur, 1, 89, 12.1 vahnau vidhūme 'tyaṅgāre sarvasminbhuktavajjane /
LiPur, 1, 91, 19.1 bhasmāṅgārāṃś ca keśāṃś ca nadīṃ śuṣkāṃ bhujaṅgamān /
LiPur, 2, 25, 19.1 bhasmamiśrāṃstathāṅgārān grāhayecchakalena vai /
LiPur, 2, 50, 33.1 śmaśānāṅgāramānīya tuṣeṇa saha dāhayet /
LiPur, 2, 50, 37.1 aṣṭamyantaṃ tathāṅgāramaṇḍalasthānavarjitaḥ /
LiPur, 2, 50, 39.1 keśaṃ nṛṇāṃ tathāṅgāraṃ tuṣaṃ kañcukameva ca /
Matsyapurāṇa
MPur, 2, 4.2 saptasapterbhaviṣyanti prataptāṅgāravarṣiṇaḥ //
MPur, 7, 40.1 vilikhenna nakhairbhūmiṃ nāṅgāreṇa na bhasmanā /
MPur, 7, 41.1 na tuṣāṅgārabhasmāsthikapāleṣu samāviśet /
MPur, 172, 13.1 etasminnantare meghā nirvāṇāṅgāravarcasaḥ /
Nāradasmṛti
NāSmṛ, 2, 11, 4.2 tuṣāṅgārakapālaiś ca kumbhair āyatanair drumaiḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 113.1 dīptāṅgārasamā nārī ghṛtakumbhasamaḥ pumān /
Suśrutasaṃhitā
Su, Sū., 22, 11.0 ata ūrdhvaṃ sarvavraṇavedanā vakṣyāmaḥ todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacumucumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ sambhavanti animittavividhavedanāprādurbhāvo vā muhurmuhuryatrāgacchanti vedanāviśeṣāstaṃ vātikamiti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra gātram aṅgārāvakīrṇam iva pacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavac ca vedanāviśeṣāstaṃ paittikamiti vidyāt pittavadraktasamutthaṃ jānīyāt kaṇḍūrgurutvaṃ suptatvam upadeho 'lpavedanatvaṃ stambhaḥ śaityaṃ ca yatra taṃ ślaiṣmikamiti vidyāt yatra sarvāsāṃ vedanānāmutpattistaṃ sāṃnipātikamiti vidyāt //
Su, Sū., 29, 11.1 kapālopalabhasmāsthituṣāṅgārakarāś ca ye /
Su, Sū., 29, 34.2 vṛkṣe 'thavāśmabhasmāsthiviṭtuṣāṅgārapāṃśuṣu //
Su, Sū., 29, 39.1 pātraṃ neṣṭaṃ tathāṅgāratailakardamapūritam /
Su, Sū., 44, 81.1 kaṣāyaiḥ samabhāgaṃ tu tadaṅgārair viśoṣitam /
Su, Sū., 46, 356.1 tadeva śūlikāprotamaṅgāraparipācitam /
Su, Sū., 46, 408.1 kapālāṅgārapakvāstu laghavo vātakopanāḥ /
Su, Cik., 10, 11.1 ata ūrdhvamayaskṛtīrvakṣyāmaḥ tīkṣṇalohapatrāṇi tanūni lavaṇavargapradigdhāni gomayāgniprataptāni triphalāsālasārādikaṣāyeṇa nirvāpayet ṣoḍaśavārān tataḥ khadirāṅgārataptānyupaśāntatāpāni sūkṣmacūrṇāni kārayed ghanatāntavaparisrāvitāni tato yathābalaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta jīrṇe yathāvyādhyanamlamalavaṇamāhāraṃ kurvīta evaṃ tulām upayujya kuṣṭhamehamedaḥśvayathupāṇḍurogonmādāpasmārān apahatya varṣaśataṃ jīvati tulāyāṃ tulāyāṃ varṣaśatamutkarṣa etena sarvalauheṣvayaskṛtayo vyākhyātāḥ //
Su, Cik., 10, 12.1 trivṛcchyāmāgnimanthasaptalākevukaśaṅkhinītilvakatriphalāpalāśaśiṃśapānāṃ svarasamādāya pālāśyāṃ droṇyāmabhyāsicya khadirāṅgārataptam ayaḥpiṇḍaṃ trisaptakṛtvo nirvāpya tamādāya punarāsicya sthālyāṃ gomayāgninā vipacet tataścaturthabhāgāvaśiṣṭamavatārya parisrāvya bhūyo 'gnitaptānyayaḥpatrāṇi prakṣipet sidhyati cāsmin pippalyādicūrṇabhāgaṃ dvau madhunastāvadghṛtasyeti dadyāt tataḥ praśāntamāyase pātre svanuguptaṃ nidadhyāt tato yathāyogaṃ śuktiṃ prakuñcaṃ vopayuñjīta jīrṇe yathāvyādhyāhāram upaseveta /
Su, Cik., 12, 15.2 khadirāṅgārataptāni bahuśaḥ saṃnipātayet //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 24, 89.1 tatrādita eva nīcanakharomṇā śucinā śuklavāsasā laghūṣṇīṣacchatropānatkena daṇḍapāṇinā kāle hitamitamadhurapūrvābhibhāṣiṇā bandhubhūtena bhūtānāṃ guruvṛddhānumatena susahāyenānanyamanasā khalūpacaritavyaṃ tad api na rātrau na keśāsthikaṇṭakāśmatuṣabhasmotkarakapālāṅgārāmedhyasnānabalibhūmiṣu na viṣamendrakīlacatuṣpathaśvabhrāṇām upariṣṭāt //
Su, Cik., 32, 4.1 tatra tāpasvedaḥ pāṇikāṃsyakandukakapālavālukāvastraiḥ prayujyate śayānasya cāṅgatāpo bahuśaḥ khādirāṅgārair iti //
Su, Cik., 32, 10.1 pūrvavat kuṭīṃ vā caturdvārāṃ kṛtvā tasyām upaviṣṭasyāntaścaturdvāre 'ṅgārānupasaṃdhāya taṃ svedayet //
Su, Cik., 40, 10.1 tatra prāyogike vartiṃ vyapagataśarakāṇḍāṃ nivātātapaśuṣkām aṅgāreṣvavadīpya netramūlasrotasi prayujya dhūmam āhareti brūyāt evaṃ snehanaṃ vairecanikaṃ ca kuryāditi /
Su, Cik., 40, 10.2 itarayor vyapetadhūmāṅgāre sthire samāhite śarāve prakṣipya vartiṃ mūlacchidreṇānyena śarāveṇa pidhāya tasmin chidre netramūlaṃ saṃyojya dhūmamāseveta praśānte dhūme vartimavaśiṣṭāṃ prakṣipya punar api dhūmaṃ pāyayed ā doṣaviśuddheḥ eṣa dhūmapānopāyavidhiḥ //
Su, Utt., 18, 35.2 mṛdāvaliptamaṅgāraiḥ khādirair avakūlayet //
Su, Utt., 18, 87.1 khadirāśmantakāṅgārair gośakṛdbhirathāpi vā /
Su, Utt., 21, 9.2 tadaṅgāraiḥ susampūrṇaṃ nidadhyācchravaṇopari //
Su, Utt., 21, 10.1 yattailaṃ cyavate tasmāt khallādaṅgāratāpitāt /
Su, Utt., 40, 82.2 mṛdāvaliptaṃ sukṛtam aṅgāreṣvavakūlayet //
Su, Utt., 64, 25.2 sāṅgārayāne mahati kauśeyāstaraṇāstṛte //
Vaikhānasadharmasūtra
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 4, 2, 7, 1.0 aṅgārebhyo jāto'ṅgirāḥ ityevamādisamākhyābhāvān manyāmahe santyayonijāni //
VaiSūVṛ zu VaiśSū, 4, 2, 8, 1.0 yataḥ pratyakṣeṇa aṅgārajanmādikam arthaṃ dṛṣṭvā puruṣaiḥ praṇīyante saṃjñāḥ //
Viṣṇusmṛti
ViSmṛ, 6, 16.1 kiṇvakārpāsasūtracarmāyudheṣṭakāṅgārāṇām akṣayā //
ViSmṛ, 60, 17.1 nāṅgāre //
ViSmṛ, 63, 23.1 na keśatuṣakapālāsthibhasmāṅgārān //
ViSmṛ, 63, 36.1 tailaguḍaśuṣkagomayendhanatṛṇapalāśabhasmāṅgārāṃśca //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 33.1, 3.1 ghoreṣu saṃsārāṅgāreṣu pacyamānena mayā śaraṇam upāgataḥ sarvabhūtābhayapradānena yogadharmaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 139.2 keśabhasmatuṣāṅgārakapāleṣu ca saṃsthitim //
YāSmṛ, 2, 151.1 nayeyur ete sīmānaṃ sthalāṅgāratuṣadrumaiḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 15.1 karpāsauṣadhakṛṣṇadhānyalavaṇaklībāsthitailaṃ vasā paṅkāṅgāraguḍāhicarmaśakṛtaḥ kleśāya savyādhitāḥ /
Bhāratamañjarī
BhāMañj, 13, 516.1 gṛdhrāḥ prayāntyeva śavaṃ dagdhamaṅgārakāṣṭhakam /
Garuḍapurāṇa
GarPur, 1, 60, 14.1 kārpāsauṣadhitailaṃ ca pakvāṅgārabhujaṅgamāḥ /
GarPur, 1, 96, 43.2 keśabhasmatuṣāṅgārakapāleṣu ca saṃsthitim //
GarPur, 1, 111, 3.2 mālākāra ivāraṇye na yathāṅgārakārakaḥ //
GarPur, 1, 156, 29.2 pīnāṅgārāruṇāḥ stabdhā viṣamāḥ paruṣākarāḥ //
GarPur, 1, 163, 9.1 karoti sarvamaṅgaṃ ca dīptāṅgārāvakīrṇavat /
GarPur, 1, 163, 10.1 śāntāṅgārāsito nīlo rakto vāśu ca cīyate /
Hitopadeśa
Hitop, 1, 81.2 uṣṇo dahati cāṅgāraḥ śītaḥ kṛṣṇāyate karam //
Kṛṣiparāśara
KṛṣiPar, 1, 77.2 aṅgārako yadā siṃhe tadāṅgāramayī mahī //
Mātṛkābhedatantra
MBhT, 8, 32.1 svapuṣpasaṃyute vastre aṅgāre ca karīṣake /
Narmamālā
KṣNarm, 1, 105.1 śiśire yasya nāṅgāraṃ pradaduḥ prātiveśminaḥ /
Rasahṛdayatantra
RHT, 6, 17.2 pūrṇaṃ tadghaṭakharparam aṅgāraiḥ karīṣatuṣamiśraiḥ //
RHT, 10, 7.2 pātayati satvameṣāṃ piṇḍī dhmātā dṛḍhāṅgāraiḥ //
RHT, 14, 4.2 dattvā sudṛḍhāṃgārān bhastrādvayavahninaiva nirdhūme //
RHT, 14, 5.2 apanīya tato'ṅgārān svabhāvaśītāṃ kaṭorikāṃ matvā //
Rasamañjarī
RMañj, 3, 63.2 kṛtvā dhmātā kharāṅgāraiḥ sarvasattvāni pātayet //
RMañj, 5, 46.2 tata ekīkṛtaṃ sarvaṃ bhavedaṅgāravarṇakam //
RMañj, 7, 17.2 khadirāṅgārayogena druto 'yaṃ jāyate rasaḥ //
RMañj, 10, 4.2 bhasmāṅgārakapālapāṃśumuśalaḥ sūryāstasūryodaye yaḥ sūryasvarasaṃsthito gadavatāṃ kālāya sa syādasau //
Rasaprakāśasudhākara
RPSudh, 1, 129.1 tadūrdhvaṃ dhmāpayetsamyak dṛḍhāṃgāraiḥ kharāgninā /
RPSudh, 2, 48.2 dhmāpitaṃ dṛḍhamaṃgāraistatrasthaṃ śītalīkṛtam //
RPSudh, 2, 55.1 tataḥ prakāśamūṣāyāṃ pañcāṃgārairdhametkṣaṇam /
RPSudh, 2, 92.2 vaṅgam uttārayetsamyak tīvrāṅgāraiḥ prayatnataḥ //
RPSudh, 5, 41.2 khadirasya tu cāṃgāraiḥ satvaṃ niḥsarati dhruvam //
RPSudh, 5, 59.2 dhmāpitaḥ khadirāṃgārair bhastrikādvitayena ca //
RPSudh, 10, 13.1 vastrāṃgāratuṣās tulyās taccaturguṇamṛttikā /
RPSudh, 10, 39.1 gartamāpūrya cāṃgāraiḥ pradhamedvaṃkanālataḥ /
Rasaratnasamuccaya
RRS, 3, 165.2 dhmāpitaṃ khadirāṅgāraiḥ sattvaṃ muñcati śobhanam //
RRS, 5, 12.2 aṅgārasaṃsthaṃ praharārdhamānaṃ dhmānena tatsyānnanu pūrṇavarṇam //
RRS, 5, 150.1 akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ /
RRS, 6, 47.2 koṣṭhī mūṣā vaṅkanālatuṣāṅgāravanopalāḥ //
RRS, 7, 15.0 śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ kokilā matāḥ //
RRS, 7, 16.0 kokilāś cetitāṅgārā nirvāṇāḥ payasā vinā //
RRS, 9, 11.2 pūrvoktaghaṭakharparamadhye 'ṅgāraiḥ khadirakolabhavaiḥ //
RRS, 9, 86.1 kṛtvā khallākṛtiṃ cullīm aṅgāraiḥ paripūritām /
RRS, 10, 10.1 dagdhāṅgāratuṣopetā mṛtsnā valmīkamṛttikā /
RRS, 10, 14.1 dugdhaṣaḍguṇagārāṣṭakiṭṭāṅgāraśaṇānvitā /
RRS, 10, 15.1 vajrāṅgāratuṣāstulyās taccaturguṇamṛttikā /
RRS, 13, 84.2 aṅgāraiḥ svedayed īṣat parpaṭarasam uttamam //
RRS, 14, 84.2 drāvayed badarāṅgārair mṛdubhiścātha nikṣipet //
RRS, 14, 88.1 pūrvavadbadarāṅgārair mṛdubhir drāvayecchanaiḥ /
RRS, 16, 53.1 droṇīcullyāṃ nyasetkhallaṃ sāṅgārāyāṃ prayatnataḥ /
Rasaratnākara
RRĀ, R.kh., 7, 46.2 koṣṭhīyantre dhamedgāḍham aṅgāraiśca cirodbhavaiḥ //
RRĀ, R.kh., 9, 65.1 alpāṅgāre dhamet kiṭṭaṃ lauhajaṃ ca gavāṃ jalaiḥ /
RRĀ, Ras.kh., 3, 15.2 khadirāṅgārayogena dhamed yāvad drutaṃ bhavet //
RRĀ, Ras.kh., 3, 64.1 taṃ dhamet khadirāṅgāre yāvadāraktamuddharet /
RRĀ, Ras.kh., 3, 206.2 caturbhir vaṅkanālaiśca khadirāṅgārayogataḥ //
RRĀ, Ras.kh., 5, 30.2 cūrṇaṃ sindūramaṅgāraṃ kadalīkandasaṃyutam //
RRĀ, V.kh., 1, 62.1 koṣṭhī mūṣā vaṅkanālī tuṣāṅgāravanopalāḥ /
RRĀ, V.kh., 3, 19.2 valmīkamṛttikāṅgārāḥ purāṇaṃ lohakiṭṭakam //
RRĀ, V.kh., 5, 53.2 tadaṅgārān samādāya śītalāṃśca punardhamet //
RRĀ, V.kh., 12, 21.1 khadirāṅgārayogena khoṭabaddho bhavedrasaḥ /
RRĀ, V.kh., 13, 11.1 khadirāṅgārasaṃtapte koṣṭhīyantre kṣipan kṣipan /
RRĀ, V.kh., 13, 60.0 śuṣkā cārdhamukhāṅgārairdhmāte sattvaṃ samāharet //
RRĀ, V.kh., 13, 78.2 khadirāṃgārasaṃyogāt koṣṭhyāṃ sattvaṃ vimuñcati //
Rasendracintāmaṇi
RCint, 3, 108.0 aṅgāreṇa karīṣeṇa vā puṭadānam //
RCint, 4, 9.2 melayati sarvadhātūnaṅgārāgnau tu dhamanena //
RCint, 4, 44.2 kṛtā dhmātāḥ kharāṅgāraiḥ sattvaṃ muñcanti nānyathā //
RCint, 6, 69.1 akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ /
RCint, 7, 81.2 lauhapattryā bahirlepo bhaktāṅgārarasena ca //
RCint, 8, 63.2 vahnau nikṣipya vidhivacchālāṅgāreṇa nirdhamet //
RCint, 8, 121.1 samṛdaṅgārakarālitanatabhūbhāge śivaṃ samabhyarcya /
RCint, 8, 126.1 cirajalabhāvitanirmalaśālāṅgāreṇa parita ācchādya /
RCint, 8, 132.2 dattvā bahuśaḥ salilaṃ prakṣālyāṅgāram uddhṛtya //
Rasendracūḍāmaṇi
RCūM, 3, 20.2 śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ kokilāḥ matāḥ //
RCūM, 3, 21.1 kokilāśceti te'ṅgārāḥ nirvāṇāḥ payasā vinā /
RCūM, 5, 11.2 kṛtvā khalvākṛtiṃ cullīmaṅgāraiḥ paripūryatām //
RCūM, 5, 104.1 dagdhāṅgāratuṣopetā mṛtsnā valmīkasambhavā /
RCūM, 5, 108.1 dagdhaṣaḍguṇagārāḍhyā kiṭṭāṅgāraśaṇānvitā /
RCūM, 5, 109.2 vastrāṅgāratuṣāstulyāstaccaturguṇamṛttikā //
RCūM, 14, 13.2 aṅgārasaṃsthaṃ praharārdhamānaṃ dhmātena tatsyānnanu pūrṇavarṇam //
RCūM, 14, 53.1 dhamed atidṛḍhāṅgāraiś caikavāramataḥ param /
RCūM, 15, 55.1 aṅgārasthāpite pātre rasaṃ kṣiptvā prajārayet /
Rasendrasārasaṃgraha
RSS, 1, 291.1 tatastvekīkṛtaṃ cūrṇaṃ kṛtvā cāṅgāravarjitam /
Rasādhyāya
RAdhy, 1, 248.2 prabhṛtīnāṃ mṛtāṅgāraiḥ pūrṇaṃ pūrṇaṃ dhamenmuhuḥ //
RAdhy, 1, 331.2 nīrandhrajvaladaṅgāraiḥ puṭaṃ deyaṃ ca kaukkuṭam //
RAdhy, 1, 354.2 mūṣāmagniṣṭake dhmāyādaṅgāraiḥ paripūrite //
RAdhy, 1, 373.1 nirdhūmairjvaladaṅgāraiḥ ṣoṭo 'bhūt pītavarṇakaḥ /
RAdhy, 1, 411.2 kṣiptvaikāṃ rākṣase yaṃtre tamaṅgāraiśca pūrayet //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 334.2, 2.0 tataḥ pātālagaruḍasya pattrāṇi vartayitvā pīṭhīṃ kṛtvā tanmadhye gandhakapīṭhīṃ kṣiptvā golakaṃ ca kṛtvā taṃ golakaṃ śarāvasampuṭe kṣiptvā saṃdhau karpaṭamṛttikāṃ dattvā jvaladbhiraṅgāraiḥ kukkuṭapuṭaṃ dattvā svabhāvaśītalaṃ gandhakapīṭhīcūrṇaṃ kumpe kṣipet //
RAdhyṬ zu RAdhy, 374.2, 9.0 paraṃ nirdhūmairjvaladbhiraṃgārais tathā ca kṛte sa ṣoṭaḥ pīto bhavati tataḥ śuddharūpyasya catuḥṣaṣṭigadyāṇān gālayitvā ṣoṭagadyāṇako madhye kṣipyate sarvottamaṃ hema bhavati yata eṣā gandhakadrutipīṭhī catuḥṣaṣṭipravedhikā vartate //
RAdhyṬ zu RAdhy, 413.2, 3.0 tataḥ śvetābhrakamaṇacūrṇaṃ tenāmlajalena saholūkhale yāmamekaṃ kuṭṭayitvā tasminneva jale brūḍat 21 dināni rāhayitvā paścādātape śoṣayitvā tato rālāṭaṃkaṇakṣārau lavaṇaṃ kaṇagugguluśceti caturṇāmauṣadhānāṃ pratyekamaṇacaturthāṃśaṃ tathā tilasya gadyāṇān 20 guḍasya gadyāṇān 20 vallapīṭhīpālī 1 madhukarṣaḥ 1 dugdhakarṣaḥ 1 etatsarvamekatra kṛtvā dhānyābhrakeṇa saha muhurmuhuḥ kṣodayitvā gadyāṇakadaśakamātrāḥ anekapūpāḥ kṛtvā rākṣase yantre 'ṅgārān kṣiptvā ekāṃ pūpāṃ muñcet //
Rasārṇava
RArṇ, 4, 5.1 vaṃśanāḍīlohanāḍīmūṣāṅgārāṃs tathauṣadhīḥ /
RArṇ, 4, 36.1 dagdhāṅgārasya ṣaḍbhāgā bhāgaikā kṛṣṇamṛttikā /
RArṇ, 4, 47.2 prakāśāyāṃ prakurvīta yadi vāṅgāralepanam //
RArṇ, 4, 57.2 paripūrṇaṃ dṛḍhāṅgāraiḥ dhamedvātena koṣṭhakam /
RArṇ, 7, 70.1 tāpito badarāṅgāraiḥ ghṛtākte lohabhājane /
RArṇ, 7, 87.3 dhamitaṃ khādirāṅgāraiḥ sattvaṃ muñcati śobhanam //
RArṇ, 15, 123.0 dhamayet khadirāṅgāraiḥ khoṭo bhavati cākṣayaḥ //
RArṇ, 15, 171.2 sudhmātaḥ khadirāṅgāraiḥ rasendraḥ khoṭatāṃ vrajet //
Ratnadīpikā
Ratnadīpikā, 3, 5.2 śoṇapadmanibhākāraṃ raktāṅgārasamaprabham //
Tantrāloka
TĀ, 8, 51.2 kṛṣṇāṅgārā nirṛtiśca tāṃ pūrveṇa piśācakāḥ //
Vetālapañcaviṃśatikā
VetPV, Intro, 49.2 jvalanāṅgāramalinaṃ dvitīyam iva bhairavam //
Ānandakanda
ĀK, 1, 9, 27.1 tadūrdhvaṃ khādirāṅgārapūritaṃ śrāvakaṃ nyaset /
ĀK, 1, 24, 115.2 dhamayetkhadirāṅgāraiḥ khoṭo bhavati cākṣayaḥ //
ĀK, 1, 24, 161.1 sudhmātaṃ khadirāṅgārai rasendraṃ khoṭatāṃ nayet /
ĀK, 1, 26, 11.2 kṛtvā khalvākṛtiṃ cullīmaṅgāraiḥ paripūrya tām //
ĀK, 1, 26, 117.1 salilaṃ rasamūṣādho viṣādho'ṅgārapāvakaḥ /
ĀK, 1, 26, 157.1 dagdhāṅgāratuṣopetamṛtsnā valmīkasambhavā /
ĀK, 1, 26, 161.2 dagdhaṣaḍguṇagārāḍhyā kiṭṭāṅgāraśaṇānvitā //
ĀK, 1, 26, 162.2 vastrāṅgāratuṣās tulyās taccaturguṇamṛttikā //
ĀK, 1, 26, 179.1 dagdhāṅgārasya ṣaḍbhāgā gairikaṃ kṛṣṇamṛttikā /
ĀK, 1, 26, 179.2 gāram aṅgārakiṭṭaṃ ca vajramūṣā prakīrtitā //
ĀK, 1, 26, 198.1 prakāśāyāṃ prakurvīta yadi vāṅgāralepanam /
ĀK, 1, 26, 244.2 aṅgārāḥ khadirodbhūtās triphalāvṛkṣasambhavāḥ //
ĀK, 2, 1, 130.2 aṅgāraiḥ khadirodbhūtair dhamedbhastrādvayena vai //
ĀK, 2, 1, 352.2 śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ koliśā matāḥ //
ĀK, 2, 1, 353.1 kokilāśceti cāṅgārā nirvāṇāḥ payasā vinā /
ĀK, 2, 7, 37.1 koṣṭhīyantre dhamedgāḍhamaṅgāraiḥ khadirodbhavaiḥ /
ĀK, 2, 7, 45.2 khadirāṅgārasaṃtapte koṣṭhīyantre kṣipetkṣipet //
ĀK, 2, 7, 62.1 ruddhvā haṭhāgnau dhamayetkhadirāṅgārayogataḥ /
ĀK, 2, 7, 100.1 akṣāṅgārairdhamet kiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ /
ĀK, 2, 8, 43.1 hemacchāyaṃ śirovṛttaṃ jyotiraṅgāranirmalam /
ĀK, 2, 8, 203.1 khādirāṅgārayogena koṣṭhyāṃ satvaṃ vimuñcati /
Āryāsaptaśatī
Āsapt, 2, 296.1 dhūmair aśru nipātaya daha śikhayā dahanamalinayāṅgāraiḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 99.2 akṣāṅgārair dhamet kiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 14.1, 6.0 kokilairiti śuṣkagomayasaṃjñaiḥ aṅgārairvā yataḥ vahniṃ kharataraṃ kuryāditi grahaṇāt evamityamunā prakāreṇa puṭatrayam ityatrāgner boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 14.1 koṭīyantrair dhamedvahnāvaṅgāre khādirodbhavaiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 16.1 aṅgārasadṛśaṃ piṇḍaṃ pravāle'mī guṇā daśa /
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 20.1 nirdhūmaṃ jvaladaṅgāramindragopasamaprabham /
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 2.0 akṣāṅgārair iti bahuvacanatvenānyakāṣṭhodbhavair api dhamediti na doṣaḥ //
Bhāvaprakāśa
BhPr, 7, 3, 187.2 aṅgāropari tadyantraṃ rakṣedyatnādaharniśam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 101.1, 1.0 aṅgārair vibhītakāṅgārais triphalākvāthair maṇḍūradviguṇaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 101.1, 1.0 aṅgārair vibhītakāṅgārais triphalākvāthair maṇḍūradviguṇaḥ //
Haribhaktivilāsa
HBhVil, 3, 190.3 upaspṛśed vihīnāyāṃ tuṣāṅgārāsthibhasmabhiḥ //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 220.0 yad aṅgārair abhyūhati tan māṃsaṃ keśā vedā ājyaṃ majjā payasī meda ṛco rūpaṃ yajūṃṣi prāṇās sāmāni jyotīṃṣi diśaś śrotram //
Mugdhāvabodhinī
MuA zu RHT, 4, 12.2, 4.3 atidīpte bhavedbuddhā aṅgārāḥ kṣayamāgatāḥ //
MuA zu RHT, 4, 12.2, 6.2 patitaṃ tu pṛthakkāryaṃ kiṭṭāṅgāravivarjitam //
MuA zu RHT, 6, 18.2, 5.0 punastatkuḍyāntargataghaṭakharparaṃ aṅgāraiḥ pūrṇaṃ kiṃviśiṣṭaiḥ karīṣatuṣamiśraiḥ karīṣo gomayasya cūrṇaṃ tuṣāḥ śālyāderdhānyasya tair miśritairiti //
MuA zu RHT, 10, 7.2, 2.0 dṛḍhāṅgārair iti dṛḍhakathanāt khadirādīnāṃ pūrvoktatvādbhastrādvayena ca dhmātā satī vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnāṃ vajrasaṃjñakaṃ yadabhraṃ tadvajrābhraṃ kāntaṃ cumbakaṃ sasyakaṃ capalā mākṣikaṃ svarṇamākṣikaṃ itiprabhṛtayaḥ sakaladhātavaḥ sarvoparasāsteṣāṃ piṇḍī satvaṃ pātayati //
MuA zu RHT, 14, 8.1, 11.0 punaḥ sudṛḍhāṅgārān khadirādīnāṃ dattvā bhastrādvayavahninā khalu dvayāgninā dhamyād iti agrimaślokasaṃbandhāt //
MuA zu RHT, 14, 8.1, 15.0 tato'nantaraṃ kaṭorikāṃ svabhāvaśītalāṃ svato himāṃ matvā jñātvā punaraṅgārānapanīya apasārya kaṭorikāmutkhanya raso grāhya iti śeṣaḥ āgamiślokasaṃbandhāt //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 62.2 mālākāra ivārāme na yathāṅgārakārakaḥ //
Rasakāmadhenu
RKDh, 1, 1, 19.1 kṛtvā khallākṛtiṃ cullīm aṅgāraiḥ paripūritām /
RKDh, 1, 1, 107.2 upariṣṭād vanotthānair aṅgāraiḥ pūrṇakharparam //
RKDh, 1, 1, 113.2 pūrṇaṃ tadghaṭakharparam aṅgāraiḥ khadirakokilajaiḥ //
RKDh, 1, 1, 167.1 paripūrṇaṃ dṛḍhāṃgārair adhovātena koṣṭhake /
RKDh, 1, 1, 169.2 dagdhāṃgārasya ṣaḍbhāgā bhāgaikā kṛṣṇamṛttikā /
RKDh, 1, 1, 184.1 valmīkamṛttikāṅgārapūraṇaṃ lohakiṭṭakam /
RKDh, 1, 1, 218.2 prakāśāyāṃ prakurvīta yadi vāṃgāralepanam //
RKDh, 1, 2, 13.1 paripūrṇaṃ dṛḍhāṃgārairdhamedvātena koṣṭhakam /
RKDh, 1, 2, 21.2 dhamettaṃ ca dṛḍhāṃgārairyāvatsattvaṃ patatyadhaḥ //
RKDh, 1, 2, 22.3 śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ kokilāḥ smṛtāḥ //
RKDh, 1, 2, 23.4 ityaṃgārāḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 7, 16, 2.0 cetitāṅgārāḥ taptāṅgārāḥ payaso vinā svayaṃ nirvāṇāḥ śāntāḥ cet te aṅgārāḥ kokilāḥ matāḥ kokilāḥ kaylā iti bhāṣā //
RRSBoṬ zu RRS, 7, 16, 2.0 cetitāṅgārāḥ taptāṅgārāḥ payaso vinā svayaṃ nirvāṇāḥ śāntāḥ cet te aṅgārāḥ kokilāḥ matāḥ kokilāḥ kaylā iti bhāṣā //
RRSBoṬ zu RRS, 7, 16, 2.0 cetitāṅgārāḥ taptāṅgārāḥ payaso vinā svayaṃ nirvāṇāḥ śāntāḥ cet te aṅgārāḥ kokilāḥ matāḥ kokilāḥ kaylā iti bhāṣā //
RRSBoṬ zu RRS, 8, 37.2, 2.0 koṣṭhikāyantrāgrabhāgaparyantam aṅgārairāpūrya dhmāpanavaśāt māraṇīyadravyaiḥ mūṣākaṇṭhaparyantamāgataiḥ upalakṣito yat karma ekakolīsakākhyaḥ kriyāviśeṣo mataḥ //
RRSBoṬ zu RRS, 8, 49.2, 3.0 rajaḥ puṭanādikāle tatsaṃlagnāṅgārādicūrṇam //
RRSBoṬ zu RRS, 9, 42.2, 2.0 karīṣeṣu pacet athavā agnimānavid dviyāmaṃ cullyām aṅgāreṣu paced yojyam //
RRSBoṬ zu RRS, 9, 43.2, 2.0 atra samamiti padena militabhāṇḍadvayasya ṣoḍaśāṅgulatvādi bodhyam evaṃ ca vitastipramāṇadīrghasya aṣṭāṅgulavistīrṇasya ca adhobhāṇḍasya mukhopari tāvanmānaṃ bhāṇḍāntaram adhomukhaṃ saṃsthāpya adho dṛḍhāṅgārair bhastrayā dhamet tena dhātusattvaṃ nirgacchatīti //
RRSBoṬ zu RRS, 9, 43.2, 4.1 paripūrṇaṃ dṛḍhāṅgārairadho vātena koṣṭhake /
RRSBoṬ zu RRS, 10, 11.2, 2.0 dagdhaśabdo'tra aṅgāratuṣābhyāṃ pratyekaṃ sambadhyate //
RRSBoṬ zu RRS, 10, 11.2, 6.0 dagdhāṅgārādiviḍāntaṃ sarvamekatra saṃnīya mūṣāṃ viracayya viḍena liptvā śuṣkīkṛtya gṛhṇīyāditi //
RRSBoṬ zu RRS, 10, 14.3, 2.0 gārasya ṣaḍguṇatvaṃ kiṭṭāṅgāraśaṇānāṃ ca pratyekam aṣṭaguṇatvaṃ kṛṣṇamṛdapekṣayā bodhyam //
RRSBoṬ zu RRS, 10, 38.2, 11.0 dvārordhvabhāge aṅguṣṭhatarjanyor madhyavat vistṛtāṃ bhittiṃ sthāpayitvā tadupari tadvadvistṛtaṃ dvāramanyat vidadhyāt tataḥ iṣṭakayā dvārasandhiṃ ruddhvā ālipya ca koṣṭhīmaṅgāraiḥ paripūrya dvābhyāṃ bhastrābhyāṃ dhamet //
RRSBoṬ zu RRS, 10, 38.2, 12.0 bhasmībhūte ca aṅgāre punarapi aṅgāraṃ sattvapātanagolādikaṃ ca pañca pañca kṛtvā ūrdhvadvāreṇa punaḥ punaḥ nikṣipet //
RRSBoṬ zu RRS, 10, 38.2, 12.0 bhasmībhūte ca aṅgāre punarapi aṅgāraṃ sattvapātanagolādikaṃ ca pañca pañca kṛtvā ūrdhvadvāreṇa punaḥ punaḥ nikṣipet //
RRSBoṬ zu RRS, 10, 42.3, 3.0 tataḥ abhyantaragartamadhye pañcarandhrasaṃyuktāṃ mṛccakrīṃ sthāpayitvā aṅgāraiḥ koṣṭhīṃ paripūrya ca ekabhastrayā pradhamet //
RRSBoṬ zu RRS, 10, 44.3, 2.0 dvādaśāṅgulagabhīrā prādeśapramāṇavistāraviśiṣṭā koṣṭhī ekā kāryā tasyā ūrdhvaṃ caturaṅgule valayākāram ālavālam ekaṃ dattvā tadupari bahucchidrāṃ cakrīṃ nidhāya aṅgāraṃ nikṣipya ca vaṅkanālena pradhamet iti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 7, 15, 3.0 pāvakena vahninā bhuktvā ucchiṣṭāḥ parityaktā aṅgārāḥ śikhitrāḥ kokilāśca matāḥ //
RRSṬīkā zu RRS, 7, 15, 4.0 viśeṣastvittham vahninā bhuktvā svayaṃ tyaktāḥ śikhitrā haṭhāt pratikūlavāyudhūlikṣepamṛttikādinipīḍanādinā yatnena vahnito viyojitā aṅgārāḥ kokilā matā iti ceti //
RRSṬīkā zu RRS, 9, 12.2, 5.0 tato laghulohakaṭorikayā nyubjayā taṃ pāradaṃ koṣṭhyāmācchādya mṛtkarpaṭādinā saṃdhiṃ ruddhvā tadghaṭakharparam aṅgāraiḥ karīṣādimiśraiḥ pūrṇaṃ kuryāt pūrṇaṃ tad ghaṭakharparam aṅgāraiḥ karīṣatuṣamiśraiḥ //
RRSṬīkā zu RRS, 9, 12.2, 5.0 tato laghulohakaṭorikayā nyubjayā taṃ pāradaṃ koṣṭhyāmācchādya mṛtkarpaṭādinā saṃdhiṃ ruddhvā tadghaṭakharparam aṅgāraiḥ karīṣādimiśraiḥ pūrṇaṃ kuryāt pūrṇaṃ tad ghaṭakharparam aṅgāraiḥ karīṣatuṣamiśraiḥ //
RRSṬīkā zu RRS, 10, 14.3, 2.0 dagdhā ye mṛttikāpekṣayā ṣaḍguṇā gārāstadviśiṣṭāstathā lohakiṭṭā aṅgārā nirvāṇāgnayaḥ kokilāḥ //
RRSṬīkā zu RRS, 10, 15.3, 4.0 aṅgārā haṭhānmṛttikādhūliprakṣepeṇa niragnayaḥ kokilāḥ //
RRSṬīkā zu RRS, 10, 38.2, 24.0 punaḥ punaḥ pratiprakṣepakālāvasaraṃ saṃtataṃ dhmātvā yadāṅgārāḥ kārśyaṃ prāpnuyuḥ śvetabhasmāvṛtāśca bhaveyustadā punaḥ kokilān dattvā punardhamanaṃ kāryam //
RRSṬīkā zu RRS, 10, 42.3, 3.0 taduparyaṅgārāṃstadupari sattvapātanagolāṃśca nikṣipya sarvāṃ koṣṭhīṃ kokilaiḥ pūrayitvaikabhastrayā dhamet //
Rasasaṃketakalikā
RSK, 1, 26.1 yāvadyāmadvayaṃ paścādaṅgārāṃśca jalaṃ tyajet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 17, 23.1 dhamyamāna ivāṅgārair loharātrir iva jvalan /
SkPur (Rkh), Revākhaṇḍa, 48, 48.1 dahyamānāḥ śarāṅgāraistatrasuḥ sarvadevatāḥ /
Uḍḍāmareśvaratantra
UḍḍT, 1, 27.1 citāṅgāreṇa tannāmnā dhūpaṃ dadyān maheśvari /
UḍḍT, 15, 7.5 kṣīritarudugdhalikhitakṣudralekhe aṅgāracūrṇena marditāḥ spaṣṭā bhavanti /
UḍḍT, 15, 9.1 evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ dahati cāpi śiśirajalamiśritam api ānataphalacūrṇabhāvitakalaśaḥ tīkṣṇaś ca kāṃsyabhājananihitaṃ guruḍḍanāpy aśaktaṃ na bhavati tadānīṃ tiktaṃ yāti yacchuktaṃ miṣṭam eti kajjalacavikācūrṇābhyāṃ kramasaṃlikhitapustakamadhyakāraṇe 'pi yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari jvalajjvālājvalitavartijvālām api jvalitadhūmam aṅgāratīkṣṇaśikhayā nāḍikādau /
UḍḍT, 15, 9.1 evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ dahati cāpi śiśirajalamiśritam api ānataphalacūrṇabhāvitakalaśaḥ tīkṣṇaś ca kāṃsyabhājananihitaṃ guruḍḍanāpy aśaktaṃ na bhavati tadānīṃ tiktaṃ yāti yacchuktaṃ miṣṭam eti kajjalacavikācūrṇābhyāṃ kramasaṃlikhitapustakamadhyakāraṇe 'pi yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari jvalajjvālājvalitavartijvālām api jvalitadhūmam aṅgāratīkṣṇaśikhayā nāḍikādau /
Yogaratnākara
YRā, Dh., 91.1 akṣāṅgārair dhamet kiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 8, 8.0 subhūtakṛtaḥ subhūtaṃ naḥ kṛṇutety upaveṣeṇodīco 'ṅgārān gārhapatyān niruhyādhiśrayaty aśanāyāpipāsīyenāgnihotrasthālyā gārhapatyena vīreṇeti vikāraḥ //
ŚāṅkhŚS, 2, 8, 14.0 namo devebhya iti dakṣiṇato 'ṅgārān upaspṛśya //
ŚāṅkhŚS, 2, 9, 6.0 sruco budhnenāṅgārān upaspṛśya dvir udīcīṃ srucam udyamyopasādayati //
ŚāṅkhŚS, 2, 12, 9.0 daivas tantur asy anu tvā rabhe māhaṃ tvad vyavacchitsīty āhavanīyasya dakṣiṇato 'ṅgārān upaspṛśya //
ŚāṅkhŚS, 4, 12, 12.3 bhūr bhuvaḥ svaḥ saṃ mā kāmena gamayety asyāṅgāram upaspṛśya //
ŚāṅkhŚS, 5, 9, 10.0 bhavā no 'gne sumanās tapo ṣv agne yo naḥ sanutya ity aṅgāreṣūpohyamāneṣu //