Occurrences

Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Kauśikasūtra
Kāṭhakagṛhyasūtra
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Mātṛkābhedatantra
Rasaratnākara
Śārṅgadharasaṃhitādīpikā
Rasaratnasamuccayabodhinī

Bhāradvājaśrautasūtra
BhārŚS, 7, 15, 4.0 evam antime 'ṅgāre vapāṃ nitaṃsayati //
Chāndogyopaniṣad
ChU, 4, 1, 5.2 sa ha saṃjihāna eva kṣattāram uvācāṅgāre ha sayugvānam iva raikvam āttheti /
Kauśikasūtra
KauśS, 5, 8, 38.0 pratyuṣṭaṃ rakṣa iti carum aṅgāre nidadhāti //
Kāṭhakagṛhyasūtra
KāṭhGS, 51, 11.0 utkhidya vapāṃ śākhāṃ viśākhāṃ ca pracchādya carame 'ṅgāre vapāṃ nigṛhyāntarā śākhāgnī hṛtvābhighārya śrapayati //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 14, 3.0 ṣaṣṭiṃ śatety abhimantryāyaṃ ta idhma itīdhmān asaṃkulāñcharo 'ṅgāre 'gnau juhuyāt //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 15, 8.0 tata ulmukam apisṛjyāhavanīyasyāntame 'ṅgāre vapāṃ nigṛhya vāyo vīhi stokānām iti surakṣitaṃ chinnāgram adhastād vapāyā antame 'ṅgāre prāsyati //
VaikhŚS, 10, 15, 8.0 tata ulmukam apisṛjyāhavanīyasyāntame 'ṅgāre vapāṃ nigṛhya vāyo vīhi stokānām iti surakṣitaṃ chinnāgram adhastād vapāyā antame 'ṅgāre prāsyati //
Liṅgapurāṇa
LiPur, 1, 89, 12.1 vahnau vidhūme 'tyaṅgāre sarvasminbhuktavajjane /
Suśrutasaṃhitā
Su, Cik., 40, 10.2 itarayor vyapetadhūmāṅgāre sthire samāhite śarāve prakṣipya vartiṃ mūlacchidreṇānyena śarāveṇa pidhāya tasmin chidre netramūlaṃ saṃyojya dhūmamāseveta praśānte dhūme vartimavaśiṣṭāṃ prakṣipya punar api dhūmaṃ pāyayed ā doṣaviśuddheḥ eṣa dhūmapānopāyavidhiḥ //
Viṣṇusmṛti
ViSmṛ, 60, 17.1 nāṅgāre //
Mātṛkābhedatantra
MBhT, 8, 32.1 svapuṣpasaṃyute vastre aṅgāre ca karīṣake /
Rasaratnākara
RRĀ, R.kh., 9, 65.1 alpāṅgāre dhamet kiṭṭaṃ lauhajaṃ ca gavāṃ jalaiḥ /
RRĀ, Ras.kh., 3, 64.1 taṃ dhamet khadirāṅgāre yāvadāraktamuddharet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 14.1 koṭīyantrair dhamedvahnāvaṅgāre khādirodbhavaiḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 38.2, 12.0 bhasmībhūte ca aṅgāre punarapi aṅgāraṃ sattvapātanagolādikaṃ ca pañca pañca kṛtvā ūrdhvadvāreṇa punaḥ punaḥ nikṣipet //