Occurrences

Atharvaprāyaścittāni
Chāndogyopaniṣad
Jaiminīyabrāhmaṇa
Ṛgvedakhilāni
Arthaśāstra
Mahābhārata
Amarakośa
Divyāvadāna
Hitopadeśa

Atharvaprāyaścittāni
AVPr, 2, 6, 12.0 yat prayājeṣv ahuteṣu prāg aṅgāraḥ skanded adhvaryave ca yajamānāya ca paśubhyaś cāghaṃ syād yadi dakṣiṇā brahmaṇe ca yajamānāya ca //
Chāndogyopaniṣad
ChU, 6, 7, 3.1 taṃ hovāca yathā somya mahato 'bhyāhitasyaiko 'ṅgāraḥ khadyotamātraḥ pariśiṣṭaḥ syāt /
Jaiminīyabrāhmaṇa
JB, 1, 1, 12.0 aṅgāro 'nu nirvartate //
JB, 1, 1, 15.0 sa eṣo 'ṅgāra etāni bhasmāni grasate //
Ṛgvedakhilāni
ṚVKh, 3, 15, 20.1 eṣa te hṛdaye 'ṅgāro dīptas te asmi dahyase /
Arthaśāstra
ArthaŚ, 14, 1, 34.1 vidyutpradagdho 'ṅgāro jvālo vā vidyutpradagdhaiḥ kāṣṭhair gṛhītaścānuvāsitaḥ kṛttikāsu bharaṇīṣu vā raudreṇa karmaṇābhihuto 'gniḥ praṇītaśca niṣpratīkāro dahati //
Mahābhārata
MBh, 1, 25, 1.3 dahan dīpta ivāṅgārastam uvācāntarikṣagaḥ //
Amarakośa
AKośa, 2, 616.2 hasanyapyatha na strī syādaṅgāro 'lātamulmukam //
Divyāvadāna
Divyāv, 2, 90.2 pravibhaktā niśāmyanti yathāṅgārastathā narāḥ //
Hitopadeśa
Hitop, 1, 81.2 uṣṇo dahati cāṅgāraḥ śītaḥ kṛṣṇāyate karam //