Occurrences

Kauśikasūtra
Vaikhānasagṛhyasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Yājñavalkyasmṛti
Ṭikanikayātrā
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣiparāśara
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ratnadīpikā
Vetālapañcaviṃśatikā
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Haribhaktivilāsa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Uḍḍāmareśvaratantra

Kauśikasūtra
KauśS, 4, 2, 30.0 catuṣpathe ca śirasi darbheṇḍve 'ṅgārakapāle 'nvaktāni //
KauśS, 5, 2, 5.0 utsādya bāhyato 'ṅgārakapāle śigruśarkarā juhoti //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 15, 4.0 dvārasya dakṣiṇato nidhāyāṅgāravarṇe paristīrya kaṇasarṣapair hastena śaṇḍe ratho 'yaḥ śaṇḍo marka ālikhanvilikhannaryamṇa āntrīmukhaḥ keśinīretān ghnataitān pūrva eṣāṃ miśravāsaso naktaṃcāriṇo niśīthacāriṇī tāsāṃ tvam ayaṃ te yonir mama nāmeti vyāhṛtīśca hutvā prakṣālya pāṇimavanīmālabhya yatte susīma iti medhāyai ghṛtaṃ karoti //
Arthaśāstra
ArthaŚ, 2, 4, 27.1 sarvasnehadhānyakṣāralavaṇagandhabhaiṣajyaśuṣkaśākayavasavallūratṛṇakāṣṭhalohacarmāṅgārasnāyuviṣaviṣāṇaveṇuvalkalasāradārupraharaṇāvaraṇāśmanicayān anekavarṣopabhogasahān kārayet //
ArthaŚ, 2, 12, 1.1 ākarādhyakṣaḥ śulbadhātuśāstrarasapākamaṇirāgajñas tajjñasakho vā tajjātakarmakaropakaraṇasampannaḥ kiṭṭamūṣāṅgārabhasmaliṅgaṃ vākaraṃ bhūtapūrvam abhūtapūrvaṃ vā bhūmiprastararasadhātum atyarthavarṇagauravam ugragandharasaṃ parīkṣeta //
ArthaŚ, 2, 17, 16.1 aṅgāratuṣabhasmāni mṛgapaśupakṣivyālavāṭāḥ kāṣṭhatṛṇavāṭāś ceti //
ArthaŚ, 4, 4, 20.1 yaṃ vā nānālohakṣārāṇām aṅgārabhastrāsaṃdaṃśamuṣṭikādhikaraṇībimbaṭaṅkamūṣāṇām abhīkṣṇakretāraṃ maṣībhasmadhūmadigdhahastavastraliṅgaṃ karmāropakaraṇasaṃsargaṃ kūṭarūpakārakaṃ manyeta taṃ sattrī śiṣyatvena saṃvyavahāreṇa cānupraviśya prajñāpayet //
ArthaŚ, 14, 2, 29.2 aṅgārarāśau vicared yathā kusumasaṃcaye //
Buddhacarita
BCar, 11, 30.2 aṅgārakarṣūpratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 13, 41.1 kaścijjvalannarka ivoditaḥ khādaṅgāravarṣaṃ mahadutsasarja /
BCar, 13, 42.1 tad bodhimūle pravikīryamāṇam aṅgāravarṣaṃ tu savisphuliṅgam /
BCar, 14, 13.2 dahyante karuṇaṃ keciddīpteṣvaṅgārarāśiṣu //
Carakasaṃhitā
Ca, Sū., 14, 28.2 vidhūmāṅgāratapteṣu svabhyaktaḥ svidyate sukham //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 14, 54.1 hasantikābhiraṅgārapūrṇābhistāṃ ca sarvaśaḥ /
Ca, Sū., 26, 84.18 madhusarpiṣī samadhṛte cāntarikṣaṃ samadhṛtaṃ madhu puṣkarabījaṃ madhu pītvoṣṇodakaṃ bhallātakoṣṇodakaṃ takrasiddhaḥ kampillakaḥ paryuṣitā kākamācī aṅgāraśūlyo bhāsaśceti viruddhāni /
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Mahābhārata
MBh, 1, 24, 6.11 dahed aṅgāravat putra taṃ vidyād brāhmaṇarṣabham //
MBh, 1, 165, 34.2 aṅgāravarṣaṃ muñcantī muhur vāladhito mahat //
MBh, 2, 55, 16.1 vṛkṣān aṅgārakārīva mainān dhākṣīḥ samūlakān /
MBh, 3, 40, 48.2 samajāyata gātreṣu pāvako 'ṅgāradhūmavān //
MBh, 5, 34, 18.2 mālākāra ivārāme na yathāṅgārakārakaḥ //
MBh, 5, 149, 80.1 bahūdakaṃ suyavasaṃ tuṣāṅgārasamanvitam /
MBh, 6, 3, 39.2 muñcantyaṅgāravarṣāṇi bheryo 'tha paṭahāstathā //
MBh, 9, 11, 13.2 aṅgāravarṣaṃ mumuce tad adbhutam ivābhavat //
MBh, 12, 69, 55.1 aṅgārakuśamuñjānāṃ palāśaśaraparṇinām /
MBh, 12, 87, 13.1 kāṣṭhalohatuṣāṅgāradāruśṛṅgāsthivaiṇavān /
MBh, 12, 142, 30.1 sa gatvāṅgārakarmāntaṃ gṛhītvāgnim athāgamat /
MBh, 13, 85, 16.1 aṅgārasaṃśrayāccaiva kavir ityaparo 'bhavat /
MBh, 16, 1, 3.2 ulkāścāṅgāravarṣiṇyaḥ prapetur gaganād bhuvi //
Rāmāyaṇa
Rām, Ki, 27, 27.1 aṅgāracūrṇotkarasaṃnikāśaiḥ phalaiḥ suparyāptarasaiḥ samṛddhaiḥ /
Rām, Yu, 55, 79.2 aṅgāramiśrāḥ kruddhasya mukhānniścerur arciṣaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 16.1 aṅgāratāpasaṃtaptagarbhabhūveśmacāriṇaḥ /
AHS, Sū., 6, 42.1 kukūlakarparabhrāṣṭrakandvaṅgāravipācitān /
AHS, Śār., 6, 10.1 mārjanīśūrpacailāntabhasmāṅgāradaśātuṣān /
AHS, Nidānasthāna, 13, 51.2 karoti sarvam aṅgaṃ ca dīptāṅgārāvakīrṇavat //
AHS, Nidānasthāna, 13, 52.2 śāntāṅgārāsito nīlo rakto vāśu ca cīyate //
AHS, Cikitsitasthāna, 8, 83.1 yuktam aṅgāradhūpena hṛdyena surabhīkṛtam /
AHS, Cikitsitasthāna, 12, 31.2 khadirāṅgārataptāni bahuśo 'tra nimajjayet //
AHS, Utt., 15, 9.2 jvaladaṅgārakīrṇābhaṃ yakṛtpiṇḍasamaprabham //
AHS, Utt., 21, 44.2 taptāṅgāranibhā karṇarukkarī pittajākṛtiḥ //
Bodhicaryāvatāra
BoCA, 10, 8.1 so 'ṅgārarāśir maṇirāśirastu taptā ca bhūḥ sphāṭikakuṭṭimaṃ syāt /
BoCA, 10, 9.1 aṅgārataptopalaśastravṛṣṭiradyaprabhṛtyastu ca puṣpavṛṣṭiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 73.2 subhage nirvikāratvād aṅgāratuṣabhasmavat //
BKŚS, 20, 369.1 anantaraṃ ca sāṅgārabhasmasaṃtānahāriṇaḥ /
BKŚS, 28, 63.2 āliṅgitavatī svāṅgair dhvāntāṅgārāgniduḥsahaiḥ //
Daśakumāracarita
DKCar, 2, 3, 90.1 tatastasyā eva sakāśād antaḥpuraniveśam antarvaṃśikapuruṣasthān pramadavanapradeśānapi vibhāgenāvagamya astagirikūṭapātakṣubhitaśoṇita iva śoṇībhavati bhānubimbe paścimāmbudhipayaḥpātanirvāpitapataṅgāṅgāradhūmasaṃbhāra iva bharitanabhasi tamasi vijṛmbhate paradāraparāmarśonmukhasya mamācāryakamiva kartumutthite guruparigrahaślāghini grahāgresare kṣapākare kalpasundarīvadanapuṇḍarīkeṇeva maddarśanātirāgaprathamopanatena smayamānena candramaṇḍalena saṃdhukṣyamāṇatejasi bhuvanavijigīṣodyate deve kusumadhanvani yathocitaṃ śayanīyamabhaje //
DKCar, 2, 4, 101.0 tāvanme pitaraṃ taskaramiva paścādbaddhabhujam uddhuradhvanimahājanānuyātam ānīya madabhyāśa eva sthāpayitvā mātaṅgastriraghoṣayat eṣa mantrī kāmapālo rājyalobhād bhartāraṃ caṇḍasiṃham yuvarājaṃ caṇḍaghoṣaṃ ca viṣānnenopāṃśu hatvā punardevo 'pi siṃhaghoṣaḥ pūrṇayauvana ityamuṣminpāpamācariṣyanviśvāsādrahasyabhūmau punaramātyaṃ śivanāgamāhūya sthūṇamaṅgāravarṣaṃ ca rājavadhāyopajapya taiḥ svāmibhaktyā vivṛtaguhyo rājyakāmukasyāsya brāhmaṇasyāndhatamasapraveśo nyāyya iti prāḍvivākavākyād akṣyuddharaṇāya nīyate //
DKCar, 2, 6, 154.1 tathānuṣṭhite ca tayā dvitrānupadaṃśānupapādya tadannamaṇḍam ārdravālukopahitanavaśarāvagatam iti mṛdunā tālavṛntānilena śītalīkṛtya salavaṇasaṃbhāraṃ dattāṅgāradhūpavāsaṃ ca sampādya tadapyāmalakaṃ ślakṣṇapiṣṭamutpalagandhi kṛtvā dhātrīmukhena snānāya tamacodayat //
DKCar, 2, 7, 5.0 tadākarṇya ka eṣa siddhaḥ kiṃ cānena kiṅkareṇa kariṣyate iti didṛkṣākrāntahṛdayaḥ kiṅkaragatayā diśā kiṃcid antaraṃ gatas taralataranarāsthiśakalaracitālaṃkārākrāntakāyaṃ dahanadagdhakāṣṭhaniṣṭhāṅgārarajaḥkṛtāṅgarāgam taḍillatākārajaṭādharam hiraṇyaretasyaraṇyacakrāndhakārarākṣase kṣaṇagṛhītanānendhanagrāsacañcadarciṣi dakṣiṇetareṇa kareṇa tilasiddhārthakādīn nirantaracaṭacaṭāyitān ākirantaṃ kaṃcid adrākṣam //
Divyāvadāna
Divyāv, 13, 377.1 aśvatīrthiko nāgo 'ṅgāravarṣamutsraṣṭumārabdhaḥ //
Harṣacarita
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kāmasūtra
KāSū, 7, 2, 45.0 aṅgāratṛṇabhasmanā tailena vimiśram udakaṃ kṣīravarṇaṃ bhavati //
Kūrmapurāṇa
KūPur, 2, 13, 39.1 tuṣāṅgārakapāleṣu rājamārge tathaiva ca /
KūPur, 2, 16, 76.2 tuṣāṅgārakarīṣaṃ vā nādhitiṣṭhet kadācana //
KūPur, 2, 16, 92.2 nāṅgārabhasmakeśādiṣvadhitiṣṭhet kadācana //
KūPur, 2, 43, 38.2 kūṭāṅgāranibhāścānye kecinmīnakulodvahāḥ /
Liṅgapurāṇa
LiPur, 1, 8, 23.1 aṅgārasadṛśī nārī ghṛtakumbhasamaḥ pumān /
LiPur, 1, 86, 121.2 śuddhajāṃbūnadākāraṃ vidhūmāṅgārasannibham //
LiPur, 2, 50, 37.1 aṣṭamyantaṃ tathāṅgāramaṇḍalasthānavarjitaḥ /
Matsyapurāṇa
MPur, 2, 4.2 saptasapterbhaviṣyanti prataptāṅgāravarṣiṇaḥ //
MPur, 7, 41.1 na tuṣāṅgārabhasmāsthikapāleṣu samāviśet /
MPur, 172, 13.1 etasminnantare meghā nirvāṇāṅgāravarcasaḥ /
Nāradasmṛti
NāSmṛ, 2, 11, 4.2 tuṣāṅgārakapālaiś ca kumbhair āyatanair drumaiḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 113.1 dīptāṅgārasamā nārī ghṛtakumbhasamaḥ pumān /
Suśrutasaṃhitā
Su, Sū., 22, 11.0 ata ūrdhvaṃ sarvavraṇavedanā vakṣyāmaḥ todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacumucumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ sambhavanti animittavividhavedanāprādurbhāvo vā muhurmuhuryatrāgacchanti vedanāviśeṣāstaṃ vātikamiti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra gātram aṅgārāvakīrṇam iva pacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavac ca vedanāviśeṣāstaṃ paittikamiti vidyāt pittavadraktasamutthaṃ jānīyāt kaṇḍūrgurutvaṃ suptatvam upadeho 'lpavedanatvaṃ stambhaḥ śaityaṃ ca yatra taṃ ślaiṣmikamiti vidyāt yatra sarvāsāṃ vedanānāmutpattistaṃ sāṃnipātikamiti vidyāt //
Su, Sū., 29, 11.1 kapālopalabhasmāsthituṣāṅgārakarāś ca ye /
Su, Sū., 29, 34.2 vṛkṣe 'thavāśmabhasmāsthiviṭtuṣāṅgārapāṃśuṣu //
Su, Sū., 29, 39.1 pātraṃ neṣṭaṃ tathāṅgāratailakardamapūritam /
Su, Sū., 46, 356.1 tadeva śūlikāprotamaṅgāraparipācitam /
Su, Sū., 46, 408.1 kapālāṅgārapakvāstu laghavo vātakopanāḥ /
Su, Cik., 10, 11.1 ata ūrdhvamayaskṛtīrvakṣyāmaḥ tīkṣṇalohapatrāṇi tanūni lavaṇavargapradigdhāni gomayāgniprataptāni triphalāsālasārādikaṣāyeṇa nirvāpayet ṣoḍaśavārān tataḥ khadirāṅgārataptānyupaśāntatāpāni sūkṣmacūrṇāni kārayed ghanatāntavaparisrāvitāni tato yathābalaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta jīrṇe yathāvyādhyanamlamalavaṇamāhāraṃ kurvīta evaṃ tulām upayujya kuṣṭhamehamedaḥśvayathupāṇḍurogonmādāpasmārān apahatya varṣaśataṃ jīvati tulāyāṃ tulāyāṃ varṣaśatamutkarṣa etena sarvalauheṣvayaskṛtayo vyākhyātāḥ //
Su, Cik., 10, 12.1 trivṛcchyāmāgnimanthasaptalākevukaśaṅkhinītilvakatriphalāpalāśaśiṃśapānāṃ svarasamādāya pālāśyāṃ droṇyāmabhyāsicya khadirāṅgārataptam ayaḥpiṇḍaṃ trisaptakṛtvo nirvāpya tamādāya punarāsicya sthālyāṃ gomayāgninā vipacet tataścaturthabhāgāvaśiṣṭamavatārya parisrāvya bhūyo 'gnitaptānyayaḥpatrāṇi prakṣipet sidhyati cāsmin pippalyādicūrṇabhāgaṃ dvau madhunastāvadghṛtasyeti dadyāt tataḥ praśāntamāyase pātre svanuguptaṃ nidadhyāt tato yathāyogaṃ śuktiṃ prakuñcaṃ vopayuñjīta jīrṇe yathāvyādhyāhāram upaseveta /
Su, Cik., 12, 15.2 khadirāṅgārataptāni bahuśaḥ saṃnipātayet //
Su, Cik., 24, 89.1 tatrādita eva nīcanakharomṇā śucinā śuklavāsasā laghūṣṇīṣacchatropānatkena daṇḍapāṇinā kāle hitamitamadhurapūrvābhibhāṣiṇā bandhubhūtena bhūtānāṃ guruvṛddhānumatena susahāyenānanyamanasā khalūpacaritavyaṃ tad api na rātrau na keśāsthikaṇṭakāśmatuṣabhasmotkarakapālāṅgārāmedhyasnānabalibhūmiṣu na viṣamendrakīlacatuṣpathaśvabhrāṇām upariṣṭāt //
Su, Utt., 21, 10.1 yattailaṃ cyavate tasmāt khallādaṅgāratāpitāt /
Su, Utt., 64, 25.2 sāṅgārayāne mahati kauśeyāstaraṇāstṛte //
Vaikhānasadharmasūtra
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 4, 2, 8, 1.0 yataḥ pratyakṣeṇa aṅgārajanmādikam arthaṃ dṛṣṭvā puruṣaiḥ praṇīyante saṃjñāḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 139.2 keśabhasmatuṣāṅgārakapāleṣu ca saṃsthitim //
YāSmṛ, 2, 151.1 nayeyur ete sīmānaṃ sthalāṅgāratuṣadrumaiḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 15.1 karpāsauṣadhakṛṣṇadhānyalavaṇaklībāsthitailaṃ vasā paṅkāṅgāraguḍāhicarmaśakṛtaḥ kleśāya savyādhitāḥ /
Bhāratamañjarī
BhāMañj, 13, 516.1 gṛdhrāḥ prayāntyeva śavaṃ dagdhamaṅgārakāṣṭhakam /
Garuḍapurāṇa
GarPur, 1, 60, 14.1 kārpāsauṣadhitailaṃ ca pakvāṅgārabhujaṅgamāḥ /
GarPur, 1, 96, 43.2 keśabhasmatuṣāṅgārakapāleṣu ca saṃsthitim //
GarPur, 1, 111, 3.2 mālākāra ivāraṇye na yathāṅgārakārakaḥ //
GarPur, 1, 156, 29.2 pīnāṅgārāruṇāḥ stabdhā viṣamāḥ paruṣākarāḥ //
GarPur, 1, 163, 9.1 karoti sarvamaṅgaṃ ca dīptāṅgārāvakīrṇavat /
GarPur, 1, 163, 10.1 śāntāṅgārāsito nīlo rakto vāśu ca cīyate /
Kṛṣiparāśara
KṛṣiPar, 1, 77.2 aṅgārako yadā siṃhe tadāṅgāramayī mahī //
Rasamañjarī
RMañj, 5, 46.2 tata ekīkṛtaṃ sarvaṃ bhavedaṅgāravarṇakam //
RMañj, 7, 17.2 khadirāṅgārayogena druto 'yaṃ jāyate rasaḥ //
RMañj, 10, 4.2 bhasmāṅgārakapālapāṃśumuśalaḥ sūryāstasūryodaye yaḥ sūryasvarasaṃsthito gadavatāṃ kālāya sa syādasau //
Rasaprakāśasudhākara
RPSudh, 10, 13.1 vastrāṃgāratuṣās tulyās taccaturguṇamṛttikā /
Rasaratnasamuccaya
RRS, 5, 12.2 aṅgārasaṃsthaṃ praharārdhamānaṃ dhmānena tatsyānnanu pūrṇavarṇam //
RRS, 6, 47.2 koṣṭhī mūṣā vaṅkanālatuṣāṅgāravanopalāḥ //
RRS, 10, 10.1 dagdhāṅgāratuṣopetā mṛtsnā valmīkamṛttikā /
RRS, 10, 14.1 dugdhaṣaḍguṇagārāṣṭakiṭṭāṅgāraśaṇānvitā /
RRS, 10, 15.1 vajrāṅgāratuṣāstulyās taccaturguṇamṛttikā /
Rasaratnākara
RRĀ, Ras.kh., 3, 15.2 khadirāṅgārayogena dhamed yāvad drutaṃ bhavet //
RRĀ, Ras.kh., 3, 206.2 caturbhir vaṅkanālaiśca khadirāṅgārayogataḥ //
RRĀ, V.kh., 1, 62.1 koṣṭhī mūṣā vaṅkanālī tuṣāṅgāravanopalāḥ /
RRĀ, V.kh., 12, 21.1 khadirāṅgārayogena khoṭabaddho bhavedrasaḥ /
RRĀ, V.kh., 13, 11.1 khadirāṅgārasaṃtapte koṣṭhīyantre kṣipan kṣipan /
RRĀ, V.kh., 13, 78.2 khadirāṃgārasaṃyogāt koṣṭhyāṃ sattvaṃ vimuñcati //
Rasendracintāmaṇi
RCint, 4, 9.2 melayati sarvadhātūnaṅgārāgnau tu dhamanena //
RCint, 7, 81.2 lauhapattryā bahirlepo bhaktāṅgārarasena ca //
RCint, 8, 121.1 samṛdaṅgārakarālitanatabhūbhāge śivaṃ samabhyarcya /
Rasendracūḍāmaṇi
RCūM, 5, 104.1 dagdhāṅgāratuṣopetā mṛtsnā valmīkasambhavā /
RCūM, 5, 108.1 dagdhaṣaḍguṇagārāḍhyā kiṭṭāṅgāraśaṇānvitā /
RCūM, 5, 109.2 vastrāṅgāratuṣāstulyāstaccaturguṇamṛttikā //
RCūM, 14, 13.2 aṅgārasaṃsthaṃ praharārdhamānaṃ dhmātena tatsyānnanu pūrṇavarṇam //
RCūM, 15, 55.1 aṅgārasthāpite pātre rasaṃ kṣiptvā prajārayet /
Rasendrasārasaṃgraha
RSS, 1, 291.1 tatastvekīkṛtaṃ cūrṇaṃ kṛtvā cāṅgāravarjitam /
Rasārṇava
RArṇ, 4, 47.2 prakāśāyāṃ prakurvīta yadi vāṅgāralepanam //
Ratnadīpikā
Ratnadīpikā, 3, 5.2 śoṇapadmanibhākāraṃ raktāṅgārasamaprabham //
Vetālapañcaviṃśatikā
VetPV, Intro, 49.2 jvalanāṅgāramalinaṃ dvitīyam iva bhairavam //
Ānandakanda
ĀK, 1, 9, 27.1 tadūrdhvaṃ khādirāṅgārapūritaṃ śrāvakaṃ nyaset /
ĀK, 1, 26, 117.1 salilaṃ rasamūṣādho viṣādho'ṅgārapāvakaḥ /
ĀK, 1, 26, 157.1 dagdhāṅgāratuṣopetamṛtsnā valmīkasambhavā /
ĀK, 1, 26, 161.2 dagdhaṣaḍguṇagārāḍhyā kiṭṭāṅgāraśaṇānvitā //
ĀK, 1, 26, 162.2 vastrāṅgāratuṣās tulyās taccaturguṇamṛttikā //
ĀK, 1, 26, 179.2 gāram aṅgārakiṭṭaṃ ca vajramūṣā prakīrtitā //
ĀK, 1, 26, 198.1 prakāśāyāṃ prakurvīta yadi vāṅgāralepanam /
ĀK, 2, 7, 45.2 khadirāṅgārasaṃtapte koṣṭhīyantre kṣipetkṣipet //
ĀK, 2, 7, 62.1 ruddhvā haṭhāgnau dhamayetkhadirāṅgārayogataḥ /
ĀK, 2, 8, 43.1 hemacchāyaṃ śirovṛttaṃ jyotiraṅgāranirmalam /
ĀK, 2, 8, 203.1 khādirāṅgārayogena koṣṭhyāṃ satvaṃ vimuñcati /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 16.1 aṅgārasadṛśaṃ piṇḍaṃ pravāle'mī guṇā daśa /
Bhāvaprakāśa
BhPr, 7, 3, 187.2 aṅgāropari tadyantraṃ rakṣedyatnādaharniśam //
Haribhaktivilāsa
HBhVil, 3, 190.3 upaspṛśed vihīnāyāṃ tuṣāṅgārāsthibhasmabhiḥ //
Mugdhāvabodhinī
MuA zu RHT, 4, 12.2, 6.2 patitaṃ tu pṛthakkāryaṃ kiṭṭāṅgāravivarjitam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 62.2 mālākāra ivārāme na yathāṅgārakārakaḥ //
Rasakāmadhenu
RKDh, 1, 1, 184.1 valmīkamṛttikāṅgārapūraṇaṃ lohakiṭṭakam /
RKDh, 1, 1, 218.2 prakāśāyāṃ prakurvīta yadi vāṃgāralepanam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 49.2, 3.0 rajaḥ puṭanādikāle tatsaṃlagnāṅgārādicūrṇam //
RRSBoṬ zu RRS, 10, 11.2, 2.0 dagdhaśabdo'tra aṅgāratuṣābhyāṃ pratyekaṃ sambadhyate //
RRSBoṬ zu RRS, 10, 11.2, 6.0 dagdhāṅgārādiviḍāntaṃ sarvamekatra saṃnīya mūṣāṃ viracayya viḍena liptvā śuṣkīkṛtya gṛhṇīyāditi //
RRSBoṬ zu RRS, 10, 14.3, 2.0 gārasya ṣaḍguṇatvaṃ kiṭṭāṅgāraśaṇānāṃ ca pratyekam aṣṭaguṇatvaṃ kṛṣṇamṛdapekṣayā bodhyam //
Uḍḍāmareśvaratantra
UḍḍT, 15, 7.5 kṣīritarudugdhalikhitakṣudralekhe aṅgāracūrṇena marditāḥ spaṣṭā bhavanti /
UḍḍT, 15, 9.1 evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ dahati cāpi śiśirajalamiśritam api ānataphalacūrṇabhāvitakalaśaḥ tīkṣṇaś ca kāṃsyabhājananihitaṃ guruḍḍanāpy aśaktaṃ na bhavati tadānīṃ tiktaṃ yāti yacchuktaṃ miṣṭam eti kajjalacavikācūrṇābhyāṃ kramasaṃlikhitapustakamadhyakāraṇe 'pi yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari jvalajjvālājvalitavartijvālām api jvalitadhūmam aṅgāratīkṣṇaśikhayā nāḍikādau /