Occurrences

Aitareyabrāhmaṇa
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Mahābhārata
Amaruśataka
Divyāvadāna
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Ānandakanda
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā

Aitareyabrāhmaṇa
AB, 3, 34, 1.0 tad agninā paryādadhus tan maruto 'dhūnvaṃs tad agnir na prācyāvayat tad agninā vaiśvānareṇa paryādadhus tan maruto 'dhūnvaṃs tad agnir vaiśvānaraḥ prācyāvayat tasya yad retasaḥ prathamam udadīpyata tad asāv ādityo 'bhavad yad dvitīyam āsīt tad bhṛgur abhavat taṃ varuṇo nyagṛhṇīta tasmāt sa bhṛgur vāruṇir atha yat tṛtīyam adīded iva ta ādityā abhavan ye 'ṅgārā āsaṃs te 'ṅgiraso 'bhavan yad aṅgārāḥ punar avaśāntā udadīpyanta tad bṛhaspatir abhavat //
AB, 3, 34, 1.0 tad agninā paryādadhus tan maruto 'dhūnvaṃs tad agnir na prācyāvayat tad agninā vaiśvānareṇa paryādadhus tan maruto 'dhūnvaṃs tad agnir vaiśvānaraḥ prācyāvayat tasya yad retasaḥ prathamam udadīpyata tad asāv ādityo 'bhavad yad dvitīyam āsīt tad bhṛgur abhavat taṃ varuṇo nyagṛhṇīta tasmāt sa bhṛgur vāruṇir atha yat tṛtīyam adīded iva ta ādityā abhavan ye 'ṅgārā āsaṃs te 'ṅgiraso 'bhavan yad aṅgārāḥ punar avaśāntā udadīpyanta tad bṛhaspatir abhavat //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 2, 9.5 diśo 'ṅgārāḥ /
BĀU, 6, 2, 10.5 aśanir aṅgārāḥ /
BĀU, 6, 2, 11.5 candramā aṅgārāḥ /
BĀU, 6, 2, 12.5 cakṣur aṅgārāḥ /
BĀU, 6, 2, 13.5 yad antaḥ karoti te 'ṅgārāḥ /
BĀU, 6, 2, 14.6 aṅgārā aṅgārāḥ /
BĀU, 6, 2, 14.6 aṅgārā aṅgārāḥ /
Chāndogyopaniṣad
ChU, 2, 12, 1.4 aṅgārā bhavanti sa pratihāraḥ /
ChU, 5, 4, 1.5 candramā aṅgārāḥ /
ChU, 5, 5, 1.5 aśanir aṅgārāḥ /
ChU, 5, 6, 1.5 diśo 'ṅgārāḥ /
ChU, 5, 7, 1.5 cakṣur aṅgārāḥ /
ChU, 5, 8, 1.5 yad antaḥ karoti te 'ṅgārāḥ /
Gopathabrāhmaṇa
GB, 1, 2, 18, 29.0 tasya ha snātasyāśvasyābhyukṣitasya sarvebhyo romasamarebhyo 'ṅgārā āśīryanta //
Jaiminīyabrāhmaṇa
JB, 1, 12, 18.0 tasmād yatra kṣīrāhutiṃ juhvaty aṅgārā eva bhavanti //
JB, 1, 13, 6.0 tasmād yatra somāhutiṃ juhvaty aṅgārā eva bhavanti //
JB, 1, 45, 2.0 tasya rātriḥ samid ahar jyotī raśmayo dhūmo nakṣatrāṇi viṣphuliṅgāś candramā aṅgārāḥ //
JB, 1, 45, 6.0 tasya dyauḥ samid vidyuj jyotir abhrāṇi dhūmo hlādunayo viṣphuliṅgā aśanir aṅgārāḥ //
JB, 1, 45, 10.0 tasyāntarikṣaṃ samid agnir jyotir vāyur dhūmo marīcayo viṣphuliṅgā diśo 'ṅgārāḥ //
JB, 1, 45, 14.0 tasya vāk samic cakṣur jyotiḥ prāṇo dhūmo mano viṣphuliṅgāḥ śrotram aṅgārāḥ //
JB, 1, 45, 18.0 tasyopasthaṃ samid yonir jyotir iṣyā dhūmo 'bhinando viṣphuliṅgāḥ saṃsparśo 'ṅgārāḥ //
JB, 1, 46, 2.0 tasyauṣadhayaś ca vanaspatayaś ca samij jyotir eva jyotir dhūma eva dhūmo viṣphuliṅgā eva viṣphuliṅgā aṅgārā evāṅgārāḥ //
JB, 1, 46, 2.0 tasyauṣadhayaś ca vanaspatayaś ca samij jyotir eva jyotir dhūma eva dhūmo viṣphuliṅgā eva viṣphuliṅgā aṅgārā evāṅgārāḥ //
JB, 1, 56, 14.0 atho khalv āhur yat pūrvasyām āhutau hutāyām aṅgārā anugaccheyuḥ kvottarāṃ juhuyād iti //
JB, 1, 238, 8.0 atho yathā pātre 'ṅgārā optāḥ syur evam evaiṣu lokeṣu dṛśe 'nanta āsa //
Kauśikasūtra
KauśS, 13, 43, 1.1 atha yatraitad vaṃśa sphoṭati kapāle 'ṅgārā bhavantyudapātraṃ barhir ājyaṃ tad ādāya //
Kāṭhakasaṃhitā
KS, 6, 7, 62.0 ye sthūlā aṅgārās te ṛtavaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 6, 19.0 ye sthaviṣṭhā aṅgārās te māsāḥ //
Taittirīyabrāhmaṇa
TB, 1, 1, 5, 9.8 yathāhitasyāgner aṅgārā abhyavavarteran /
TB, 2, 1, 10, 3.1 aṅgārā bhavanti /
TB, 2, 1, 10, 3.6 śaro'ṅgārā adhyūhante /
Taittirīyasaṃhitā
TS, 3, 4, 8, 4.1 bhavaty aṅgārā eva prativeṣṭamānā amitrāṇām asya senām prativeṣṭayanti /
Āpastambaśrautasūtra
ĀpŚS, 6, 9, 1.6 aṅgārā bhavanti tebhyo 'ṅgārebhyo 'rcir udeti prajāpatāv eva /
ĀpŚS, 6, 9, 1.7 śaro 'ṅgārā adhyūhante tato nīlopakāśo 'rcir udeti brahmaṇi hutaṃ bhavati //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 1, 8.3 tato 'ṅgārāḥ samabhavann aṅgārebhyo 'ṅgirasas tadanvanye paśavaḥ //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 4, 4, 23.2 svāhākṛtāḥ sūryasya raśmibhiryatadhvaṃ sajātānām madhyameṣṭhyāyety eṣa vā agniḥ pṛthur yad adhidevanaṃ tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaiteṣvakṣeṣvāha gāṃ dīvyadhvamiti pūrvāgnivāhau dakṣiṇā //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 10, 8, 3.0 apāno gārhapatyo vyāno 'nvāhāryapacano mano dhūmo manyur arcir dantā aṅgārāḥ śraddhā payo vāk samit satyam āhutiḥ prajñātmā sa rasaḥ //
Ṛgveda
ṚV, 10, 34, 9.2 divyā aṅgārā iriṇe nyuptāḥ śītāḥ santo hṛdayaṃ nir dahanti //
Mahābhārata
MBh, 13, 85, 23.2 uddiṣṭāste tathāṅgārā ye dhiṣṇyeṣu divi sthitāḥ //
Amaruśataka
AmaruŚ, 1, 106.2 samākṛṣṭā hyete virahadahanodbhāsuraśikhāḥ svahastenāṅgārās tad alamadhunāraṇyaruditaiḥ //
Divyāvadāna
Divyāv, 2, 90.1 jvalanti sahitāṅgārā bhrātaraḥ sahitāstathā /
Rasaratnasamuccaya
RRS, 7, 15.0 śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ kokilā matāḥ //
RRS, 7, 16.0 kokilāś cetitāṅgārā nirvāṇāḥ payasā vinā //
Rasaratnākara
RRĀ, V.kh., 3, 19.2 valmīkamṛttikāṅgārāḥ purāṇaṃ lohakiṭṭakam //
Rasendracūḍāmaṇi
RCūM, 3, 20.2 śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ kokilāḥ matāḥ //
RCūM, 3, 21.1 kokilāśceti te'ṅgārāḥ nirvāṇāḥ payasā vinā /
Ānandakanda
ĀK, 1, 26, 244.2 aṅgārāḥ khadirodbhūtās triphalāvṛkṣasambhavāḥ //
ĀK, 2, 1, 352.2 śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ koliśā matāḥ //
ĀK, 2, 1, 353.1 kokilāśceti cāṅgārā nirvāṇāḥ payasā vinā /
Mugdhāvabodhinī
MuA zu RHT, 4, 12.2, 4.3 atidīpte bhavedbuddhā aṅgārāḥ kṣayamāgatāḥ //
Rasakāmadhenu
RKDh, 1, 2, 22.3 śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ kokilāḥ smṛtāḥ //
RKDh, 1, 2, 23.4 ityaṃgārāḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 7, 16, 2.0 cetitāṅgārāḥ taptāṅgārāḥ payaso vinā svayaṃ nirvāṇāḥ śāntāḥ cet te aṅgārāḥ kokilāḥ matāḥ kokilāḥ kaylā iti bhāṣā //
RRSBoṬ zu RRS, 7, 16, 2.0 cetitāṅgārāḥ taptāṅgārāḥ payaso vinā svayaṃ nirvāṇāḥ śāntāḥ cet te aṅgārāḥ kokilāḥ matāḥ kokilāḥ kaylā iti bhāṣā //
RRSBoṬ zu RRS, 7, 16, 2.0 cetitāṅgārāḥ taptāṅgārāḥ payaso vinā svayaṃ nirvāṇāḥ śāntāḥ cet te aṅgārāḥ kokilāḥ matāḥ kokilāḥ kaylā iti bhāṣā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 7, 15, 3.0 pāvakena vahninā bhuktvā ucchiṣṭāḥ parityaktā aṅgārāḥ śikhitrāḥ kokilāśca matāḥ //
RRSṬīkā zu RRS, 7, 15, 4.0 viśeṣastvittham vahninā bhuktvā svayaṃ tyaktāḥ śikhitrā haṭhāt pratikūlavāyudhūlikṣepamṛttikādinipīḍanādinā yatnena vahnito viyojitā aṅgārāḥ kokilā matā iti ceti //
RRSṬīkā zu RRS, 10, 14.3, 2.0 dagdhā ye mṛttikāpekṣayā ṣaḍguṇā gārāstadviśiṣṭāstathā lohakiṭṭā aṅgārā nirvāṇāgnayaḥ kokilāḥ //
RRSṬīkā zu RRS, 10, 15.3, 4.0 aṅgārā haṭhānmṛttikādhūliprakṣepeṇa niragnayaḥ kokilāḥ //
RRSṬīkā zu RRS, 10, 38.2, 24.0 punaḥ punaḥ pratiprakṣepakālāvasaraṃ saṃtataṃ dhmātvā yadāṅgārāḥ kārśyaṃ prāpnuyuḥ śvetabhasmāvṛtāśca bhaveyustadā punaḥ kokilān dattvā punardhamanaṃ kāryam //