Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Bhāgavatapurāṇa
Kathāsaritsāgara
Rasahṛdayatantra
Rasaratnasamuccaya
Rasārṇava
Ānandakanda
Paraśurāmakalpasūtra
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā

Carakasaṃhitā
Ca, Sū., 1, 112.1 nasyālepāvagāheṣu vamanāsthāpaneṣu ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 22, 14.2 mukhālepas tridhā doṣaviṣahā varṇakṛcca saḥ //
AHS, Cikitsitasthāna, 1, 129.2 abhyaṅgālepasekādīñ jvare jīrṇe tvagāśrite //
AHS, Cikitsitasthāna, 1, 167.1 sarpiḥpānahimālepasekamāṃsarasāśanam /
AHS, Cikitsitasthāna, 7, 31.2 pañcāmlako mukhālepaḥ sadyas tṛṣṇāṃ niyacchati //
AHS, Cikitsitasthāna, 19, 54.2 tīkṣṇālepotkliṣṭaṃ kuṣṭhaṃ hi vivṛddhim eti maline dehe //
AHS, Cikitsitasthāna, 20, 9.2 ghnantyālepācchvitradurnāmadadrūpāmākoṭhān duṣṭanāḍīvraṇāṃśca //
AHS, Cikitsitasthāna, 22, 50.2 rūkṣaiścālepasekādyaiḥ kuryāt kevalavātanut //
AHS, Utt., 5, 14.1 pānanasyāñjanālepasnānodgharṣaṇayojitaḥ /
AHS, Utt., 6, 21.2 abhyaṅgodvartanālepadhūpān pānaṃ ca sarpiṣaḥ //
AHS, Utt., 6, 40.2 vartir nasyāñjanālepadhūpairunmādasūdanī //
AHS, Utt., 14, 24.2 mukhālepe prayoktavyā rujārāgopaśāntaye //
AHS, Utt., 22, 19.2 snigdhaiścālepagaṇḍūṣanasyāhāraiścalāpahaiḥ //
AHS, Utt., 24, 12.1 śītāḥ śiromukhālepasekaśodhanavastayaḥ /
AHS, Utt., 25, 43.2 nimbapattrāṇi cālepaḥ sapaṭur vraṇaśodhanaḥ //
AHS, Utt., 35, 32.1 pānanasyāñjanālepamaṇibandhādiyojitaḥ /
AHS, Utt., 37, 20.1 piṇyākena vraṇālepastailābhyaṅgaśca vātike /
AHS, Utt., 37, 26.2 kṣīrivṛkṣatvagālepaḥ śuddhe kīṭaviṣāpahaḥ //
AHS, Utt., 37, 27.1 muktālepo varaḥ śophatodadāhajvarapraṇut /
Suśrutasaṃhitā
Su, Sū., 3, 6.2 karṇavyadhāmapakvaiṣāv ālepo vraṇyupāsanam //
Su, Sū., 12, 23.2 sāmṛtaiḥ sarpiṣā snigdhair ālepaṃ kārayedbhiṣak //
Su, Sū., 18, 3.1 ālepa ādya upakramaḥ eṣa sarvaśophānāṃ sāmānyaḥ pradhānatamaś ca taṃ ca pratirogaṃ vakṣyāmaḥ tato bandhaḥ pradhānaṃ tena śuddhirvraṇaropaṇamasthisaṃdhisthairyaṃ ca //
Su, Sū., 18, 6.1 sa trividhaḥ pralepaḥ pradeha ālepaś ca /
Su, Sū., 18, 6.2 pralepapradehayor antaraṃ tatra pralepaḥ śītastanur aviśoṣī viśoṣī ca pradehastūṣṇaḥ śīto vā bahalo 'bahur aviśoṣī ca madhyamo 'trālepaḥ /
Su, Sū., 18, 6.3 tatra raktapittaprasādakṛdālepaḥ pradeho vātaśleṣmapraśamanaḥ saṃdhānaḥ śodhano ropaṇaḥ śophavedanāpahaś ca tasyopayogaḥ kṣatākṣateṣu yastu kṣateṣūpayujyate sa bhūyaḥ kalka iti saṃjñāṃ labhate niruddhālepanasaṃjñaḥ tenāsrāvasaṃnirodho mṛdutā pūtimāṃsāpakarṣaṇam anantardoṣatā vraṇaśuddhiś ca bhavati //
Su, Sū., 18, 12.1 na cālepaṃ rātrau prayuñjīta mā bhūcchaityapihitoṣmaṇas tadanirgamād vikārapravṛttir iti //
Su, Cik., 1, 8.2 tadyathā apatarpaṇamālepaḥ pariṣeko 'bhyaṅgaḥ svedo vimlāpanam upanāhaḥ pācanaṃ visrāvaṇaṃ sneho vamanaṃ virecanaṃ chedanaṃ bhedanaṃ dāraṇaṃ lekhanameṣaṇamāharaṇaṃ vyadhanaṃ visrāvaṇaṃ sīvanaṃ saṃdhānaṃ pīḍanaṃ śoṇitāsthāpanaṃ nirvāpaṇamutkārikā kaṣāyo vartiḥ kalkaḥ sarpistailaṃ rasakriyāvacūrṇanaṃ vraṇadhūpanamutsādanamavasādanaṃ mṛdukarma dāruṇakarma kṣārakarmāgnikarma kṛṣṇakarma pāṇḍukarma pratisāraṇaṃ romasaṃjananaṃ lomāpaharaṇaṃ vastikarmottaravastikarma bandhaḥ pattradānaṃ kṛmighnaṃ bṛṃhaṇaṃ viṣaghnaṃ śirovirecanaṃ nasyaṃ kavaladhāraṇaṃ dhūmo madhu sarpir yantram āhāro rakṣāvidhānam iti //
Su, Cik., 5, 7.7 tatra cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu pratyekaśaḥ kākolīkṣīrakākolījīvakarṣabhakabalātibalābisamṛṇālaśṛgālavinnāmeṣaśṛṅgīpriyālaśarkarākaśerukasurabhivacākalkamiśreṣūpanāhārthaṃ sarpistailavasāmajjadugdhasiddhāḥ pañca pāyasā vyākhyātāḥ snaihikaphalasārotkārikā vā cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu matsyapiśitaveśavāro vā bilvapeśikātagaradevadārusaralārāsnāhareṇukuṣṭhaśatapuṣpailāsurādadhimastuyukta upanāho mātuluṅgāmlasaindhavaghṛtamiśraṃ madhuśigrumūlam ālepas tilakalko veti vātaprabale //
Su, Cik., 6, 7.1 mahānti ca prāṇavataśchittvā dahet nirgatāni cātyarthaṃ doṣapūrṇāni yantrādvinā svedābhyaṅgasnehāvagāhopanāhavisrāvaṇālepakṣārāgniśastrair upācaret pravṛttaraktāni ca raktapittavidhānena bhinnapurīṣāṇi cātīsāravidhānena baddhavarcāṃsi snehapānavidhānenodāvartavidhānena vā eṣa sarvasthānagatānāmarśasāṃ dahanakalpaḥ //
Su, Cik., 6, 12.1 ata ūrdhvam arśasāmālepān vakṣyāmaḥ snuhīkṣīrayuktaṃ haridrācūrṇamālepaḥ prathamaḥ kukkuṭapurīṣaguñjāharidrāpippalīcūrṇamiti gomūtrapittapiṣṭo dvitīyo dantīcitrakasuvarcikālāṅgalīkalko vā gopittapiṣṭastṛtīyaḥ pippalīsaindhavakuṣṭhaśirīṣaphalakalkaḥ snuhīkṣīrapiṣṭo 'rkakṣīrapiṣṭo vā caturthaḥ kāsīsaharitālasaindhavāśvamārakaviḍaṅgapūtīkakṛtavedhanajambvarkottamāraṇīdantīcitrakālarkasnuhīpayaḥsu tailaṃ vipakvamabhyañjanenārśaḥ śātayati //
Su, Cik., 6, 12.1 ata ūrdhvam arśasāmālepān vakṣyāmaḥ snuhīkṣīrayuktaṃ haridrācūrṇamālepaḥ prathamaḥ kukkuṭapurīṣaguñjāharidrāpippalīcūrṇamiti gomūtrapittapiṣṭo dvitīyo dantīcitrakasuvarcikālāṅgalīkalko vā gopittapiṣṭastṛtīyaḥ pippalīsaindhavakuṣṭhaśirīṣaphalakalkaḥ snuhīkṣīrapiṣṭo 'rkakṣīrapiṣṭo vā caturthaḥ kāsīsaharitālasaindhavāśvamārakaviḍaṅgapūtīkakṛtavedhanajambvarkottamāraṇīdantīcitrakālarkasnuhīpayaḥsu tailaṃ vipakvamabhyañjanenārśaḥ śātayati //
Su, Cik., 9, 14.2 śīghraṃ tīvrā nāśayantīha dadrūḥ snānālepodgharṣaṇeṣūpayuktāḥ //
Su, Cik., 16, 23.2 kaṣāyapānair vamanair ālepair upanāhanaiḥ //
Su, Cik., 19, 36.1 evaṃ saṃśodhanālepasekaśoṇitamokṣaṇaiḥ /
Su, Cik., 24, 65.2 mukhālepāddṛḍhaṃ cakṣuḥ pīnagaṇḍaṃ tathānanam //
Su, Ka., 1, 60.1 mukhālepe mukhaṃ śyāvaṃ yuktamabhyaṅgalakṣaṇaiḥ /
Su, Ka., 1, 66.2 tatra bāṣperitaṃ karma mukhālepe ca yat smṛtam //
Su, Ka., 8, 102.2 pānakarmaṇi śasyante nasyālepāñjaneṣu ca //
Su, Utt., 17, 5.1 nasyasekāñjanālepapuṭapākaiḥ satarpaṇaiḥ /
Su, Utt., 17, 88.1 sukhālepaḥ prayojyo 'yaṃ vedanārāgaśāntaye /
Su, Utt., 17, 89.1 mātuluṅgarasopetaiḥ sukhālepas tadarthakṛt /
Su, Utt., 26, 15.1 madhuraiśca mukhālepair nasyakarmabhireva ca /
Bhāgavatapurāṇa
BhāgPur, 4, 26, 12.1 ātmānamarhayāṃcakre dhūpālepasragādibhiḥ /
BhāgPur, 10, 4, 10.1 divyasragambarāleparatnābharaṇabhūṣitā /
Kathāsaritsāgara
KSS, 5, 1, 93.2 avīcikardamālepasūtrapātam ivācaran //
Rasahṛdayatantra
RHT, 18, 59.2 vakṣyāmi cālepavidhiṃ kramati ca sūto yathā hi patreṣu /
Rasaratnasamuccaya
RRS, 9, 38.1 antaḥkṛtarasālepatāmrapātramukhasya ca /
Rasārṇava
RArṇ, 4, 44.2 raktavargakṛtālepā sarvaśuddhiṣu śobhanā //
RArṇ, 4, 45.2 śuklavargakṛtālepā śuklaśuddhiṣu śobhanā //
RArṇ, 16, 86.2 gandhakaṃ pānamālepaṃ kaṅkuṣṭhaṃ bhakṣayed budhaḥ //
Ānandakanda
ĀK, 1, 3, 54.2 raktasragambarālepabhūṣāpadmāsanojjvalam //
ĀK, 1, 19, 135.2 mṛṇālacandanālepā mṛṇālavalayānvitāḥ //
ĀK, 1, 19, 144.1 karpūracandanālepaiḥ kāntaiśca pramadājanaiḥ /
ĀK, 1, 26, 129.2 antaḥkṛtarasālepatāmrapātramukhasya ca //
ĀK, 1, 26, 194.1 raktavargakṛtālepā samuktā svarṇakarmasu /
ĀK, 1, 26, 195.1 śuklavargakṛtālepā śuklaśuddhiṣu śasyate /
ĀK, 1, 26, 196.1 viḍvargeṇa kṛtālepā mūṣā syāddrutijāraṇe /
ĀK, 1, 26, 197.1 kṣāravargakṛtālepā mūṣā nirvahaṇe hitā /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 39.1 sadukūlaṃ sālepaṃ sābharaṇaṃ samālaṃ suprasannaṃ śiṣyaṃ pārśve niveśya mātṛkāṃ tadaṅge vinyasya vimuktamukhakarpaṭasya tasya haste trīn prathamasiktān candanokṣitān dvitīyakhaṇḍān puṣpakhaṇḍān nikṣipya tattvamantrair grāsayitvā dakṣiṇakarṇe bālam upadiśya paścād iṣṭamanuṃ vadet //
Rasakāmadhenu
RKDh, 1, 1, 87.1 athavāntaḥ kṛtarasālepatāmrapātramukhasya ca /
RKDh, 1, 1, 215.2 raktavargakṛtālepā sarvaśuddhiṣu śobhanā //
RKDh, 1, 1, 216.2 śuklavargakṛtālepā śuklaśuddhiṣu śobhanā //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 39.2, 2.0 antas tāmrapātramadhye ityarthaḥ kṛtaḥ rasena ālepaḥ yatra tathābhūtaṃ yat tāmrapātraṃ tasya mukhaṃ tasya rasaliptodaratāmrapātramukhasya tathā bhāṇḍatalasya tāmrapātramukhopari sthāpitabhāṇḍādhobhāgasya //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 39.2, 1.0 antaḥ kṛtarasālepa iti //
RRSṬīkā zu RRS, 9, 39.2, 2.0 ālepa ityupalakṣaṇam //