Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Bhāgavatapurāṇa
Kathāsaritsāgara
Rasahṛdayatantra
Rasaratnasamuccaya
Ānandakanda
Rasakāmadhenu

Carakasaṃhitā
Ca, Sū., 1, 112.1 nasyālepāvagāheṣu vamanāsthāpaneṣu ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 1, 129.2 abhyaṅgālepasekādīñ jvare jīrṇe tvagāśrite //
AHS, Cikitsitasthāna, 1, 167.1 sarpiḥpānahimālepasekamāṃsarasāśanam /
AHS, Cikitsitasthāna, 19, 54.2 tīkṣṇālepotkliṣṭaṃ kuṣṭhaṃ hi vivṛddhim eti maline dehe //
AHS, Cikitsitasthāna, 22, 50.2 rūkṣaiścālepasekādyaiḥ kuryāt kevalavātanut //
AHS, Utt., 5, 14.1 pānanasyāñjanālepasnānodgharṣaṇayojitaḥ /
AHS, Utt., 6, 21.2 abhyaṅgodvartanālepadhūpān pānaṃ ca sarpiṣaḥ //
AHS, Utt., 6, 40.2 vartir nasyāñjanālepadhūpairunmādasūdanī //
AHS, Utt., 22, 19.2 snigdhaiścālepagaṇḍūṣanasyāhāraiścalāpahaiḥ //
AHS, Utt., 24, 12.1 śītāḥ śiromukhālepasekaśodhanavastayaḥ /
AHS, Utt., 35, 32.1 pānanasyāñjanālepamaṇibandhādiyojitaḥ /
Suśrutasaṃhitā
Su, Cik., 6, 7.1 mahānti ca prāṇavataśchittvā dahet nirgatāni cātyarthaṃ doṣapūrṇāni yantrādvinā svedābhyaṅgasnehāvagāhopanāhavisrāvaṇālepakṣārāgniśastrair upācaret pravṛttaraktāni ca raktapittavidhānena bhinnapurīṣāṇi cātīsāravidhānena baddhavarcāṃsi snehapānavidhānenodāvartavidhānena vā eṣa sarvasthānagatānāmarśasāṃ dahanakalpaḥ //
Su, Cik., 9, 14.2 śīghraṃ tīvrā nāśayantīha dadrūḥ snānālepodgharṣaṇeṣūpayuktāḥ //
Su, Cik., 19, 36.1 evaṃ saṃśodhanālepasekaśoṇitamokṣaṇaiḥ /
Su, Ka., 8, 102.2 pānakarmaṇi śasyante nasyālepāñjaneṣu ca //
Su, Utt., 17, 5.1 nasyasekāñjanālepapuṭapākaiḥ satarpaṇaiḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 26, 12.1 ātmānamarhayāṃcakre dhūpālepasragādibhiḥ /
BhāgPur, 10, 4, 10.1 divyasragambarāleparatnābharaṇabhūṣitā /
Kathāsaritsāgara
KSS, 5, 1, 93.2 avīcikardamālepasūtrapātam ivācaran //
Rasahṛdayatantra
RHT, 18, 59.2 vakṣyāmi cālepavidhiṃ kramati ca sūto yathā hi patreṣu /
Rasaratnasamuccaya
RRS, 9, 38.1 antaḥkṛtarasālepatāmrapātramukhasya ca /
Ānandakanda
ĀK, 1, 3, 54.2 raktasragambarālepabhūṣāpadmāsanojjvalam //
ĀK, 1, 26, 129.2 antaḥkṛtarasālepatāmrapātramukhasya ca //
Rasakāmadhenu
RKDh, 1, 1, 87.1 athavāntaḥ kṛtarasālepatāmrapātramukhasya ca /