Occurrences

Jaiminīyabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Acintyastava
Garuḍapurāṇa
Rasaratnasamuccaya
Toḍalatantra
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Jaiminīyabrāhmaṇa
JB, 1, 175, 5.0 pramathitam iva vā etad yad vayo 'nālayam iva //
Mahābhārata
MBh, 1, 24, 2.2 samudrakukṣāvekānte niṣādālayam uttamam /
MBh, 1, 215, 11.113 ālayaṃ devaśatrūṇāṃ sughoraṃ khāṇḍavaṃ vanam /
Rāmāyaṇa
Rām, Ār, 52, 19.2 janasthānaṃ hatasthānaṃ bhūtapūrvaṃ kharālayam //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 212.1 ahaṃ hi sarvaduḥkhānām idam utpannam ālayam /
Kūrmapurāṇa
KūPur, 1, 29, 26.1 bhūrloke naiva saṃlagnamantarikṣe mamālayam /
KūPur, 2, 36, 5.2 kedāramiti vikhyātaṃ siddhānāmālayaṃ śubham //
KūPur, 2, 42, 7.1 kāyāvarohaṇaṃ nāma mahādevālayaṃ śubham /
Laṅkāvatārasūtra
LAS, 2, 20.1 ālayaṃ ca kathaṃ kasmānmanovijñānameva ca /
LAS, 2, 105.2 ālayaṃ hi tathā citraṃ vijñānākhyaṃ pravartate //
LAS, 2, 114.1 bālānāṃ buddhivaikalyādālayaṃ hyudadhiryathā /
LAS, 2, 127.18 devabhogapratiṣṭhānamālayaṃ khyāyate nṛṇām //
Liṅgapurāṇa
LiPur, 1, 20, 39.2 kiṃ nu khalvatra me nābhyāṃ bhūtamanyatkṛtālayam //
LiPur, 1, 51, 7.2 tatra bhūtavanaṃ nāma nānābhūtagaṇālayam //
LiPur, 1, 51, 30.1 krīḍate sagaṇaḥ sāmbas tacchivālayam ucyate /
LiPur, 1, 61, 25.2 svarbhānostāmasaṃ sthānaṃ bhūtasaṃtāpanālayam //
LiPur, 1, 77, 6.1 tasmātsarvaprayatnena bhaktyā bhaktaiḥ śivālayam /
Matsyapurāṇa
MPur, 22, 61.2 somapānaṃ ca vikhyātaṃ yatra vaiśvānarālayam //
MPur, 128, 55.2 svarbhānostvāyasaṃ sthānaṃ bhūtasaṃtāpanālayam //
Viṣṇupurāṇa
ViPur, 3, 3, 25.1 agādhāpāram akṣayyaṃ jagatsaṃmohanālayam /
Viṣṇusmṛti
ViSmṛ, 100, 5.2 duḥsvapnanāśaṃ bahupuṇyayuktaṃ śivālayaṃ śāśvatadharmaśāstram //
Acintyastava
Acintyastava, 1, 38.2 anālayam athāvyaktam acintyam anidarśanam //
Garuḍapurāṇa
GarPur, 1, 46, 17.1 abhyāgatālayaṃ ramyasaśayyāsanāpadukam /
Rasaratnasamuccaya
RRS, 13, 74.1 viśvāditrikanirgatadravaniśā kīrapriyotthaṃ dalaṃ nīlagrīvagalālayaṃ surapates tārtīyanetrābhidham /
Toḍalatantra
ToḍalT, Aṣṭamaḥ paṭalaḥ, 1.2 sārdhatrikoṭināḍīnām ālayaṃ ca kalevaram /
Ānandakanda
ĀK, 1, 20, 186.1 anālayaṃ niṣprapañcaṃ niṣkriyaṃ nirmalaṃ mahat /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 17, 14.1 bhaumaṃ yajjīvanaṃ kiṃcinnānāvṛkṣatṛṇālayam /