Occurrences

Mahābhārata
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Matsyapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Ānandakanda
Gokarṇapurāṇasāraḥ
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 12, 187, 12.1 cakṣur ālokanāyaiva saṃśayaṃ kurute manaḥ /
Daśakumāracarita
DKCar, 1, 1, 31.1 parasparabaddhavairayoretayoḥ śūrayostadā tadālokanakutūhalāgatagaganacarāścaryakāraṇe raṇe vartamāne jayākāṅkṣī mālavadeśarakṣī vividhāyudhasthairyacaryāñcitasamaratulitāmareśvarasya magadheśvarasya tasyopari purā purārātidattāṃ gadāṃ prāhiṇot //
DKCar, 1, 2, 17.2 tadādeśaṃ niśamya ghanaśabdonmukhī cātakī varṣāgamanamiva tavālokanakāṅkṣiṇī ciramatiṣṭham /
DKCar, 1, 4, 10.4 bhavannāyakālokanakāraṇaṃ śubhaśakunaṃ nirīkṣya kathayiṣyāmi iti //
Harṣacarita
Harṣacarita, 1, 112.1 kevalamiyamālokanakṛtārthāya cakṣuṣe spṛhayantī prerayatyudantaśravaṇakutūhalinī śrotravṛttiḥ //
Kirātārjunīya
Kir, 4, 20.1 tataḥ sa samprekṣya śaradguṇaśriyaṃ śaradguṇālokanalolacakṣuṣam /
Kumārasaṃbhava
KumSaṃ, 2, 45.1 bhuvanālokanaprītiḥ svargibhir nānubhūyate /
Matsyapurāṇa
MPur, 23, 23.1 tataḥ samāpte'vabhṛthe tadrūpālokanecchavaḥ /
MPur, 124, 84.1 loka ālokane dhātur nirālokastvalokatā /
Viṣṇupurāṇa
ViPur, 2, 15, 9.1 sa tasya vaiśvadevānte dvārālokanagocare /
Yājñavalkyasmṛti
YāSmṛ, 1, 33.2 bhāskarālokanāślīlaparivādādi varjayet //
Bhāratamañjarī
BhāMañj, 1, 1284.1 tadālokanasaṃjātavismayālolakaṃdharaḥ /
BhāMañj, 18, 23.2 etadālokanaṃ rājñāmavaśyaṃ miśrakarmaṇām //
Garuḍapurāṇa
GarPur, 1, 48, 24.1 ālokanena dravyāṇi śuddhiṃ yānti na saṃśayaḥ /
GarPur, 1, 124, 19.2 tvadālokanamātreṇa pavitro 'smi na saṃśayaḥ //
Kathāsaritsāgara
KSS, 3, 3, 143.2 ā vanāntarasaṃcārirāghavālokanāditi //
KSS, 3, 4, 153.1 tacceṣṭālokanakrīḍākautukādupagamya tam /
KSS, 4, 1, 79.2 maddhairyālokanakrīḍānaipuṇye duḥkhavarṣiṇaḥ //
KSS, 4, 2, 250.2 pātālam iva jīmūtavāhanālokanāgatam //
KSS, 6, 1, 11.2 pātālanagarīvādhastacchobhālokanāgatā //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 371.3 bhāskarālokanāślīlaparīvādādi varjayet //
Ānandakanda
ĀK, 1, 6, 91.1 nartanālokanaṃ gītaśravaṇaṃ śivapūjanam /
ĀK, 1, 15, 482.2 yatheṣṭālokanaparaḥ kāminīsaṅgalolupaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 25.3 rudrasyālokanād eva jīvayukto babhūva ha //
Uḍḍāmareśvaratantra
UḍḍT, 14, 17.3 oṃ kaṃ khaṃ gaṃ ghaṃ caṃ chaṃ chaṃ avilambaṃ vaktuḥ stambhayati vācam ālokanāt /