Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Gautamadharmasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Aṣṭādhyāyī
Mahābhārata
Amarakośa
Matsyapurāṇa
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 5, 2, 7.0 athāvapanam ete antareṇaindrīṇāṃ daśatīnāṃ triṣṭubjagatīnāṃ bṛhatīsampannānāṃ yāvatīr āvapante tāvanty ūrdhvam āyuṣo varṣāṇi jīvanty etena haivāvapanenāyur āpyate //
AĀ, 1, 5, 2, 7.0 athāvapanam ete antareṇaindrīṇāṃ daśatīnāṃ triṣṭubjagatīnāṃ bṛhatīsampannānāṃ yāvatīr āvapante tāvanty ūrdhvam āyuṣo varṣāṇi jīvanty etena haivāvapanenāyur āpyate //
AĀ, 2, 3, 1, 5.0 āpaś ca pṛthivī cānnam etanmayāni hy annāni bhavanti jyotiś ca vāyuś cānnādam etābhyāṃ hīdaṃ sarvam annam atty āvapanam ākāśa ākāśe hīdaṃ sarvaṃ samopyate //
AĀ, 2, 3, 1, 6.0 āvapanaṃ ha vai samānānāṃ bhavati ya evaṃ veda //
AĀ, 5, 3, 1, 4.0 vane na vā yo ny adhāyi cākan yo jāta eva prathamo manasvān iti te antareṇā yāhy arvāṅ upa vandhureṣṭhā vidhuṃ dadrāṇaṃ samane bahūnām ity etad āvapanam //
Aitareyabrāhmaṇa
AB, 6, 19, 11.0 etāni vā āvapanāny etair vā āvapanair devāḥ svargam lokam ajayann etair ṛṣayas tathaivaitad yajamānā etair āvapanaiḥ svargaṃ lokaṃ jayanti //
AB, 6, 19, 11.0 etāni vā āvapanāny etair vā āvapanair devāḥ svargam lokam ajayann etair ṛṣayas tathaivaitad yajamānā etair āvapanaiḥ svargaṃ lokaṃ jayanti //
AB, 6, 19, 11.0 etāni vā āvapanāny etair vā āvapanair devāḥ svargam lokam ajayann etair ṛṣayas tathaivaitad yajamānā etair āvapanaiḥ svargaṃ lokaṃ jayanti //
Gautamadharmasūtra
GautDhS, 1, 1, 33.0 āvapanaṃ ca bhūmeḥ //
Kauṣītakibrāhmaṇa
KauṣB, 8, 12, 19.0 āvapanaṃ hi sā //
Kātyāyanaśrautasūtra
KātyŚS, 15, 3, 30.0 vāladāmabaddham akṣāvapaṇam //
Pāraskaragṛhyasūtra
PārGS, 2, 13, 5.0 na vāgnyupadeśāvapanānuṣaṅgācca //
Taittirīyabrāhmaṇa
TB, 1, 1, 6, 8.1 yathā trīṇy āvapanāni pūrayet /
Vārāhaśrautasūtra
VārŚS, 3, 3, 1, 49.0 ardham idhmasya chinatty ardhaṃ svayamāvapanam //
Śatapathabrāhmaṇa
ŚBM, 10, 1, 2, 9.7 atha yāni viṃśatis tad āvapanam /
ŚBM, 13, 2, 6, 13.0 kimvāvapanam mahaditi ayaṃ vai loka āvapanam mahadasminneva loke pratitiṣṭhati //
ŚBM, 13, 2, 6, 13.0 kimvāvapanam mahaditi ayaṃ vai loka āvapanam mahadasminneva loke pratitiṣṭhati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 14, 1.0 athaitad āvapanaṃ śaṃsati //
ŚāṅkhĀ, 2, 14, 2.0 pratiṣṭhā vā āvapanaṃ pratiṣṭhityā eva //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 42.0 jānapadakuṇḍagoṇasthalabhājanāgakālanīlakuśakāmukakabarād vṛttyamatrāvapanākṛtrimāśrāṇāsthaulyavarṇānācchādanāyovikāramaithunecchākeśaveśeṣu //
Mahābhārata
MBh, 1, 83, 13.1 prabhur agniḥ pratapane bhūmir āvapane prabhuḥ /
MBh, 3, 297, 47.3 kiṃ sviddhimasya bhaiṣajyaṃ kiṃ svid āvapanaṃ mahat //
MBh, 3, 297, 48.3 agnir himasya bhaiṣajyaṃ bhūmir āvapanaṃ mahat //
Amarakośa
AKośa, 2, 620.1 sarvamāvapanaṃ bhāṇḍaṃ pātrāmatre ca bhājanam /
Matsyapurāṇa
MPur, 37, 13.1 prabhuragniḥ pratapane bhūmirāvapane prabhuḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 5, 3.2 kiṃ sviddhimasya bheṣajam kiṃ svid āvapanaṃ mahat //
ŚāṅkhŚS, 16, 5, 4.2 agnir himasya bheṣajaṃ bhūmir āvapanaṃ mahat //