Occurrences

Arthaśāstra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Amarakośa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kāvyādarśa
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Trikāṇḍaśeṣa
Viṣṇusmṛti
Śatakatraya
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Narmamālā
Rasādhyāya
Rasādhyāyaṭīkā
Skandapurāṇa
Tantrāloka
Āryāsaptaśatī
Caurapañcaśikā
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Rasaratnasamuccayabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Arthaśāstra
ArthaŚ, 2, 11, 21.1 sūtram ekāvalī śuddhā //
ArthaŚ, 2, 11, 23.1 hemamaṇicitrā ratnāvalī //
Buddhacarita
BCar, 2, 21.1 tato mahārhāṇi ca candanāni ratnāvalīścauṣadhibhiḥ sagarbhāḥ /
Mahābhārata
MBh, 1, 179, 18.3 nṛtyanto 'bhimukhā rājñāṃ darśayanto dvijāvalim /
MBh, 1, 199, 25.18 muktāvalīṃ ca hāraṃ ca niṣkādīn kuṇḍalāni ca /
MBh, 7, 131, 119.2 chatrahaṃsāvalījuṣṭāṃ phenacāmaramālinīm //
MBh, 9, 8, 31.2 cakracakrāvalījuṣṭā triveṇūdaṇḍakāvṛtā //
Rāmāyaṇa
Rām, Ay, 106, 10.2 viyuktāṃ maṇibhir jātyair navāṃ muktāvalīm iva //
Rām, Yu, 57, 35.1 pragṛhītā babhau teṣāṃ chatrāṇām āvaliḥ sitā /
Rām, Yu, 57, 35.2 śāradābhrapratīkāśā haṃsāvalir ivāmbare //
Rām, Utt, 31, 20.2 vistīrṇapulinaśroṇīṃ haṃsāvalisumekhalām //
Amarakośa
AKośa, 2, 53.1 vīthyālirāvaliḥ paṅktiḥ śreṇī lekhāstu rājayaḥ /
AKośa, 2, 370.1 hāro muktāvalī devacchando 'sau śatayaṣṭikā /
Amaruśataka
AmaruŚ, 1, 3.1 ālolām alakāvalīṃ vilulitāṃ bibhraccalatkuṇḍalaṃ kiṃcin mṛṣṭaviśeṣakaṃ tanutaraiḥ khedāmbhasāṃ śīkaraiḥ /
AmaruŚ, 1, 89.1 tapte mahāvirahavahniśikhāvalībhir āpāṇḍurastanataṭe hṛdaye priyāyāḥ /
AmaruŚ, 1, 91.2 manye tasya nirasyamānakiraṇasyaiṣā mukhenodgatā śvāsāmodasamākulālinikaravyājena dhūmāvaliḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 69.2 śrutvā harmyāvalīśeṣāṃ rājāpy āsīt samutsukaḥ //
BKŚS, 5, 127.2 ramyaharmyāvalīgarbhajṛmbhitātodyanisvanam //
BKŚS, 5, 204.2 kularūpābhijātyādiguṇaratnāvalī hi sā //
BKŚS, 16, 49.2 vīṇāvayavasampūrṇām apaśyaṃ śakaṭāvalīm //
BKŚS, 17, 77.1 idaṃ tu duḥsahataraṃ yad imāṃ bakulāvalīm /
BKŚS, 17, 103.2 paribhūtavatī goṣṭhīṃ sabhāstambhāvalīm iva //
BKŚS, 19, 46.2 parādhūsarayanty asyāḥ sotpalāmalakāvalīm //
Daśakumāracarita
DKCar, 1, 1, 5.1 roṣarūkṣeṇa niṭilākṣeṇa bhasmīkṛtacetane makaraketane tadā bhayenānavadyā vaniteti matvā tasya rolambāvalī keśajālam premākaro rajanīkaro vijitāravindavadanam jayadhvajāyamāno mīno jāyāyuto 'kṣiyugalam sakalasainikāṅgavīro malayasamīro niḥśvāsaḥ pathikahṛddalanakaravālaḥ pravālaścādhārabimbam jayaśaṅkho bandhurā lāvaṇyadharā kandharā pūrṇakumbhau cakravākānukārau payodharau jyāyamāne mārdavāsamāne bisalate ca bāhū īṣadutphullalīlāvataṃsakahlārakorakau gaṅgāvartasanābhir nābhiḥ dūrīkṛtayogimanoratho jaitraratho 'tighanaṃ jaghanam jayastambhabhūte saundaryabhūte vighnitayatijanārambhe rambhe coruyugam ātapatrasahasrapatraṃ pādadvayam astrabhūtāni prasūnāni tānītarāṇyaṅgāni ca samabhūvanniva //
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 1, 5, 11.1 tadākarṇya nijamanorathamanuvadantyā bālacandrikayā saṃtuṣṭāntaraṅgā taraṅgāvalī mandānileneva saṅkalpajenākulīkṛtā rājakanyā jitamāraṃ kumāraṃ samucitāsīnaṃ vidhāya sakhīhastena śastena gandhakusumākṣataghanasāratāmbūlādinānājātivastunicayena pūjāṃ tasmai kārayāmāsa /
DKCar, 2, 1, 8.1 ambujāsanā stanataṭopabhuktam uraḥsthalaṃ cedam āliṅgayitum iti priyorasi prāvṛḍiva nabhasyupāstīrṇagurupayodharamaṇḍalā prauḍhakandalīkuḍmalamiva rūḍharāgarūṣitaṃ cakṣurullāsayantī barhibarhāvalīṃ viḍambayatā kusumacandrakaśāreṇa madhukarakulavyākulena keśakalāpena sphuradaruṇakiraṇakesarakarālaṃ kadambamukulamiva kāntasyādharamaṇimadhīram ācucumba //
DKCar, 2, 3, 11.1 tatra ca me śārdūlanakhāvalīnipatitāyāḥ pāṇibhraṣṭaḥ sa bālakaḥ kasyāpi kapilāśavasya kroḍamabhyalīyata //
DKCar, 2, 3, 111.1 avatīrṇaśca bakulavīthīmatikramya campakāvalivartmanā manāgivopasṛtyottarāhi karuṇaṃ cakravākamithunaravamaśṛṇavam //
Kirātārjunīya
Kir, 4, 36.2 śukāvalir vyaktaśirīṣakomalā dhanuḥśriyaṃ gotrabhido 'nugacchati //
Kir, 8, 7.2 upeyuṣī kalpalatābhiśaṅkayā kathaṃ nv itas trasyati ṣaṭpadāvaliḥ //
Kir, 10, 24.1 dhṛtabisavalayāvalir vahantī kumudavanaikadukūlam āttabāṇā /
Kir, 12, 40.2 gharmajanitapulakena lasadgajamauktikāvaliguṇena vakṣasā //
Kir, 14, 47.2 mahīyasī vṛṣṭir ivānileritā ravaṃ vitene gaṇamārgaṇāvaliḥ //
Kir, 14, 56.2 prabhā himāṃśor iva paṅkajāvaliṃ nināya saṃkocam umāpateś camūm //
Kir, 15, 40.1 pārthabāṇāḥ paśupater āvavrur viśikhāvalim /
Kir, 15, 47.1 sa piśaṅgajaṭāvaliḥ kirann urutejaḥ parameṇa manyunā /
Kir, 16, 38.2 rarāja sarpāvalir ullasantī taraṅgamāleva nabho'rṇavasya //
Kir, 18, 18.2 rociṣṇuratnāvalibhir vimānair dyaur ācitā tārakiteva reje //
Kāvyādarśa
KāvĀ, 1, 10.2 śarīraṃ tāvadiṣṭārthavyavacchinnā padāvalī //
KāvĀ, Dvitīyaḥ paricchedaḥ, 111.2 ādatte cādya me prāṇān asau jaladharāvalī //
KāvĀ, Dvitīyaḥ paricchedaḥ, 112.2 yato jaladharāvalyā tasmād ekārthadīpakam //
Kāvyālaṃkāra
KāvyAl, 2, 9.1 ādimadhyāntayamakaṃ pādābhyāsaṃ tathāvalī /
KāvyAl, 6, 5.2 pareṇa dhṛtamukteva sarasā kusumāvalī //
Liṅgapurāṇa
LiPur, 1, 92, 27.2 ramyaṃ priyaṅgutarumañjarisaktabhṛṅgaṃ bhṛṅgāvalīkavalitāmrakadambapuṣpam //
Matsyapurāṇa
MPur, 83, 17.1 śuklāmbarāṇyambudharāvalī syātpūrveṇa pītāni ca dakṣiṇena /
MPur, 83, 20.2 pūrveṇa mandaramanekaphalāvalībhiryuktaṃ yavaiḥ kanakabhadrakadambacihnaiḥ //
MPur, 97, 17.2 so 'dhirohati vinaṣṭakalmaṣaḥ sūryadhāma dhutacāmarāvaliḥ //
MPur, 116, 4.1 sitahaṃsāvalicchannāṃ kāśacāmararājitām /
MPur, 116, 11.3 balākāpaṅktidaśanāṃ calanmatsyāvalibhruvam //
MPur, 116, 12.2 haṃsanūpurasaṃghuṣṭāṃ mṛṇālavalayāvalīm //
MPur, 118, 9.1 jātīphalaiḥ pūgaphalaiḥ kaṭphalailāvalīphalaiḥ /
MPur, 119, 28.2 bhogibhogāvalīsuptaḥ sarvālaṃkārabhūṣitaḥ //
MPur, 154, 82.2 tvaṃ kālarātrirniḥśeṣabhuvanāvalināśinī //
MPur, 159, 43.2 skanda jaya bāla saptavāsara jaya bhuvanāvaliśokavināśana //
MPur, 162, 34.2 muktāvalīdāmasanāthakakṣā haṃsā ivābhānti viśālapakṣāḥ //
Trikāṇḍaśeṣa
TriKŚ, 2, 39.2 līlodyānaṃ devanaṃ syād riñcholī paṅktir āvalī //
Viṣṇusmṛti
ViSmṛ, 1, 38.2 phalāvalīsamudbhūtavanasaṃgham ivācitam //
Śatakatraya
ŚTr, 2, 15.2 saubhāgyākṣaramālikeva likhitā puṣpāyudhena svayaṃ madhyasthāpi karoti tāpam adhikaṃ romāvaliḥ kena sā //
ŚTr, 3, 77.1 gātraṃ saṃkucitaṃ gatir vigalitā bhraṣṭā ca dantāvalirdṛṣṭir nakṣyati vardhate badhiratā vaktraṃ ca lālāyate /
Abhidhānacintāmaṇi
AbhCint, 1, 5.1 bhūmāṃśceti kavirūḍhyā jñeyodāharaṇāvalī /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 368.1 dvirephaḥ puṣpaliḍ bhṛṅgaḥ ṣaṭpadabhramarāvaliḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 9, 14.2 sapālo yadvaśe loko vāyoriva ghanāvaliḥ //
BhāgPur, 2, 9, 12.1 bhrājiṣṇubhiryaḥ parito virājate lasadvimānāvalibhirmahātmanām /
BhāgPur, 2, 9, 12.2 vidyotamānaḥ pramadottamādyubhiḥ savidyudabhrāvalibhiryathā nabhaḥ //
BhāgPur, 3, 30, 1.3 kālyamāno 'pi balino vāyor iva ghanāvaliḥ //
BhāgPur, 4, 15, 18.2 bhūḥ pāduke yogamayyau dyauḥ puṣpāvalimanvaham //
BhāgPur, 4, 24, 65.2 bhūtāni bhūtairanumeyatattvo ghanāvalīrvāyurivāviṣahyaḥ //
Bhāratamañjarī
BhāMañj, 1, 10.2 māndhātṛrāmanahuṣapramukhā ca kulāvalī //
BhāMañj, 1, 902.1 tasya vyākīrṇamālyotthā rurāva bhramarāvalī /
BhāMañj, 1, 1126.1 dadarśa tatra jāhnavyāṃ suvarṇakamalāvalīm /
BhāMañj, 1, 1163.2 ūce dantāṃśubhiḥ kurvanmukhābje kesarāvalīm //
BhāMañj, 5, 118.2 mlānīkaroti niḥśvāsaiḥ kīrtimuktāvalīṃ muhuḥ //
BhāMañj, 5, 334.2 stokāvalīmiva svacchāṃ śvetadvīpanivāsinām //
BhāMañj, 5, 378.2 jyotsnāvalīpriyaṃ prāpa yaṃ putrīsaṃmatadviṣaḥ //
BhāMañj, 6, 186.2 jaitrī triśūlakaraśiṣyamunerudagrā gāṅgeyaśātaviśikhāvalir ullalāsa //
BhāMañj, 6, 470.1 śikhaṇḍī prāhiṇottasmai hemapuṅkhaśarāvalīm /
BhāMañj, 7, 182.1 abhimanyuṃ samabhyetya prāhiṇodviśikhāvalīm /
BhāMañj, 7, 183.2 tasya muktāvalītārāpaṅktisevitamānanam //
BhāMañj, 7, 323.2 cakāra nipatacchatrurājahaṃsāvalīsitām //
BhāMañj, 7, 341.2 krauñcādrimiva haṃsālī viveśa viśikhāvalī //
BhāMañj, 7, 492.2 tūrṇaṃ bāṇāvalī karṇaṃ gāṇḍīvapatitāviśat //
BhāMañj, 7, 516.1 patansa bhuvi dordaṇḍaḥ kaṅkaṇāvaliniḥsvanaḥ /
BhāMañj, 7, 518.1 tyaktvā vāmakarākṛṣṭāṃ sātyakermūrdhajāvalīm /
BhāMañj, 7, 527.2 vaktraṃ muktāvalībhābhirjātahāsamivāharat //
BhāMañj, 7, 589.2 uvāca pāṇḍusenāsu kṣipanniva śarāvalīḥ //
BhāMañj, 7, 620.2 viveśāstrāvalījvālālīḍhakṣattriyakānanaḥ //
BhāMañj, 7, 681.2 yasyā jvālāvalīdhāmnā sīmantitamivābhavat //
BhāMañj, 7, 777.2 astrajvālāvalīcakramekībhūtaṃ samāpatat //
BhāMañj, 8, 56.2 yuṣmadvidhānāṃ sahasā hṛtā yenāṃśukāvalī //
BhāMañj, 8, 97.1 paśyārjunaśarotkṛttakaṇṭhānāṃ mauktikāvalī /
BhāMañj, 8, 180.2 vaikartanaḥ pāṇḍavāya prāhiṇodviśikhāvalīḥ //
BhāMañj, 9, 37.2 bhrājiṣṇuratnakhacitāṃ mṛtyordantāvalīmiva //
BhāMañj, 10, 65.1 tatastayorgadāghātajātā vahnikaṇāvalī /
BhāMañj, 10, 74.2 sādhuvādāvalī mūrdhni sūnave kurubhūpateḥ //
BhāMañj, 11, 4.2 babhāra tārataralāṃ nakṣatrāśrukaṇāvalīm //
BhāMañj, 11, 26.2 sarvāyudhāvalīṃ tasmai prāhiṇoddhairyabhūdharaḥ //
BhāMañj, 12, 42.2 karoti tārakāpaṅktiḥ kaṇṭhe muktāvalībhramam //
BhāMañj, 12, 61.2 śivākṛṣṭe virautīva doṣṇi te kaṅkaṇāvalī //
BhāMañj, 13, 205.1 anyebhyo 'pi vilabhyaivaṃ kauravāvasathāvalīm /
BhāMañj, 13, 212.2 tvadyoganidrāsarasīvilāsabhramarāvalī //
BhāMañj, 19, 15.2 nijajvālāvalī dhāma dīptasyeva vibhāvasoḥ //
Garuḍapurāṇa
GarPur, 1, 26, 4.3 aiṃ hrīṃ śrīṃ mahākulabodhāvalimaṇḍalāya namaḥ aiṃ hrīṃ śrīṃ mahākaulamaṇḍalāya namaḥ /
GarPur, 1, 69, 20.2 nakṣatramāleva divo viśīrṇā dantāvalistasya mahāmurasya //
Gītagovinda
GītGov, 1, 4.2 madhurakomalakāntapadāvalīm śṛṇu tadā jayadevasarasvatīm //
GītGov, 1, 50.1 karatalatālataralavalayāvalikalitakalasvanavaṃśe /
GītGov, 2, 25.1 alasanimīlitalocanayā pulakāvalilalitakapolam /
GītGov, 5, 12.2 dhyāyan tvām aniśam japan api tava eva ālāpamantrāvalīm bhūyaḥ tvatkucakumbhanirbharaparīrambhāmṛtam vāñchati //
GītGov, 11, 19.1 akṣṇoḥ nikṣipadañjanam śravaṇayoḥ tāpicchagucchāvalīm mūrdhni śyāmasarojadāma kucayoḥ kastūrikāpatrakam /
GītGov, 11, 21.1 hārāvalītaralakāñcidāmakeyūrakaṅkaṇamaṇidyutidīpitasya /
Hitopadeśa
Hitop, 1, 98.4 gharmārtaṃ na tathā suśītalajalaiḥ snānaṃ na muktāvalī na śrīkhaṇḍavilepanam sukhayati pratyaṅgam apy arpitam /
Kathāsaritsāgara
KSS, 5, 2, 238.1 sphuraddīpāvalīdantamālābhāsvarabhīṣaṇe /
KSS, 5, 3, 144.2 khacadghaṇṭāvalīdantamālaṃ mṛtyorivānanam //
Kālikāpurāṇa
KālPur, 53, 33.1 muktāvalīsvarṇaratnahārakaṅkaṇādibhiḥ /
Narmamālā
KṣNarm, 1, 145.1 ekaivaikāvalī kāntā laliteyaṃ priyā mama /
Rasādhyāya
RAdhy, 1, 248.1 koṭhīmadhye kṣipedyantraṃ babbūlakhadirāvalīm /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 308.2, 3.0 etān caturo'pi samabhāgena melayitvā jalena sampiṣya rābasadṛśān kṛtvā tataḥ puṣpāvalyā bahūni puṣpāṇi nisāhāyāṃ vartayitvā piṇḍaṃ ca kṛtvā tanmadhye hīrakān kṣiptvā golākārapiṇḍaṃ ca vidhāya vajramūṣāmadhye taṃ golakaṃ kṣiptvāgnivarṇaṃ ca dhmātvā pūrvakṛtarābamadhye punaḥ punaḥ kṣiptvā mūṣāṃ vidhmāpayet //
Skandapurāṇa
SkPur, 13, 79.2 vikampayantī pavanairmanoharaiḥ surāṅganānāmalakāvalīḥ śubhāḥ //
SkPur, 13, 89.1 raktotpalāgracaraṇā jātīpuṣpanakhāvalī /
SkPur, 13, 124.2 sarveṣu jajñuḥ śṛṅgeṣu bhramarāvalisevitāḥ //
SkPur, 23, 18.2 mālāṃ kuśeśayānāṃ ca bhramarāvalisevitām //
Tantrāloka
TĀ, 16, 133.2 tattvādimukhyatāyogāddīkṣāyāṃ tu padāvalī //
TĀ, 17, 62.2 sarvā śivībhavettattvāvalī śuddhānyathā pṛthak //
Āryāsaptaśatī
Āsapt, 1, 14.1 romāvalī murāreḥ śrīvatsaniṣevitāgrabhāgā vaḥ /
Āsapt, 1, 30.1 vihitaghanālaṅkāraṃ vicitravarṇāvalīmayasphuraṇam /
Āsapt, 2, 101.2 upakalam ago 'pi komalakalam āvalikavalanottaralaḥ //
Āsapt, 2, 224.1 cirapathika drāghimamiladalakalatāśaivalāvaligrathilā /
Āsapt, 2, 338.2 kelikalāhuṅkāraiḥ kīrāvali mogham apasarasi //
Caurapañcaśikā
CauP, 1, 17.2 pīnonnatastanayugoparicārucumbanmuktāvalīṃ rahasi loladṛśam smarāmi //
Gheraṇḍasaṃhitā
GherS, 6, 18.2 dhyāyej jvālāvalīyuktaṃ tejodhyānaṃ tad eva hi //
Haribhaktivilāsa
HBhVil, 5, 173.1 suhemaśikharāvaler uditabhānuvad bhāsvaram adho 'sya kanakasthalīm amṛtaśīkarāsāriṇaḥ /
HBhVil, 5, 179.2 hārāvalībhagaṇarājitapīvarorovyomasthalīlalitakaustubhabhānumantam //
Haṃsadūta
Haṃsadūta, 1, 33.1 niketairākīrṇā giriśagiriḍimbhapratibhaṭair avaṣṭambhastambhāvalivilasitaiḥ puṣpitavanā /
Haṃsadūta, 1, 35.1 avodhiṣṭhāḥ kāṣān nahi vighaṭitāṃ pracchadapaṭīṃ vimuktāmajñāsīḥ pathi pathi na muktāvalimapi /
Haṃsadūta, 1, 37.2 kim asmān etasmānmaṇibhavanapṛṣṭhād vinudatī tvamekā stabdhākṣi sthagayasi gavākṣāvalimapi //
Kokilasaṃdeśa
KokSam, 1, 86.2 tulyacchāyasmṛtanavatamālāvalīvāsasaukhyo manye lokaiḥ kṣaṇamiva pṛthaṅno vibhāviṣyase tvam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 89.2, 4.0 paryāyamuktāvalīkṛtā vimalaśabdena raupyamākṣikaṃ gṛhītam //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 4.0 chatrāvalī cāsya yāvaccāturmahārājakāyikadevabhavanāni samucchritābhūt saptaratnamayī tadyathā suvarṇasya rūpyasya vaiḍūryasya musāragalvasyāśmagarbhasya lohitamukteḥ karketanasya //
SDhPS, 13, 20.1 nāntaśo dantāvalīmapyupadarśayati kaḥ punar vāda audārikamukhavikāram //
SDhPS, 16, 23.1 ekaikasya ca tathāgatasya ratnamayīṃ chatrāvalīṃ yāvad brahmalokādupari vaihāyasam antarīkṣe bodhisattvā mahāsattvā dhārayāmāsuḥ //
SDhPS, 16, 24.1 anena paryāyeṇa sarveṣāṃ teṣām aprameyāṇām asaṃkhyeyānāṃ buddhakoṭīnayutaśatasahasrāṇāṃ te bodhisattvā mahāsattvā ratnamayīṃ chatrāvalīṃ yāvad brahmalokād upari vaihāyasamantarīkṣe dhārayāmāsuḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 56.1 daṃṣṭrāvaliḥ kararuhāḥ krūrāstīkṣṇāśca karkaśāḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 49.2 kācitsuptā viśālākṣī hārāvalivibhūṣitā /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 7.1 tīrthamoṃkāramārabhya vakṣye tīrthāvaliṃ śubhām /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 9.2 praṇamya narmadāṃ devīṃ vakṣye tīrthāvaliṃ tvimām //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 10.2 yamārabhye pravakṣyāmi revātīrthāvaliṃ dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 231, 1.3 yaistu tīrthāvalīgumphaḥ pūrvoktairekataḥ kṛtaḥ //
Sātvatatantra
SātT, 9, 23.1 jñātāṃ me suravarya vāñchitatarāṃ madbhaktasaṅgāvaliṃ tat te 'haṃ pravadāmi te karuṇayā bhaktāya sākaṃ varaiḥ /
Uḍḍāmareśvaratantra
UḍḍT, 9, 17.2 pakṣāvaler idaṃ cūrṇaṃ kṣiptaṃ śirasi mohanam //