Occurrences

Arthaśāstra
Rāmāyaṇa
Amarakośa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kāvyādarśa
Kāvyālaṃkāra
Matsyapurāṇa
Trikāṇḍaśeṣa
Śatakatraya
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Narmamālā
Skandapurāṇa
Tantrāloka
Āryāsaptaśatī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 2, 11, 21.1 sūtram ekāvalī śuddhā //
ArthaŚ, 2, 11, 23.1 hemamaṇicitrā ratnāvalī //
Rāmāyaṇa
Rām, Yu, 57, 35.1 pragṛhītā babhau teṣāṃ chatrāṇām āvaliḥ sitā /
Rām, Yu, 57, 35.2 śāradābhrapratīkāśā haṃsāvalir ivāmbare //
Amarakośa
AKośa, 2, 53.1 vīthyālirāvaliḥ paṅktiḥ śreṇī lekhāstu rājayaḥ /
AKośa, 2, 370.1 hāro muktāvalī devacchando 'sau śatayaṣṭikā /
Amaruśataka
AmaruŚ, 1, 91.2 manye tasya nirasyamānakiraṇasyaiṣā mukhenodgatā śvāsāmodasamākulālinikaravyājena dhūmāvaliḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 204.2 kularūpābhijātyādiguṇaratnāvalī hi sā //
Daśakumāracarita
DKCar, 1, 1, 5.1 roṣarūkṣeṇa niṭilākṣeṇa bhasmīkṛtacetane makaraketane tadā bhayenānavadyā vaniteti matvā tasya rolambāvalī keśajālam premākaro rajanīkaro vijitāravindavadanam jayadhvajāyamāno mīno jāyāyuto 'kṣiyugalam sakalasainikāṅgavīro malayasamīro niḥśvāsaḥ pathikahṛddalanakaravālaḥ pravālaścādhārabimbam jayaśaṅkho bandhurā lāvaṇyadharā kandharā pūrṇakumbhau cakravākānukārau payodharau jyāyamāne mārdavāsamāne bisalate ca bāhū īṣadutphullalīlāvataṃsakahlārakorakau gaṅgāvartasanābhir nābhiḥ dūrīkṛtayogimanoratho jaitraratho 'tighanaṃ jaghanam jayastambhabhūte saundaryabhūte vighnitayatijanārambhe rambhe coruyugam ātapatrasahasrapatraṃ pādadvayam astrabhūtāni prasūnāni tānītarāṇyaṅgāni ca samabhūvanniva //
DKCar, 1, 5, 11.1 tadākarṇya nijamanorathamanuvadantyā bālacandrikayā saṃtuṣṭāntaraṅgā taraṅgāvalī mandānileneva saṅkalpajenākulīkṛtā rājakanyā jitamāraṃ kumāraṃ samucitāsīnaṃ vidhāya sakhīhastena śastena gandhakusumākṣataghanasāratāmbūlādinānājātivastunicayena pūjāṃ tasmai kārayāmāsa /
Kirātārjunīya
Kir, 4, 36.2 śukāvalir vyaktaśirīṣakomalā dhanuḥśriyaṃ gotrabhido 'nugacchati //
Kir, 8, 7.2 upeyuṣī kalpalatābhiśaṅkayā kathaṃ nv itas trasyati ṣaṭpadāvaliḥ //
Kir, 10, 24.1 dhṛtabisavalayāvalir vahantī kumudavanaikadukūlam āttabāṇā /
Kir, 14, 47.2 mahīyasī vṛṣṭir ivānileritā ravaṃ vitene gaṇamārgaṇāvaliḥ //
Kir, 16, 38.2 rarāja sarpāvalir ullasantī taraṅgamāleva nabho'rṇavasya //
Kāvyādarśa
KāvĀ, 1, 10.2 śarīraṃ tāvadiṣṭārthavyavacchinnā padāvalī //
KāvĀ, Dvitīyaḥ paricchedaḥ, 111.2 ādatte cādya me prāṇān asau jaladharāvalī //
Kāvyālaṃkāra
KāvyAl, 2, 9.1 ādimadhyāntayamakaṃ pādābhyāsaṃ tathāvalī /
KāvyAl, 6, 5.2 pareṇa dhṛtamukteva sarasā kusumāvalī //
Matsyapurāṇa
MPur, 83, 17.1 śuklāmbarāṇyambudharāvalī syātpūrveṇa pītāni ca dakṣiṇena /
Trikāṇḍaśeṣa
TriKŚ, 2, 39.2 līlodyānaṃ devanaṃ syād riñcholī paṅktir āvalī //
Śatakatraya
ŚTr, 2, 15.2 saubhāgyākṣaramālikeva likhitā puṣpāyudhena svayaṃ madhyasthāpi karoti tāpam adhikaṃ romāvaliḥ kena sā //
ŚTr, 3, 77.1 gātraṃ saṃkucitaṃ gatir vigalitā bhraṣṭā ca dantāvalirdṛṣṭir nakṣyati vardhate badhiratā vaktraṃ ca lālāyate /
Abhidhānacintāmaṇi
AbhCint, 1, 5.1 bhūmāṃśceti kavirūḍhyā jñeyodāharaṇāvalī /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 368.1 dvirephaḥ puṣpaliḍ bhṛṅgaḥ ṣaṭpadabhramarāvaliḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 9, 14.2 sapālo yadvaśe loko vāyoriva ghanāvaliḥ //
BhāgPur, 3, 30, 1.3 kālyamāno 'pi balino vāyor iva ghanāvaliḥ //
Bhāratamañjarī
BhāMañj, 1, 10.2 māndhātṛrāmanahuṣapramukhā ca kulāvalī //
BhāMañj, 1, 902.1 tasya vyākīrṇamālyotthā rurāva bhramarāvalī /
BhāMañj, 6, 186.2 jaitrī triśūlakaraśiṣyamunerudagrā gāṅgeyaśātaviśikhāvalir ullalāsa //
BhāMañj, 7, 341.2 krauñcādrimiva haṃsālī viveśa viśikhāvalī //
BhāMañj, 7, 492.2 tūrṇaṃ bāṇāvalī karṇaṃ gāṇḍīvapatitāviśat //
BhāMañj, 8, 56.2 yuṣmadvidhānāṃ sahasā hṛtā yenāṃśukāvalī //
BhāMañj, 8, 97.1 paśyārjunaśarotkṛttakaṇṭhānāṃ mauktikāvalī /
BhāMañj, 10, 65.1 tatastayorgadāghātajātā vahnikaṇāvalī /
BhāMañj, 10, 74.2 sādhuvādāvalī mūrdhni sūnave kurubhūpateḥ //
BhāMañj, 12, 61.2 śivākṛṣṭe virautīva doṣṇi te kaṅkaṇāvalī //
BhāMañj, 13, 212.2 tvadyoganidrāsarasīvilāsabhramarāvalī //
BhāMañj, 19, 15.2 nijajvālāvalī dhāma dīptasyeva vibhāvasoḥ //
Garuḍapurāṇa
GarPur, 1, 69, 20.2 nakṣatramāleva divo viśīrṇā dantāvalistasya mahāmurasya //
Hitopadeśa
Hitop, 1, 98.4 gharmārtaṃ na tathā suśītalajalaiḥ snānaṃ na muktāvalī na śrīkhaṇḍavilepanam sukhayati pratyaṅgam apy arpitam /
Narmamālā
KṣNarm, 1, 145.1 ekaivaikāvalī kāntā laliteyaṃ priyā mama /
Skandapurāṇa
SkPur, 13, 79.2 vikampayantī pavanairmanoharaiḥ surāṅganānāmalakāvalīḥ śubhāḥ //
SkPur, 13, 89.1 raktotpalāgracaraṇā jātīpuṣpanakhāvalī /
Tantrāloka
TĀ, 16, 133.2 tattvādimukhyatāyogāddīkṣāyāṃ tu padāvalī //
TĀ, 17, 62.2 sarvā śivībhavettattvāvalī śuddhānyathā pṛthak //
Āryāsaptaśatī
Āsapt, 1, 14.1 romāvalī murāreḥ śrīvatsaniṣevitāgrabhāgā vaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 4.0 chatrāvalī cāsya yāvaccāturmahārājakāyikadevabhavanāni samucchritābhūt saptaratnamayī tadyathā suvarṇasya rūpyasya vaiḍūryasya musāragalvasyāśmagarbhasya lohitamukteḥ karketanasya //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 56.1 daṃṣṭrāvaliḥ kararuhāḥ krūrāstīkṣṇāśca karkaśāḥ /