Occurrences

Aitareyopaniṣad
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Taittirīyabrāhmaṇa
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāratamañjarī
Hitopadeśa
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Aitareyopaniṣad
AU, 1, 3, 12.4 tasya traya āvasathās trayaḥ svapnā ayam āvasatho 'yam āvasatho 'yam āvasatha iti //
AU, 1, 3, 12.4 tasya traya āvasathās trayaḥ svapnā ayam āvasatho 'yam āvasatho 'yam āvasatha iti //
AU, 1, 3, 12.4 tasya traya āvasathās trayaḥ svapnā ayam āvasatho 'yam āvasatho 'yam āvasatha iti //
AU, 1, 3, 12.4 tasya traya āvasathās trayaḥ svapnā ayam āvasatho 'yam āvasatho 'yam āvasatha iti //
Atharvaveda (Śaunaka)
AVŚ, 9, 6, 7.1 yad āvasathān kalpayanti sadohavirdhānāny eva tat kalpayanti //
Baudhāyanadharmasūtra
BaudhDhS, 3, 8, 3.1 keśaśmaśrulomanakhāni vāpayitvāpi vā śmaśrūṇy evāhataṃ vāso vasānaḥ satyaṃ bruvann āvasatham abhyupeyāt //
Chāndogyopaniṣad
ChU, 4, 1, 1.2 sa ha sarvata āvasathān māpayāṃcakre sarvata eva me 'nnam atsyantīti //
Gautamadharmasūtra
GautDhS, 1, 5, 33.1 śayyāsanāvasathānuvrajyopāsanāni sadṛkśreyasoḥ samānāni //
GautDhS, 1, 9, 39.1 nārāc cāvasathāt //
GautDhS, 2, 8, 3.1 edhodakayavasamūlaphalamadhvabhayābhyudyataśayyāsanāvasathayānapayodadhidhānāśapharīpriyaṅgusrañmārgaśākāny apraṇodyāni sarveṣām //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 12, 8.1 athāsmā āvasathaṃ kalpayitvā /
HirGS, 1, 14, 2.1 yam amātyam antevāsinaṃ preṣyaṃ vā kāmayeta dhruvo me 'napāyī syāditi sa pūrvāhṇe snātaḥ prayatavastro 'haḥkṣānto brāhmaṇasaṃbhāṣo niśāyāṃ tasyāvasathaṃ gatvā jīvaśṛṅge prasrāvya triḥ pradakṣiṇam āvasathaṃ pariṣiñcan parikrāmet /
HirGS, 1, 14, 2.1 yam amātyam antevāsinaṃ preṣyaṃ vā kāmayeta dhruvo me 'napāyī syāditi sa pūrvāhṇe snātaḥ prayatavastro 'haḥkṣānto brāhmaṇasaṃbhāṣo niśāyāṃ tasyāvasathaṃ gatvā jīvaśṛṅge prasrāvya triḥ pradakṣiṇam āvasathaṃ pariṣiñcan parikrāmet /
HirGS, 2, 16, 8.1 udakumbhamādāya triḥ pradakṣiṇamāvasathaṃ pariṣiñcanparikrāmedyāvatā kāmayetaitāvatā me sarpā nāvakrāmeyuriti /
Jaiminīyabrāhmaṇa
JB, 1, 22, 6.0 tebhyo ha proktebhyaḥ pṛthag āsanāni pṛthag udakāni pṛthaṅ madhuparkān pṛthag āvasathān pṛthak pañcabhyaḥ pañcāpacitīś cakāra //
JB, 1, 62, 9.0 tad yathā vā ada āvasathavāsinaṃ kruddhaṃ yantam ukṣavehatā vānumantrayetānyena vā priyeṇa dhāmnaivam eva tad viśvān devān anumantrayate //
Jaiminīyaśrautasūtra
JaimŚS, 2, 21.0 athāsmā āvasatham upapannāya gām upāñjanti //
Kauśikasūtra
KauśS, 2, 2, 3.0 brahmacāryāvasathād upastaraṇānyādadhāti //
Kauṣītakibrāhmaṇa
KauṣB, 9, 3, 50.0 atha yathāvasatham abhyupeyāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 46.1 ud uttamam iti prāgudīcīm āvasathaṃ yatīm anumantrayate yato vā syāt /
KāṭhGS, 28, 3.1 adhyāhitāgniṃ sodakaṃ sauṣadham āvasathaṃ pratipadyate //
Mānavagṛhyasūtra
MānGS, 1, 14, 6.3 ityabhyāhitāgniṃ sodakaṃ sauṣadham āvasathaṃ pratipadyate rohiṇyā mūlena vā yadvā puṇyoktam //
Taittirīyabrāhmaṇa
TB, 1, 1, 10, 6.4 yad āvasathe 'nnaṃ haranti /
TB, 2, 1, 2, 12.4 yathātithaye pradrutāya śūnyāyāvasathāyāhāryaṃ haranti /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 15, 8.0 abhyāgatam uttamaṃ kanyāpradaḥ saṃ sravantviti nirīkṣya yaśo 'sītyāvasathe viṣṭaraṃ kūrcaṃ pādyamarghyamācamanīyaṃ madhuparkaṃ ca saṃkalpayati //
VaikhGS, 3, 5, 2.0 vaivāhikamagniṃ vadhvā sahādāya saṃpravāhārayanv iti vadhūṃ samaṃ vadhvety agniṃ saṃśāsti dakṣiṇaṃ pādam agre 'tihara dehaliṃ mādhiṣṭhā ityāvasathe praviśya prācyām ardhe samādadhīta //
Vaitānasūtra
VaitS, 2, 2, 5.4 āvasathya āvasathāya //
Vasiṣṭhadharmasūtra
VasDhS, 14, 12.1 edhodakayavasakuśalājābhyudyatayānāvasathaśapharīpriyaṅgusraggandhamadhumāṃsānīty eteṣāṃ pratigṛhṇīyāt //
Vārāhagṛhyasūtra
VārGS, 15, 17.3 ity abhyāhitāgniṃ sodakaṃ sauṣadham āvasathaṃ prapadyeta /
Vārāhaśrautasūtra
VārŚS, 2, 2, 4, 18.1 tato hutvādhvaryor āvasathaṃ haranti //
Āpastambadharmasūtra
ĀpDhS, 1, 31, 2.1 ārāc cāvasathān mūtrapurīṣe kuryād dakṣiṇāṃ diśaṃ dakṣiṇāparāṃ vā //
ĀpDhS, 1, 31, 3.1 astamite ca bahir grāmād ārād āvasathād vā mūtrapurīṣayoḥ karma varjayet //
ĀpDhS, 2, 6, 15.0 āvasathaṃ dadyād upariśayyām upastaraṇam upadhānaṃ sāvastaraṇam abhyañjanaṃ ceti //
ĀpDhS, 2, 8, 1.0 yena kṛtāvasathaḥ syād atithir na taṃ pratyuttiṣṭhet pratyavarohed vā purastācced abhivāditaḥ //
ĀpDhS, 2, 25, 4.0 tasya purastād āvasathas tad āmantraṇam ity ācakṣate //
ĀpDhS, 2, 25, 8.0 āvasathe śrotriyāvarārdhyān atithīn vāsayet //
ĀpDhS, 2, 25, 9.0 teṣāṃ yathāguṇam āvasathāḥ śayyānnapānaṃ ca videyam //
Śatapathabrāhmaṇa
ŚBM, 10, 6, 1, 2.4 tebhyo ha pṛthag āvasathān pṛthag apacitīḥ pṛthak sāhasrānt somān provāca /
Arthaśāstra
ArthaŚ, 1, 11, 6.1 karmaphalācca sarvapravrajitānāṃ grāsācchādanāvasathān pratividadhyāt //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 74.0 āvasathāt ṣṭhal //
Aṣṭādhyāyī, 5, 4, 23.0 anantāvasathetihabheṣajāñ ñyaḥ //
Buddhacarita
BCar, 1, 23.1 prāguttare cāvasathapradeśe kūpaḥ svayaṃ prādurabhūtsitāmbuḥ /
BCar, 5, 40.2 guruṇā ca nivārito 'śrupātaiḥ praviveśāvasathaṃ tataḥ sa śocan //
Carakasaṃhitā
Ca, Cik., 2, 11.1 dhanvani kuśāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātāny anupahatāny anadhyārūḍhāny abālāny ajīrṇāny adhigatavīryāṇi śīrṇapurāṇaparṇāny asaṃjātāny aparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet teṣāṃ suprakṣālitānāṃ tvakpiṇḍam āmramātram akṣamātraṃ vā ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet cūrṇīkṛtāni vā pibet payasā madhusarpirbhyāṃ vā saṃyojya bhakṣayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Mahābhārata
MBh, 1, 101, 5.1 te tasyāvasathe loptraṃ nidadhuḥ kurusattama /
MBh, 1, 101, 6.3 yasminn āvasathe śete sa muniḥ saṃśitavrataḥ /
MBh, 1, 102, 11.2 kūpārāmasabhāvāpyo brāhmaṇāvasathāstathā /
MBh, 1, 119, 31.2 vihārāvasatheṣveva vīrā vāsam arocayan //
MBh, 1, 134, 8.2 jagmur āvasathaṃ paścāt purocanapuraskṛtāḥ //
MBh, 1, 155, 1.4 anvicchan paricakrāma brāhmaṇāvasathān bahūn //
MBh, 1, 155, 5.2 brāhmaṇāvasathaṃ puṇyam āsasāda mahīpatiḥ //
MBh, 2, 30, 47.1 teṣām āvasathāṃścakrur dharmarājasya śāsanāt /
MBh, 2, 31, 18.1 dadusteṣām āvasathān dharmarājasya śāsanāt /
MBh, 2, 31, 19.2 satkṛtāśca yathoddiṣṭāñ jagmur āvasathānnṛpāḥ //
MBh, 2, 32, 12.2 lokarājavimānaiśca brāhmaṇāvasathaiḥ saha //
MBh, 2, 32, 13.1 kṛtair āvasathair divyair vimānapratimaistathā /
MBh, 3, 138, 12.1 pratiṣiddho mayā tāta raibhyāvasathadarśanāt /
MBh, 3, 188, 65.1 āśrameṣu maharṣīṇāṃ brāhmaṇāvasatheṣu ca /
MBh, 3, 188, 90.1 sambhūtaḥ sambhalagrāme brāhmaṇāvasathe śubhe /
MBh, 3, 227, 17.1 tathetyuktvā tu te sarve jagmur āvasathān prati /
MBh, 3, 229, 2.2 deśe sarvaguṇopete cakrur āvasathaṃ narāḥ //
MBh, 3, 229, 3.1 tathaiva tatsamīpasthān pṛthagāvasathān bahūn /
MBh, 3, 229, 16.2 ākrīḍāvasathāḥ kṣipraṃ kriyantām iti bhārata //
MBh, 4, 21, 14.3 eko bhadre gamiṣyāmi śūnyam āvasathaṃ tava //
MBh, 4, 42, 27.1 prāsādeṣu vicitreṣu goṣṭhīṣvāvasatheṣu ca /
MBh, 5, 30, 12.1 śāradvatasyāvasathaṃ sma gatvā mahārathasyāstravidāṃ varasya /
MBh, 5, 51, 19.1 yadā hyabhīkṣṇaṃ subahūn prakārāñ śrotāsmi tān āvasathe kurūṇām /
MBh, 5, 82, 24.1 tasya tanmatam ājñāya cakrur āvasathaṃ narāḥ /
MBh, 5, 87, 22.2 vidurāvasathaṃ ramyam upātiṣṭhata mādhavaḥ //
MBh, 5, 145, 2.2 svam evāvasathaṃ śaurir viśrāmārthaṃ jagāma ha //
MBh, 12, 24, 3.1 tayor āvasathāvāstāṃ ramaṇīyau pṛthak pṛthak /
MBh, 12, 69, 12.2 veśeṣu catvare caiva sabhāsvāvasatheṣu ca //
MBh, 12, 69, 50.1 catvareṣu ca tīrtheṣu sabhāsvāvasatheṣu ca /
MBh, 12, 138, 41.1 udyāneṣu vihāreṣu prapāsvāvasatheṣu ca /
MBh, 12, 226, 25.2 ramyam āvasathaṃ caiva dattvāmuṃ lokam āsthitaḥ //
MBh, 13, 24, 97.1 vihārāvasathodyānakūpārāmasabhāpradāḥ /
MBh, 13, 58, 15.1 kṛtair āvasathair nityaṃ sapreṣyaiḥ saparicchadaiḥ /
MBh, 13, 59, 12.1 kṛtair āvasathair hṛdyaiḥ sapreṣyaiḥ saparicchadaiḥ /
MBh, 13, 107, 48.1 dūrād āvasathānmūtraṃ dūrāt pādāvasecanam /
MBh, 13, 125, 32.2 muktāṃścāvasathe saktāṃstenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 144, 18.1 so 'smadāvasathaṃ gatvā śayyāścāstaraṇāni ca /
MBh, 14, 10, 25.3 sabhāḥ kriyantām āvasathāśca mukhyāḥ sahasraśaścitrabhaumāḥ samṛddhāḥ //
MBh, 14, 19, 32.1 purasyābhyantare tiṣṭhan yasminn āvasathe vaset /
MBh, 14, 19, 32.2 tasminn āvasathe dhāryaṃ sabāhyābhyantaraṃ manaḥ //
MBh, 14, 19, 33.1 pracintyāvasathaṃ kṛtsnaṃ yasmin kāye 'vatiṣṭhate /
MBh, 14, 86, 24.1 sarvāṃśca tān anuyayau yāvad āvasathād iti /
Manusmṛti
ManuS, 3, 107.1 āsanāvasathau śayyām anuvrajyām upāsanām /
ManuS, 4, 151.1 dūrād āvasathān mūtraṃ dūrāt pādāvasecanam /
Rāmāyaṇa
Rām, Bā, 1, 27.1 ramyam āvasathaṃ kṛtvā ramamāṇā vane trayaḥ /
Rām, Bā, 12, 9.2 brāhmaṇāvasathāś caiva kartavyāḥ śataśaḥ śubhāḥ //
Rām, Ay, 50, 13.2 kuruṣvāvasathaṃ saumya vāse me 'bhirataṃ manaḥ //
Rām, Ay, 85, 39.2 ramyāś cāvasathā divyā brahmaṇas tu prasādajāḥ //
Rām, Ār, 58, 3.2 śūnyam āvasathaṃ dṛṣṭvā babhūvodvignamānasaḥ //
Rām, Utt, 72, 12.1 śrutvā tūśanaso vākyaṃ sa āśramāvasatho janaḥ /
Rām, Utt, 84, 4.1 ṛṣivāṭeṣu puṇyeṣu brāhmaṇāvasatheṣu ca /
Saundarānanda
SaundĀ, 5, 2.2 kecit svakeṣvāvasatheṣu tasthuḥ kṛtvāñjalīn vīkṣaṇatatparākṣāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 104.1 kṣipram āvasathaṃ kṛtvā te śilādāruveṇubhiḥ /
BKŚS, 19, 66.2 kumārāvasathasthāya samitrāya niveditam //
BKŚS, 21, 59.2 vāsam āvasathe tasya karoti sma dṛḍhodyamaḥ //
Daśakumāracarita
DKCar, 2, 2, 116.1 dayamānaś cāham abravam ehi sādhvi tvāṃ nayeyaṃ tvatpriyāvasatham iti tricaturāṇi padānyudacalam //
Divyāvadāna
Divyāv, 12, 151.1 tasya kuśinagaryāmāvasatho 'navatapte mahāsarasi divā vihāraḥ //
Harivaṃśa
HV, 9, 94.1 sa tu satyavratas tāta śvapākāvasathāntike /
Kātyāyanasmṛti
KātySmṛ, 1, 749.2 gṛhaprāsādāvasathanṛpadevagṛheṣu ca //
Kūrmapurāṇa
KūPur, 2, 30, 13.1 brāhmaṇāvasathān sarvān devāgārāṇi varjayet /
Liṅgapurāṇa
LiPur, 1, 66, 6.2 sa tu satyavrato dhīmāñchvapākāvasathāntike //
Suśrutasaṃhitā
Su, Cik., 29, 12.19 tato 'syānantaraṃ saptarātrāt keśā jāyante bhramarāñjananibhāḥ kuñcitāḥ sthirāḥ snigdhāḥ tatastrirātrāt prathamāvasathaparisarān niṣkramya muhūrtaṃ sthitvā punarevāntaḥ praviśet /
Tantrākhyāyikā
TAkhy, 2, 2.1 tasya nātidūre parivrājakāvasathaḥ //
TAkhy, 2, 4.1 sa bhikṣāvelāyāṃ tasmān nagarāt tīrthabhūta iti brāhmaṇagṛhebhyaḥ sakhaṇḍaguḍadāḍimagarbhāṇāṃ snigdhadravapeśalānām annaviśeṣāṇāṃ bhikṣābhājanaṃ paripūrṇaṃ kṛtvā tam āvasatham avagamya yathāvidhi vratakālaṃ kṛtvā tatra śeṣam āpotake suguptaṃ kṛtvā nāgadantake sthāpayati //
TAkhy, 2, 118.1 tathā nāmety uktvāham āvasathaṃ taiḥ samaṃ gataḥ //
TAkhy, 2, 195.1 rogī cirapravāsī parānnabhojī parāvasathaśāyī /
Viṣṇupurāṇa
ViPur, 3, 11, 9.2 dūrādāvasathānmūtraṃ purīṣaṃ ca samutsṛjet //
ViPur, 5, 13, 17.1 ramyaṃ gītadhvaniṃ śrutvā saṃtyajyāvasathāṃstadā /
ViPur, 5, 13, 20.1 kācidāvasathasyāntaḥ sthitvā dṛṣṭvā bahirgurum /
Bhāratamañjarī
BhāMañj, 1, 809.2 brāhmaṇāvasathe tasthurdvijaveśā ivānalāḥ //
BhāMañj, 5, 468.2 vidurāvasathaṃ gatvā sa kuntīṃ draṣṭumāviśat //
BhāMañj, 5, 512.2 tamāmantrya yayau gūḍhaṃ vidurāvasathaṃ pṛthā //
BhāMañj, 13, 205.1 anyebhyo 'pi vilabhyaivaṃ kauravāvasathāvalīm /
Hitopadeśa
Hitop, 1, 133.3 rogī cirapravāsī parānnabhojī parāvasathaśāyī /
Haribhaktivilāsa
HBhVil, 3, 157.1 dūrādāvasathān mūtraṃ purīṣaṃ ca samutsṛjet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 198, 9.2 te tasyāvasathe loptraṃ nyadadhuḥ kurunandana //
SkPur (Rkh), Revākhaṇḍa, 211, 4.1 brāhmaṇāvasathaṃ gatvā skhalandvāre 'bravīd idam /