Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Rasahṛdayatantra
Skandapurāṇa
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Kokilasaṃdeśa
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 12, 6.1 yāvadāvāsā u hāsyeme prāṇā asmiṃlloka etāvadāvāsā u hāsyaitā devatā amuṣmiṃlloke bhavanti //
JUB, 2, 12, 6.1 yāvadāvāsā u hāsyeme prāṇā asmiṃlloka etāvadāvāsā u hāsyaitā devatā amuṣmiṃlloke bhavanti //
Mahābhārata
MBh, 1, 19, 6.1 pātālajvalanāvāsam asurāṇāṃ ca bandhanam /
MBh, 1, 19, 17.14 pātālajvalanāvāsam asurāṇāṃ tathālayam /
MBh, 1, 23, 1.4 taṃ dvīpaṃ makarāvāsaṃ vihitaṃ viśvakarmaṇā /
MBh, 1, 64, 21.2 sakiṃnaragaṇāvāsāṃ vānararkṣaniṣevitām //
MBh, 1, 72, 1.3 prasthitaṃ tridaśāvāsaṃ devayānyabravīd idam //
MBh, 1, 143, 16.14 āvāse śālihotrasya sa vo vāsaṃ vidhāsyati /
MBh, 1, 179, 21.2 āvāsam evopajagāma śīghraṃ sārdhaṃ yamābhyāṃ puruṣottamābhyām //
MBh, 1, 212, 1.41 āvāsaṃ kam upāśritya vaseta nirupadravaḥ /
MBh, 1, 213, 53.2 vijahrur amarāvāse narāḥ sukṛtino yathā //
MBh, 2, 25, 1.3 deśaṃ kiṃpuruṣāvāsaṃ drumaputreṇa rakṣitam //
MBh, 2, 55, 12.2 gṛhe kila kṛtāvāsāṃl lobhād rājann apīḍayat //
MBh, 3, 88, 17.2 kirātakiṃnarāvāsaṃ śailaṃ śikhariṇāṃ varam //
MBh, 3, 150, 4.1 gaccha vīra svam āvāsaṃ smartavyo 'smi kathāntare /
MBh, 3, 155, 34.1 tataḥ kimpuruṣāvāsaṃ siddhacāraṇasevitam /
MBh, 3, 157, 35.1 tatra vaiśravaṇāvāsaṃ dadarśa bharatarṣabhaḥ /
MBh, 3, 157, 54.2 prāpya vaiśravaṇāvāsaṃ kiṃ vakṣyatha dhaneśvaram //
MBh, 3, 186, 86.2 sākṣāllakṣmyā ivāvāsaḥ sa tadā pratibhāti me //
MBh, 3, 242, 8.1 sa gatvā pāṇḍavāvāsam uvācābhipraṇamya tān /
MBh, 3, 266, 44.2 timinakrajhaṣāvāsaṃ cintayantaḥ suduḥkhitāḥ //
MBh, 4, 16, 1.4 jagāmāvāsam evātha tadā sā drupadātmajā //
MBh, 5, 49, 14.2 matsyarājagṛhāvāsād avarodhena karśitān /
MBh, 5, 88, 57.2 nānāvidhānāṃ duḥkhānām āvāso 'smi janārdana /
MBh, 7, 169, 31.2 pāpānāṃ ca tvam āvāsaḥ karmaṇāṃ mā punar vada //
MBh, 7, 172, 43.2 āvāsaṃ ca sarasvatyāḥ sa vai vyāsaṃ dadarśa ha //
MBh, 12, 101, 13.1 āvāsastoyavān durgaḥ paryākāśaḥ praśasyate /
MBh, 12, 112, 7.1 śmaśāne tasya cāvāso gomāyoḥ saṃmato 'bhavat /
MBh, 12, 325, 4.14 vratāvāsa samudrādhivāsa yaśovāsa tapovāsa lakṣmyāvāsa vidyāvāsa kīrtyāvāsa śrīvāsa sarvāvāsa vāsudeva /
MBh, 12, 325, 4.14 vratāvāsa samudrādhivāsa yaśovāsa tapovāsa lakṣmyāvāsa vidyāvāsa kīrtyāvāsa śrīvāsa sarvāvāsa vāsudeva /
MBh, 12, 325, 4.14 vratāvāsa samudrādhivāsa yaśovāsa tapovāsa lakṣmyāvāsa vidyāvāsa kīrtyāvāsa śrīvāsa sarvāvāsa vāsudeva /
MBh, 12, 325, 4.14 vratāvāsa samudrādhivāsa yaśovāsa tapovāsa lakṣmyāvāsa vidyāvāsa kīrtyāvāsa śrīvāsa sarvāvāsa vāsudeva /
MBh, 12, 332, 17.3 sarvāvāsaṃ vāsudevaṃ kṣetrajñaṃ viddhi tattvataḥ //
MBh, 12, 335, 87.2 sarvabhūtakṛtāvāso vāsudeveti cocyate //
MBh, 13, 17, 62.1 sarvāvāsaḥ sarvacārī durvāsā vāsavo 'maraḥ /
MBh, 13, 84, 77.2 skannatvāt skandatāṃ cāpi guhāvāsād guho 'bhavat //
Rāmāyaṇa
Rām, Bā, 12, 11.1 āvāsā bahubhakṣyā vai sarvakāmair upasthitāḥ /
Rām, Bā, 34, 7.3 tasyās tīre tataś cakrus te āvāsaparigraham //
Rām, Bā, 62, 7.1 ity uktā sā varārohā tatrāvāsam athākarot /
Rām, Ay, 13, 22.2 nirjagāma nṛpāvāsān manyamānaḥ priyaṃ mahat //
Rām, Ay, 83, 15.1 āvāsam ādīpayatāṃ tīrthaṃ cāpy avagāhatām /
Rām, Ay, 100, 5.2 utsṛjya ca tam āvāsaṃ pratiṣṭhetāpare 'hani //
Rām, Ay, 100, 6.2 āvāsamātraṃ kākutstha sajjante nātra sajjanāḥ //
Rām, Ār, 4, 28.2 āvāsaṃ tv aham icchāmi pradiṣṭam iha kānane //
Rām, Ār, 6, 13.2 āvāsaṃ tv aham icchāmi pradiṣṭam iha kānane //
Rām, Ār, 63, 6.2 āvāsāḥ kiṃnarāṇāṃ ca gandharvabhavanāni ca //
Rām, Yu, 62, 7.2 āvāsān rākṣasānāṃ ca sarveṣāṃ gṛhamedhinām //
Rām, Yu, 111, 24.1 ete te tāpasāvāsā dṛśyante tanumadhyame /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 92.2 āvāsaḥ palitataraṃganīlikānāṃ bhuṅkte 'nnaṃ madhurakaṣāyatiktaśītam //
Bodhicaryāvatāra
BoCA, 8, 34.2 tathā bhavādhvagasyāpi janmāvāsaparigrahaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 125.1 pretāvāsakṛtāvāso vasānaḥ pretacīvaram /
BKŚS, 5, 103.2 āvāsaḥ kriyatāṃ vadhvā iti śiṣyān samādiśat //
BKŚS, 11, 20.2 svam āvāsaṃ vrajāmi sma kāntācintāpuraḥsaraḥ //
BKŚS, 12, 8.1 yathaiva gomukhenāsau svam āvāsaṃ praveśitā /
BKŚS, 13, 2.2 tām ādāya svam āvāsaṃ pravṛttotsavam āgamam //
BKŚS, 15, 28.1 atha gatvā svam āvāsaṃ vāsāvāsaṃ praviśya ca /
BKŚS, 15, 28.1 atha gatvā svam āvāsaṃ vāsāvāsaṃ praviśya ca /
BKŚS, 17, 26.2 āvasaṃ śayanāvāsaṃ mālādhūpādhivāsitam //
BKŚS, 18, 313.1 guhālatāgṛhāvāsau vasitadrumavalkalau /
BKŚS, 18, 617.2 prāviśaṃ mātur ādeśād āvāsaṃ gurucārutam //
BKŚS, 18, 621.1 tac cāvāsagṛhaṃ dṛṣṭvā kusumasthagitakṣiti /
BKŚS, 19, 85.2 śailaṃ śrīkuñjanāmānaṃ yakṣāvāsaṃ vrajer iti //
BKŚS, 22, 151.1 atha cakṣurmanaḥkāntam āvāsaṃ kundamālikā /
BKŚS, 23, 5.2 sāṃyātrika ivāmbhodhiṃ tadāvāsam avātaram //
BKŚS, 25, 79.2 mahājanavivikto 'yam āvāsaḥ kriyatām iti //
BKŚS, 26, 1.2 tām āmantrya svam āvāsam agacchaṃ sahagomukhaḥ //
Daśakumāracarita
DKCar, 1, 3, 3.3 taruṇīlābhahṛṣṭacetā lāṭapatiḥ pariṇeyā nijapura eva iti niścitya gacchannijadeśaṃ prati saṃprati mṛgayādareṇātra vane sainyāvāsamakārayat //
DKCar, 1, 3, 6.2 kiṃkartavyatāmūḍhena nirāśakleśānubhavenāvāci mayā nanu puruṣā vīryaparuṣāḥ nimittena kena niviśatha kārāvāsaduḥkhaṃ dustaram /
DKCar, 1, 4, 20.6 tadanu madanugamyamāno bandhupālo nijāvāsaṃ praviśya māmapi nilayāya visasarja //
DKCar, 2, 2, 151.1 ehi nayāvaināṃ svamevāvāsam iti //
DKCar, 2, 3, 153.1 ahamapi yathāpraveśaṃ nirgatya svamevāvāsam ayāsiṣam //
DKCar, 2, 4, 38.0 sāhaṃ kadācidagastyapatnīṃ lopāmudrāṃ namaskṛtyāpāvartamānā malayagireḥ paretāvāse vārāṇasyāḥ kamapi dārakaṃ rudantamadrākṣam //
Divyāvadāna
Divyāv, 8, 2.0 tatra khalu varṣāvāsaṃ bhagavānupagato jetavane anāthapiṇḍadasyārāme //
Divyāv, 12, 159.1 tatkasya hetor mama tāvat kuśinagaryāmāvāso 'navatapte mahāsarasi divā vihāraḥ //
Kāmasūtra
KāSū, 2, 10, 1.1 nāgarakaḥ saha mitrajanena paricārakaiśca kṛtapuṣpopahāre saṃcāritasurabhidhūpe ratyāvāse prasādhite vāsagṛhe kṛtasnānaprasādhanāṃ yuktyā pītāṃ striyaṃ sāntvanaiḥ punaḥ pānena copakramet /
Kūrmapurāṇa
KūPur, 1, 43, 25.3 ityete devaracitāḥ siddhāvāsāḥ prakīrtitāḥ //
KūPur, 1, 46, 12.2 saptāśramāṇi puṇyāni siddhāvāsayutāni tu //
KūPur, 2, 3, 4.2 nirvikalpaṃ nirābhāsaṃ sarvāvāsaṃ parāmṛtam //
KūPur, 2, 16, 57.1 āvāse bhojane vāpi na tyajet hasayāyinam /
KūPur, 2, 34, 16.1 anyacca tīrthapravaraṃ siddhāvāsamudāhṛtam /
KūPur, 2, 34, 38.1 aśvatīrthamiti khyātaṃ siddhāvāsaṃ supāvanam /
Liṅgapurāṇa
LiPur, 1, 37, 27.1 jagadāvāsahṛdayaṃ dadarśa puruṣaṃ tvajaḥ /
LiPur, 1, 49, 44.1 pūrveṇa mandarasyaite siddhāvāsā udāhṛtāḥ /
LiPur, 1, 50, 6.2 saptasthānāni puṇyāni siddhāvāsayutāni ca //
LiPur, 1, 50, 8.1 ādityāś ca tathā rudrāḥ kṛtāvāsāstathāśvinau /
LiPur, 1, 50, 12.1 kumude kiṃnarāvāsastvañjane cāraṇālayaḥ /
LiPur, 1, 50, 14.2 mukuṭe pannagāvāsaḥ puṣpaketau munīśvarāḥ //
LiPur, 1, 50, 17.2 śrīkaṇṭhādriguhāvāsī sarvāvāsaḥ sahomayā //
LiPur, 1, 55, 3.2 sauvarṇaḥ sarvadevānāmāvāso bhāskarasya tu //
LiPur, 1, 65, 72.2 kālayogī mahānādaḥ sarvāvāsaścatuṣpathaḥ //
LiPur, 1, 71, 110.2 vadanti varadaṃ devaṃ sarvāvāsaṃ svayaṃbhuvam //
LiPur, 1, 77, 36.1 evaṃ yatīnāmāvāse kṣetramānaṃ dvijottamāḥ /
LiPur, 1, 92, 26.1 saṃsṛṣṭaiḥ kvacidupaliptakīrṇapuṣpairāvāsaiḥ parivṛtapādapaṃ munīnām /
LiPur, 1, 92, 153.1 śrīmatsiddhavaṭaṃ caiva sadāvāso mamāvyaye /
LiPur, 1, 98, 67.2 atīndriyo mahāmāyaḥ sarvāvāsaścatuṣpathaḥ //
LiPur, 2, 6, 61.2 teṣāṃ gṛhe tathā kṣetra āvāse vā sadānayā //
LiPur, 2, 7, 11.1 gṛhe kṣetre tathāvāse tanau vasati suvratāḥ /
Matsyapurāṇa
MPur, 26, 1.3 prasthitaṃ tridaśāvāsaṃ devayānīdamabravīt //
MPur, 131, 49.1 svargaṃ ca devatāvāsaṃ pūrvadevavaśānugāḥ /
Nāradasmṛti
NāSmṛ, 2, 19, 20.2 āvāsadā deśikadās tathaivottaradāyakāḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 7, 10.0 āvāso dharmatṛptānāṃ siddhikṣetraṃ hi tat param //
PABh zu PāśupSūtra, 1, 9, 156.0 iha vidyamānasyāpyekasya vāsaso malavad avasthitasyāvāsopadeśāt parigrahaparityāga upadiśyate //
Tantrākhyāyikā
TAkhy, 1, 571.1 tathā cānuṣṭhite nakulaiḥ piśitamārgānusāribhiḥ pūrvavairakriyām anusmaradbhiḥ khaṇḍaśo 'hiṃ kurvadbhiḥ pūrvadṛṣṭamārgam ādhāvadbhir bakāvāsaṃ gatvā bakasya śeṣāpatyabhakṣaṇaṃ kṛtam iti //
TAkhy, 2, 35.1 asti ahaṃ kadācid abhyarṇāsu varṣāsu kasmiṃścid adhiṣṭhāne sthitigrahaṇanimittaṃ kaṃcid brāhmaṇam āvāsaṃ prārthitavān //
Viṣṇupurāṇa
ViPur, 5, 29, 30.3 ratnāni narakāvāsājjagrāha munisattama //
Yājñavalkyasmṛti
YāSmṛ, 3, 54.1 agnīn vāpy ātmasātkṛtvā vṛkṣāvāso mitāśanaḥ /
Śatakatraya
ŚTr, 2, 39.1 āvāsaḥ kriyatāṃ gaṅge pāpahāriṇi vāriṇi /
ŚTr, 2, 85.1 āvāsaḥ kilakiñcitasya dayitāpārśve vilāsālasāḥ karṇe kokilakāminīkalaravaḥ smero latāmaṇḍapaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 12, 19.2 sarvabhūtaguhāvāsam añjasā vindate pumān //
BhāgPur, 4, 2, 14.1 pretāvāseṣu ghoreṣu pretair bhūtagaṇair vṛtaḥ /
Bhāratamañjarī
BhāMañj, 1, 396.2 kaḥ sahetāpadāvāsaṃ sāyāsaṃ janma mānuṣam //
BhāMañj, 5, 143.1 samastasaṃśayāvāsam anarthāyatanaṃ mahat /
BhāMañj, 5, 257.1 vāsudevo hṛdāvāso viṣṇurvaśitayā ca yaḥ /
BhāMañj, 6, 137.1 naumi tvāṃ jagadāvāsaṃ viśvarūpamadhokṣajam /
BhāMañj, 13, 593.2 āyāsaniyamāvāsaṃ śvacarmāstīrṇapakkaṇam //
Garuḍapurāṇa
GarPur, 1, 46, 2.2 āvāsavāsaveśmādau pure grāme vaṇikpathe //
Gītagovinda
GītGov, 4, 18.1 āvāsaḥ vipināyate priyasakhīmālā api jālāyate tāpaḥ api śvasitena dāvadahanajvālākalāpāyate /
Hitopadeśa
Hitop, 3, 40.5 cakravākenoktaṃ kṛtāvāse tāvad gatvā tiṣṭhatu paścād ānīya draṣṭavyaḥ /
Hitop, 3, 40.6 yathājñāpayati devaḥ ity abhidhāya pratīhāraḥ śukaṃ gṛhītvā tam āvāsasthānaṃ gataḥ /
Hitop, 3, 102.37 tat kathaṃ syāt punar ihāvāso bhavatyāḥ /
Kathāsaritsāgara
KSS, 3, 4, 212.1 praviśya cāntare so 'tra divyamāvāsamaikṣata /
KSS, 3, 4, 323.2 gantuṃ rājasutāvāsamiyeṣa priyasāhasaḥ //
KSS, 3, 4, 327.2 viveśa tatsutāvāsaṃ naktamarka ivānalam //
KSS, 5, 3, 176.2 kṣaṇād apaśyat sāvāsam udyānagahanaṃ mahat //
Narmamālā
KṣNarm, 1, 2.2 khaṇḍitākhaṇḍalāvāsadarpaṃ kaśmīramaṇḍalam //
Rasahṛdayatantra
RHT, 1, 15.2 prāpnoti brahmapadaṃ na punarbhavāvāsaduḥkhena //
Skandapurāṇa
SkPur, 7, 22.2 tameva cāpyathāvāsaṃ devādiṣṭaṃ prapedire //
Śyainikaśāstra
Śyainikaśāstra, 7, 11.2 svāvāsāya samāgacchet kathāḥ kurvan pṛthagvidhāḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 26.2 brahmaloka iti prokto brahmāvāsaṃ ca taṃ viduḥ //
Kokilasaṃdeśa
KokSam, 1, 36.2 lakṣmīnārāyaṇapuramiti khyātamantarmurāreḥ prāpyāvāsaṃ bhava pikapate pāvanānāṃ purogaḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 15.2, 7.0 yathā punaraprathamaṃ bhavāvāsaduḥkhe saṃsāranivāsanatāpatrayātmakakaṣṭe na patatītyarthaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 106.1 tasya khalu punarajita bhagavataścandrasūryapradīpasya tathāgatasyārhataḥ samyaksaṃbuddhasya pūrvaṃ kumārabhūtasyānabhiniṣkrāntagṛhāvāsasya aṣṭau putrā abhūvan //
SDhPS, 1, 113.1 te taṃ bhagavantam abhiniṣkrāntagṛhāvāsaṃ viditvā anuttarāṃ ca samyaksaṃbodhimabhisaṃbuddhaṃ śrutvā sarvarājyaparibhogānutsṛjya taṃ bhagavantamanu pravrajitāḥ //
SDhPS, 3, 99.1 mahaccāsya niveśanaṃ bhaveducchritaṃ ca vistīrṇaṃ ca cirakṛtaṃ ca jīrṇaṃ ca dvayorvā trayāṇāṃ vā caturṇāṃ vā pañcānāṃ vā prāṇiśatānāmāvāsaḥ //
SDhPS, 16, 80.1 imaṃ dharmaparyāyaṃ mama parinirvṛtasya dhārayitvā vācayitvā likhitvā prakāśayitvā vihārā api tena ajita kṛtā bhavanti vipulā vistīrṇāḥ pragṛhītāśca lohitacandanamayā dvātriṃśatprāsādā aṣṭatalā bhikṣusahasrāvāsā ārāmapuṣpopaśobhitāścaṃkramavanopetāḥ śayanāsanopastabdhāḥ khādyabhojyānnapānaglānapratyayabhaiṣajyapariṣkāraparipūrṇāḥ sarvasukhopadhānapratimaṇḍitāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 35, 21.1 tatrāyatanāvāsena snāto hutahutāśanaḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 11.1 dadarśa toya āvāsamṛksāmayajurnāditam /
SkPur (Rkh), Revākhaṇḍa, 138, 9.2 jagāma tridaśāvāsaṃ pūjyamāno 'psarogaṇaiḥ //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 52.2 ādirājo janāvāsakārako bhūsamīkaraḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 212.2 sarvāvāsaḥ sarvarūpaḥ sarvakāraṇakāraṇam //