Occurrences

Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Garuḍapurāṇa
Hitopadeśa
Narmamālā
Rasahṛdayatantra
Mugdhāvabodhinī

Rāmāyaṇa
Rām, Bā, 34, 7.3 tasyās tīre tataś cakrus te āvāsaparigraham //
Rām, Ay, 100, 6.2 āvāsamātraṃ kākutstha sajjante nātra sajjanāḥ //
Bodhicaryāvatāra
BoCA, 8, 34.2 tathā bhavādhvagasyāpi janmāvāsaparigrahaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 621.1 tac cāvāsagṛhaṃ dṛṣṭvā kusumasthagitakṣiti /
Daśakumāracarita
DKCar, 1, 3, 6.2 kiṃkartavyatāmūḍhena nirāśakleśānubhavenāvāci mayā nanu puruṣā vīryaparuṣāḥ nimittena kena niviśatha kārāvāsaduḥkhaṃ dustaram /
Kūrmapurāṇa
KūPur, 1, 46, 12.2 saptāśramāṇi puṇyāni siddhāvāsayutāni tu //
Liṅgapurāṇa
LiPur, 1, 37, 27.1 jagadāvāsahṛdayaṃ dadarśa puruṣaṃ tvajaḥ /
LiPur, 1, 50, 6.2 saptasthānāni puṇyāni siddhāvāsayutāni ca //
Nāradasmṛti
NāSmṛ, 2, 19, 20.2 āvāsadā deśikadās tathaivottaradāyakāḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 156.0 iha vidyamānasyāpyekasya vāsaso malavad avasthitasyāvāsopadeśāt parigrahaparityāga upadiśyate //
Garuḍapurāṇa
GarPur, 1, 46, 2.2 āvāsavāsaveśmādau pure grāme vaṇikpathe //
Hitopadeśa
Hitop, 3, 40.6 yathājñāpayati devaḥ ity abhidhāya pratīhāraḥ śukaṃ gṛhītvā tam āvāsasthānaṃ gataḥ /
Narmamālā
KṣNarm, 1, 2.2 khaṇḍitākhaṇḍalāvāsadarpaṃ kaśmīramaṇḍalam //
Rasahṛdayatantra
RHT, 1, 15.2 prāpnoti brahmapadaṃ na punarbhavāvāsaduḥkhena //
Mugdhāvabodhinī
MuA zu RHT, 1, 15.2, 7.0 yathā punaraprathamaṃ bhavāvāsaduḥkhe saṃsāranivāsanatāpatrayātmakakaṣṭe na patatītyarthaḥ //