Occurrences

Mahābhārata
Rāmāyaṇa
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Kṛṣiparāśara
Madanapālanighaṇṭu
Rājanighaṇṭu
Śyainikaśāstra
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 1, 13, 14.4 yeṣāṃ tu saṃtatir nāsti martyaloke sukhāvahā /
MBh, 3, 247, 26.1 seyaṃ dānakṛtā vyuṣṭir atra prāptā sukhāvahā /
MBh, 5, 33, 48.2 vidyaikā paramā dṛṣṭir ahiṃsaikā sukhāvahā //
MBh, 6, 55, 124.1 narāśvanāgāsthinikṛttaśarkarā vināśapātālavatī bhayāvahā /
MBh, 7, 48, 50.2 uvāha madhyena raṇājiraṃ bhṛśaṃ bhayāvahā jīvamṛtapravāhinī //
MBh, 7, 144, 20.2 kālarātrinibhā hyāsīd ghorarūpā bhayāvahā //
MBh, 7, 146, 10.2 rātriḥ samabhavaccaiva tīvrarūpā bhayāvahā //
MBh, 7, 153, 35.1 atīva sā niśā teṣāṃ babhūva vijayāvahā /
MBh, 9, 53, 35.1 sarasvatī sarvanadīṣu puṇyā sarasvatī lokasukhāvahā sadā /
MBh, 12, 99, 34.1 puruṣādānucaritā bhīrūṇāṃ kaśmalāvahā /
MBh, 12, 273, 10.2 brahmahatyā mahāghorā raudrā lokabhayāvahā //
MBh, 12, 273, 13.1 sābhiniṣkramya rājendra tādṛgrūpā bhayāvahā /
Rāmāyaṇa
Rām, Bā, 8, 12.2 anāvṛṣṭiḥ sughorā vai sarvabhūtabhayāvahā //
Rām, Ay, 45, 16.1 anuraktajanākīrṇā sukhālokapriyāvahā /
Rām, Yu, 3, 19.1 laṅkā purī nirālambā devadurgā bhayāvahā /
Rām, Yu, 82, 35.2 utpatsyati hitārthaṃ vo nārī rakṣaḥkṣayāvahā //
Kātyāyanasmṛti
KātySmṛ, 1, 44.1 asvargyā lokanāśāya parānīkabhayāvahā /
Kāvyādarśa
KāvĀ, 1, 52.2 tadrūpā hi padāsattiḥ sānuprāsā rasāvahā //
Kūrmapurāṇa
KūPur, 1, 11, 208.1 dharmāntarā dharmameghā dharmapūrvā dhanāvahā /
Matsyapurāṇa
MPur, 22, 56.2 yutā liṅgasahasreṇa sarvāntarajalāvahā //
MPur, 131, 30.2 īdṛśī pramadā dṛṣṭā mayā cātibhayāvahā //
Suśrutasaṃhitā
Su, Sū., 46, 223.1 teṣāṃ gurvī svāduśītā pippalyārdrā kaphāvahā /
Kṛṣiparāśara
KṛṣiPar, 1, 124.2 trayodaśī tṛtīyā ca saptamī ca śubhāvahā //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 121.1 nālinī recanī tiktā keśyā mohabhramāvahā /
Rājanighaṇṭu
RājNigh, Āmr, 46.2 tṛṣṇāpahā dāhavimocanī ca kaphāvahā vṛṣyakarī guruś ca //
Śyainikaśāstra
Śyainikaśāstra, 6, 45.2 utplutya śaravatpātamūrddhvākrāntī rasāvahā //
Haribhaktivilāsa
HBhVil, 5, 477.2 kṛṣṇā mṛtyupradā nityaṃ kapilā ca bhayāvahā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 57.1 agādhā pārarahitā dṛṣṭamātrā bhayāvahā /
Sātvatatantra
SātT, 4, 51.2 yayā bhaktir bhagavati hy añjasā syāt sukhāvahā //
SātT, 9, 5.2 anena pūjā yuṣmākaṃ bhaviṣyati sukhāvahā //