Occurrences

Bhāradvājagṛhyasūtra
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Vaikhānasagṛhyasūtra
Āpastambagṛhyasūtra
Āśvālāyanaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Kālikāpurāṇa
Mātṛkābhedatantra
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Bhāradvājagṛhyasūtra
BhārGS, 3, 17, 2.1 yadi puṇyāhakāla upavyāvarteta pitṝṇām āvāhanam //
Kauṣītakibrāhmaṇa
KauṣB, 12, 9, 1.0 athāvāhane //
Kāṭhakagṛhyasūtra
KāṭhGS, 64, 2.0 āvāhanādi siddhaṃ saṃpradānam //
KāṭhGS, 67, 3.0 āvāhanādi siddhaṃ saṃpradānam //
KāṭhGS, 68, 3.0 āvāhanādi siddhaṃ saṃpradānam //
KāṭhGS, 69, 3.0 āvāhanādi siddhaṃ saṃpradānam //
Mānavagṛhyasūtra
MānGS, 2, 14, 29.1 atha devānām āvāhanaṃ vimukhaḥ śyeno bako yakṣaḥ kalaho bhīrur vināyakaḥ kūṣmāṇḍarājaputro yajñāvikṣepī kulaṅgāpamārī yūpakeśī sūparakroḍī haimavato jambhako virūpākṣo lohitākṣo vaiśravaṇo mahāseno mahādevo mahārāja iti /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 13, 2.0 yathāvāhanaṃ sruveṇājyam ūrdhvaṃ nītvā juṣṭaṃ nirvapāmīti nirvāpaṃ karoti //
Āpastambagṛhyasūtra
ĀpGS, 20, 12.1 īśānavad āvāhanam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 8, 7.2 anāvāhane 'py etā eva devatāḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 2, 5.0 nāvāhanaṃ nāgnaukaraṇaṃ nātra viśve devāḥ svaditam iti tṛptipraśna upatiṣṭhatām ity akṣayyasthāne //
ŚāṅkhGS, 4, 4, 11.0 nāndīmukhān pitṝn āvāhayiṣya ity āvāhane //
Carakasaṃhitā
Ca, Śār., 5, 10.3 tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ /
Mahābhārata
MBh, 1, 113, 38.11 matiṃ cakre mahārāja dharmasyāvāhane tadā //
Rāmāyaṇa
Rām, Bā, 59, 10.2 cakārāvāhanaṃ tatra bhāgārthaṃ sarvadevatāḥ //
Kūrmapurāṇa
KūPur, 2, 22, 41.2 āvāhanaṃ tataḥ kuryāduśantastvetyṛcā budhaḥ //
Liṅgapurāṇa
LiPur, 1, 79, 32.2 āvāhanaṃ susānnidhyaṃ sthāpanaṃ pūjanaṃ tathā //
LiPur, 2, 22, 47.2 āvāhane ca sānnidhyamanenaiva vidhīyate //
LiPur, 2, 22, 65.2 āvāhane ca pūjānte teṣāmudvāsane tathā //
LiPur, 2, 24, 22.1 ubhābhyāṃ sapuṣpābhyāṃ hastābhyāmaṅguṣṭhena puṣpamāpīḍya āvāhanamudrayā śanaiḥśanaiḥ hṛdayādimastakāntam āropya hṛdā saha mūlaṃ plutam uccārya sadyena bindusthānādabhyadhikaṃ dīpaśikhākāraṃ sarvatomukhahastaṃ vyāpyavyāpakam āvāhya sthāpayet //
LiPur, 2, 24, 23.1 pūrvahṛdā śivaśaktisamavāyena paramīkaraṇam amṛtīkaraṇaṃ hṛdayādimūlena sadyenāvāhanaṃ hṛdā mūlopari aghoreṇa saṃnirodhaṃ hṛdā mūlopari puruṣeṇa sānnidhyaṃ hṛdā mūlena īśānena pūjayediti upadeśaḥ //
LiPur, 2, 25, 67.1 kuṇḍasaṃskārānantaramakṣapāṭanaṃ ṣaṣṭhena viṣṭaranyāsamādyena vajrāsane vāgīśvaryāvāhanam //
LiPur, 2, 25, 70.2 āvāhanasthāpanasannidhānasaṃnirodhapūjāntaṃ vāgīśvarīṃ saṃbhāvya garbhādhānavahnisaṃskāram //
LiPur, 2, 25, 72.2 āvāhanasthāpanasannidhānasannirodhapūjāntaṃ vāgīśvarīṃ saṃbhāvya garbhādhānavahnisaṃskāram //
LiPur, 2, 25, 96.2 āvāhanaṃ tathā nyāsaṃ yathā deve tathārcanam //
Matsyapurāṇa
MPur, 16, 5.2 nityaṃ tāvatpravakṣyāmi arghyāvāhanavarjitam //
MPur, 16, 41.2 tadvatpiṇḍādike kuryādāvāhanavisarjanam //
MPur, 18, 9.2 āvāhanāgnaukaraṇaṃ daivahīnaṃ vidhānataḥ //
MPur, 82, 22.1 mantrāvāhanasaṃyuktāḥ sadā parvaṇi parvaṇi /
MPur, 83, 26.2 rātrau ca jāgaramanuddhatagītatūryairāvāhanaṃ ca kathayāmi śiloccayānām //
MPur, 90, 5.2 tadvadāvāhanaṃ kuryādvṛkṣāndevāṃśca kāñcanān //
MPur, 92, 9.1 dhānyaparvatavatsarvamāvāhanavidhānakam /
MPur, 93, 120.1 pūrvavadgrahadevānāmāvāhanavisarjane /
Viṣṇupurāṇa
ViPur, 3, 15, 18.2 kuryādāvāhanaṃ prājño devānāṃ tadanujñayā //
ViPur, 3, 15, 21.1 mantrapūrvaṃ pitṝṇāṃ tu kuryādāvāhanaṃ budhaḥ /
Viṣṇusmṛti
ViSmṛ, 21, 13.1 atrāgnaukaraṇam āvāhanaṃ pādyaṃ ca kuryāt //
ViSmṛ, 65, 2.1 aśvinoḥ prāṇas tau ta iti jīvādānaṃ dattvā yuñjate mana ityanuvākenāvāhanaṃ kṛtvā jānubhyāṃ pāṇibhyāṃ śirasā ca namaskāraṃ kuryāt //
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 251.2 āvāhanāgnaukaraṇarahitaṃ hy apasavyavat //
Garuḍapurāṇa
GarPur, 1, 7, 4.1 āsanāvāhanaṃ pādyamarghyamācamanaṃ tathā /
GarPur, 1, 22, 6.2 āvāhanaṃ sthāpanaṃ ca pādyamarghyaṃ hṛdārpayet //
GarPur, 1, 23, 21.1 āvāhanaṃ sthāpanaṃ ca sannidhānaṃ nirodhanam /
GarPur, 1, 34, 29.1 āvāhanaṃ prakartavyaṃ devadevasya śaṅkhinaḥ /
GarPur, 1, 39, 5.5 anenāvāhanaṃ kuryātsthāpanaṃ saṃnidhāpanam /
GarPur, 1, 40, 14.1 āvāhanaṃ sthāpanaṃ sannidhānaṃ ca śaṅkara /
GarPur, 1, 99, 32.1 āvāhanāgnaukaraṇarahitaṃ tvapasavyavat /
GarPur, 1, 129, 13.2 gūṃ varma goṃ ca gaiṃ netraṃ goṃ ca āvāhanādiṣu //
Kālikāpurāṇa
KālPur, 54, 15.1 āvāhanaṃ tataḥ kuryād gāyatryā śirasā saha /
Mātṛkābhedatantra
MBhT, 6, 43.1 āvāhanaṃ tato mudrāṃ jīvanyāsaṃ prapūjanam /
Tantrasāra
TantraS, Viṃśam āhnikam, 21.0 atha liṅge tatra na rahasyamantraiḥ liṅgaṃ pratiṣṭhāpayet viśeṣāt vyaktam iti pūrvapratiṣṭhiteṣu āvāhanavisarjanakrameṇa pūjāṃ kuryāt ādhāratayā //
Tantrāloka
TĀ, 2, 27.1 sthānāsananirodhārghasaṃdhānāvāhanādikam /
TĀ, 17, 10.2 āvāhane mātṛkārṇaṃ mālinyarṇaṃ ca pūjane //
TĀ, 17, 13.2 āvāhanānantaraṃ hi karma sarvaṃ nigadyate //
TĀ, 17, 14.1 āvāhanaṃ ca saṃbodhaḥ svasvabhāvavyavasthiteḥ /
TĀ, 17, 16.2 āvāhanavibhaktiṃ prāk kṛtvā turyavibhaktitaḥ //
TĀ, 26, 42.2 etadāvāhanaṃ mukhyaṃ vyajanānmarutāmiva //
TĀ, 26, 46.2 paramārthena devasya nāvāhanavisarjane //
TĀ, 26, 48.2 āvāhanādikaṃ teṣāṃ pravṛttiḥ kathamanyathā //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 42.2 gaṅge cetyādinā devi tīrthamāvāhanaṃ caret //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 65.1 mudrādidarśanaṃ kāryam āvāhanaṣaḍaṅgakam /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 74.2 pīṭhapūjāṃ punardhyānaṃ tataścāvāhanaṃ caret //
ToḍalT, Caturthaḥ paṭalaḥ, 33.2 tataścāvāhanaṃ kṛtvā pañcamudrāḥ pradarśayet //
Ānandakanda
ĀK, 1, 3, 86.2 āvāhanāsanārghyādyair upacāraiśca ṣoḍaśaiḥ //
ĀK, 1, 3, 89.2 āvāhanādyaiḥ sampūjya gandhasragdīpakaiḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 5, 49.2 nātas tatrāsti yat teṣām āvāhanavisarjanam //
Haribhaktivilāsa
HBhVil, 1, 13.2 āvāhanādi tanmudrā āsanādisamarpaṇam //
HBhVil, 2, 78.1 pūrvaṃ prāṇapratiṣṭhāyās tāsām āvāhanāt param /
HBhVil, 4, 102.1 āvāhanamantraś cāyam /
HBhVil, 5, 259.2 udvāsāvāhane na staḥ sthirāyām uddhavārcane //
Uḍḍāmareśvaratantra
UḍḍT, 9, 40.2 iha kaśmīrakuṅkumena bhūrjapattre strīsadṛśīṃ pratimāṃ vilikhyāvāhanādikaṃ kṛtvā gandhapuṣpadhūpadīpādikaṃ dattvā tāmbūlāni nivedya sahasraṃ pratyahaṃ japet /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 2, 1.0 plāvayed ākāram āvāhanam //
ŚāṅkhŚS, 1, 16, 10.0 āvāhana uttame prayāje sviṣṭakṛnnigade sūktavāke cejyamānā devatā nigacchanti tasmān nigamasthānāni //