Occurrences

Bhāradvājagṛhyasūtra
Mānavagṛhyasūtra
Āpastambagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Liṅgapurāṇa
Garuḍapurāṇa
Tantrāloka

Bhāradvājagṛhyasūtra
BhārGS, 3, 17, 2.1 yadi puṇyāhakāla upavyāvarteta pitṝṇām āvāhanam //
Mānavagṛhyasūtra
MānGS, 2, 14, 29.1 atha devānām āvāhanaṃ vimukhaḥ śyeno bako yakṣaḥ kalaho bhīrur vināyakaḥ kūṣmāṇḍarājaputro yajñāvikṣepī kulaṅgāpamārī yūpakeśī sūparakroḍī haimavato jambhako virūpākṣo lohitākṣo vaiśravaṇo mahāseno mahādevo mahārāja iti /
Āpastambagṛhyasūtra
ĀpGS, 20, 12.1 īśānavad āvāhanam //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 2, 5.0 nāvāhanaṃ nāgnaukaraṇaṃ nātra viśve devāḥ svaditam iti tṛptipraśna upatiṣṭhatām ity akṣayyasthāne //
Liṅgapurāṇa
LiPur, 1, 79, 32.2 āvāhanaṃ susānnidhyaṃ sthāpanaṃ pūjanaṃ tathā //
LiPur, 2, 25, 67.1 kuṇḍasaṃskārānantaramakṣapāṭanaṃ ṣaṣṭhena viṣṭaranyāsamādyena vajrāsane vāgīśvaryāvāhanam //
Garuḍapurāṇa
GarPur, 1, 34, 29.1 āvāhanaṃ prakartavyaṃ devadevasya śaṅkhinaḥ /
Tantrāloka
TĀ, 17, 14.1 āvāhanaṃ ca saṃbodhaḥ svasvabhāvavyavasthiteḥ /
TĀ, 26, 42.2 etadāvāhanaṃ mukhyaṃ vyajanānmarutāmiva //