Occurrences

Vaikhānasagṛhyasūtra
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Garuḍapurāṇa
Kālikāpurāṇa
Mātṛkābhedatantra
Toḍalatantra
Śāṅkhāyanaśrautasūtra

Vaikhānasagṛhyasūtra
VaikhGS, 1, 13, 2.0 yathāvāhanaṃ sruveṇājyam ūrdhvaṃ nītvā juṣṭaṃ nirvapāmīti nirvāpaṃ karoti //
Rāmāyaṇa
Rām, Bā, 59, 10.2 cakārāvāhanaṃ tatra bhāgārthaṃ sarvadevatāḥ //
Kūrmapurāṇa
KūPur, 2, 22, 41.2 āvāhanaṃ tataḥ kuryāduśantastvetyṛcā budhaḥ //
Liṅgapurāṇa
LiPur, 2, 24, 23.1 pūrvahṛdā śivaśaktisamavāyena paramīkaraṇam amṛtīkaraṇaṃ hṛdayādimūlena sadyenāvāhanaṃ hṛdā mūlopari aghoreṇa saṃnirodhaṃ hṛdā mūlopari puruṣeṇa sānnidhyaṃ hṛdā mūlena īśānena pūjayediti upadeśaḥ //
LiPur, 2, 25, 96.2 āvāhanaṃ tathā nyāsaṃ yathā deve tathārcanam //
Matsyapurāṇa
MPur, 83, 26.2 rātrau ca jāgaramanuddhatagītatūryairāvāhanaṃ ca kathayāmi śiloccayānām //
MPur, 90, 5.2 tadvadāvāhanaṃ kuryādvṛkṣāndevāṃśca kāñcanān //
Viṣṇupurāṇa
ViPur, 3, 15, 18.2 kuryādāvāhanaṃ prājño devānāṃ tadanujñayā //
ViPur, 3, 15, 21.1 mantrapūrvaṃ pitṝṇāṃ tu kuryādāvāhanaṃ budhaḥ /
Viṣṇusmṛti
ViSmṛ, 21, 13.1 atrāgnaukaraṇam āvāhanaṃ pādyaṃ ca kuryāt //
ViSmṛ, 65, 2.1 aśvinoḥ prāṇas tau ta iti jīvādānaṃ dattvā yuñjate mana ityanuvākenāvāhanaṃ kṛtvā jānubhyāṃ pāṇibhyāṃ śirasā ca namaskāraṃ kuryāt //
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
Garuḍapurāṇa
GarPur, 1, 7, 4.1 āsanāvāhanaṃ pādyamarghyamācamanaṃ tathā /
GarPur, 1, 22, 6.2 āvāhanaṃ sthāpanaṃ ca pādyamarghyaṃ hṛdārpayet //
GarPur, 1, 23, 21.1 āvāhanaṃ sthāpanaṃ ca sannidhānaṃ nirodhanam /
GarPur, 1, 39, 5.5 anenāvāhanaṃ kuryātsthāpanaṃ saṃnidhāpanam /
GarPur, 1, 40, 14.1 āvāhanaṃ sthāpanaṃ sannidhānaṃ ca śaṅkara /
Kālikāpurāṇa
KālPur, 54, 15.1 āvāhanaṃ tataḥ kuryād gāyatryā śirasā saha /
Mātṛkābhedatantra
MBhT, 6, 43.1 āvāhanaṃ tato mudrāṃ jīvanyāsaṃ prapūjanam /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 42.2 gaṅge cetyādinā devi tīrthamāvāhanaṃ caret //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 74.2 pīṭhapūjāṃ punardhyānaṃ tataścāvāhanaṃ caret //
ToḍalT, Caturthaḥ paṭalaḥ, 33.2 tataścāvāhanaṃ kṛtvā pañcamudrāḥ pradarśayet //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 2, 1.0 plāvayed ākāram āvāhanam //