Occurrences

Baudhāyanadharmasūtra
Jaiminigṛhyasūtra
Vaikhānasagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Madanapālanighaṇṭu
Rasaratnākara
Rasārṇava
Ānandakanda
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 9.3 om aṅgārakaṃ tarpayāmi /
Jaiminigṛhyasūtra
JaimGS, 2, 9, 2.5 bhāskarāṅgārakau raktau śvetau śukraniśākarau /
JaimGS, 2, 9, 2.11 paścime śanaiścaraṃ vidyād rāhuṃ dakṣiṇapaścime paścimottarataḥ ketuṃ vṛttam ādityāya trikoṇam aṅgārakasya caturaśraṃ somāya bāṇaṃ budhāya dīrghacaturaśraṃ bṛhaspataye pañcakoṇaṃ śukrāya dhanuḥ śanaiścarāya rāhoḥ śūrpaṃ ketor dhvajam iti īśvaraṃ bhāskaraṃ vidyāt umāṃ somaṃ tathaiva ca /
JaimGS, 2, 9, 2.12 skandam aṅgārakaṃ caiva budho nārāyaṇaṃ sthitaḥ /
JaimGS, 2, 9, 4.2 vindhya aṅgārakadeśo madhyadeśo budhaḥ smṛtaḥ /
JaimGS, 2, 9, 6.0 khādiram aṅgārakāya pālāśaṃ somāyāpāmārgaṃ budhāyāśvatthaṃ bṛhaspataya audumbaraṃ śukrāya śamīṃ śanaiścarāya rāhor dūrvāḥ ketoḥ kuśāgram ity aṣṭāviṃśatim ājyāhutīr juhoti //
JaimGS, 2, 9, 7.0 etābhiḥ pakvāgner juhoty ādityāya ilodanaṃ haviṣyam annam aṅgārakāya somāya ghṛtapāyasaṃ payodanaṃ bṛhaspataye kṣīrodanaṃ śukrāya dadhyodanaṃ budhāya tilapiṣṭamāṣodanaṃ śanaiścarāya rāhor māṃsodanaṃ ketoś citrodanam iti //
JaimGS, 2, 9, 8.0 ā satyenety ādityāya agnir mūrdhā diva ity aṅgārakāya //
JaimGS, 2, 9, 17.0 raktam anaḍvāham aṅgārakāya //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 3.0 ādityaṃ tarpayāmi somaṃ tarpayāmyaṅgārakaṃ tarpayāmi budhaṃ tarpayāmi bṛhaspatiṃ tarpayāmi śukraṃ tarpayāmi śanaiścaraṃ tarpayāmi rāhuṃ tarpayāmi ketuṃ tarpayāmi grahāṃstarpayāmi //
Mahābhārata
MBh, 2, 11, 20.1 śukro bṛhaspatiścaiva budho 'ṅgāraka eva ca /
MBh, 3, 3, 19.2 somo bṛhaspatiḥ śukro budho 'ṅgāraka eva ca //
MBh, 3, 249, 10.1 aṅgārakaḥ kuñjaraguptakaśca śatruṃjayaḥ saṃjayasupravṛddhau /
MBh, 5, 141, 8.1 kṛtvā cāṅgārako vakraṃ jyeṣṭhāyāṃ madhusūdana /
MBh, 6, 3, 13.2 maghāsvaṅgārako vakraḥ śravaṇe ca bṛhaspatiḥ //
MBh, 6, 43, 38.2 samīyatuḥ susaṃkruddhāvaṅgārakabudhāviva //
MBh, 6, 43, 54.2 īkṣitṛprītijananaṃ śukrāṅgārakayor iva //
MBh, 7, 84, 27.2 yadṛcchayā nipatitaṃ bhūmāvaṅgārakaṃ yathā //
MBh, 8, 14, 1.3 vakrānuvakragamanād aṅgāraka iva grahaḥ //
Rāmāyaṇa
Rām, Ay, 4, 18.2 āvedayanti daivajñāḥ sūryāṅgārakarāhubhiḥ //
Rām, Ki, 12, 17.2 gagane grahayor ghoraṃ budhāṅgārakayor iva //
Rām, Ki, 36, 24.1 aṅgārakasamānānāṃ bhīmānāṃ bhīmakarmaṇām /
Rām, Ki, 40, 26.2 aṅgāraketi vikhyātā chāyām ākṣipya bhojinī //
Rām, Su, 13, 21.2 graheṇāṅgārakeṇaiva pīḍitām iva rohiṇīm //
Rām, Yu, 90, 30.2 ākramyāṅgārakastasthau viśākhām api cāmbare //
Amarakośa
AKośa, 1, 113.2 aṅgārakaḥ kujo bhaumo lohitāṅgo mahīsutaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 92.1 mama tv aṅgārako nāma vyālakaś cābhavat suhṛt /
BKŚS, 9, 97.1 aṅgārakam athāpaśyaṃ paśyantaṃ kusumālikām /
BKŚS, 9, 107.2 vegenākāśam utpatya prāgād aṅgārakaṃ prati //
BKŚS, 20, 125.1 vyālakāṅgārakau cāsya bhrātārau paricārakau /
BKŚS, 20, 126.2 so 'yam aṅgārako yo 'sau jahāra kusumālikām //
BKŚS, 20, 318.2 tenaiva ca kṛtānujñaḥ prāyām aṅgārakaṃ prati //
Kūrmapurāṇa
KūPur, 1, 39, 10.1 aṅgārako 'pi śukrasya tatpramāṇo vyavasthitaḥ /
KūPur, 2, 39, 93.2 aṅgārakanavamyāṃ tu amāvāsyāṃ tathaiva ca /
Liṅgapurāṇa
LiPur, 1, 60, 2.2 surasenāpatiḥ skandaḥ paṭhyate 'ṅgārako grahaḥ //
LiPur, 1, 82, 73.2 arkaḥ somo'ṅgārakaś ca budhaścaiva bṛhaspatiḥ //
LiPur, 2, 13, 4.2 vikeśī kathyate patnī tanayo 'ṅgārakaḥ smṛtaḥ //
LiPur, 2, 19, 23.1 somamaṅgārakaṃ devaṃ budhaṃ buddhimatāṃ varam /
LiPur, 2, 22, 58.1 somamaṅgārakaṃ caiva budhaṃ buddhimatāṃvaram /
LiPur, 2, 28, 70.1 somamaṅgārakaṃ caiva budhaṃ gurumanukramāt /
LiPur, 2, 50, 31.2 pīṭhe nyasya nṛpendrasya śatrumaṅgārakeṇa tu //
Matsyapurāṇa
MPur, 23, 40.1 nakṣatradaityāsurasainyayuktaḥ śanaiścarāṅgārakavṛddhatejāḥ /
MPur, 72, 16.1 aṅgāraka iti khyātiṃ gamiṣyasi dharātmaja /
MPur, 72, 41.1 bhaktyā yastu punaḥ kuryādevamaṅgārakāṣṭakam /
MPur, 93, 13.2 skandamaṅgārakasyāpi budhasya ca tathā harim //
MPur, 93, 17.1 saṃsmaredraktamādityamaṅgārakasamanvitam /
MPur, 93, 19.2 aṅgārakāya saṃyāvaṃ budhāya kṣīraṣaṣṭike //
MPur, 133, 20.2 bhārgavaścāṅgirāścaiva budho'ṅgāraka eva ca //
Viṣṇupurāṇa
ViPur, 2, 7, 8.1 aṅgārako 'pi śukrasya tatpramāṇe vyavasthitaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 30.2 āro vakro lohitāṅgo maṅgalo 'ṅgārakaḥ kujaḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 388.1 aṅgārakaḥ kujo bhaumo rauhiṇeyo budho dvijaḥ /
Garuḍapurāṇa
GarPur, 1, 16, 16.3 oṃ aṅgārakāya kṣitisutāya namaḥ /
GarPur, 1, 39, 12.1 raktamaṅgārakaṃ caiva āgneye pūjayeddhara /
GarPur, 1, 39, 15.5 oṃ aṃ aṅgārakāya namaḥ /
GarPur, 1, 60, 1.3 aṣṭāvaṅgārake caiva budhaispatadaśa smṛtāḥ //
GarPur, 1, 60, 7.1 meṣa aṅgārakakṣetraṃ vṛṣaḥ śukrasya kīrtitaḥ /
GarPur, 1, 60, 8.2 bhārgavasya tulā kṣetraṃ vṛściko 'ṅgārakasya ca //
Kathāsaritsāgara
KSS, 2, 3, 39.2 aṅgārakāsurasutāṃ śīghraṃ bhāryāmavāpsyasi //
KSS, 2, 3, 53.1 yo varāhaḥ praviṣṭo 'tra sa daityo 'ṅgārakābhidhaḥ /
KSS, 2, 3, 71.2 aṅgārako 'patadbhūmau niryajjīvo jagāda ca //
Kṛṣiparāśara
KṛṣiPar, 1, 71.2 calatyaṅgārake vṛṣṭirdhruvā vṛṣṭiḥ śanaiścare /
KṛṣiPar, 1, 77.2 aṅgārako yadā siṃhe tadāṅgāramayī mahī //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 238.2 aṅgārako bhṛṅgarajo bhṛṅgāhvaḥ sūryavallabhaḥ //
Rasaratnākara
RRĀ, R.kh., 6, 26.1 taṃ śuṣkaṃ sampuṭe dhāmyaṃ khadirāṅgārakair dṛḍham /
RRĀ, Ras.kh., 8, 130.2 pañcagavyena sammiśrāṃ khadirāṅgārakairdhamet //
Rasārṇava
RArṇ, 4, 35.2 cīramaṅgārakaḥ kiṭṭaṃ vajreṇāpi na bhidyate //
RArṇ, 4, 36.2 cīramaṅgārakaḥ kiṭṭaṃ vajramūṣā prakīrtitā //
Ānandakanda
ĀK, 1, 7, 102.1 koṣṭhīyantre vaṅkanāle khadirāṅgārakair dṛḍham /
ĀK, 1, 16, 76.1 kadalīkandacūrṇaṃ ca sindūrāṅgārakau tathā /
ĀK, 2, 1, 163.1 tacchuṣkaṃ sampuṭe dhāmyaṃ khadirāṅgārakairdṛḍham /
ĀK, 2, 8, 161.2 rekhābhinnaṃ laghu spaṣṭaṃ śilāṅgārakakardamam //
Āryāsaptaśatī
Āsapt, 2, 285.2 bhaumeneva nijaṃ kulam aṅgārakavatkṛtaṃ yena //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 30.2 bhavitā tanayaś caṇḍavīryo 'ṅgārakanāmakaḥ //
Rasakāmadhenu
RKDh, 1, 1, 168.2 viḍam aṅgārakaḥ kiṭṭaṃ vajreṇāpi na bhidyate //
RKDh, 1, 1, 169.3 viḍam aṅgārakaḥ kiṭṭaṃ vajramūṣā prakīrtitā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 64.2, 4.1 tasminnaṅgārakān kṣiptvā cullyāṃ vā ceṣṭikāsu ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 69, 9.1 sapatnīkān nṛpaśreṣṭha caturthyaṅgārake vrate /
SkPur (Rkh), Revākhaṇḍa, 115, 1.2 tato gacchenmahārāja tīrtham aṅgārakaṃ param /
SkPur (Rkh), Revākhaṇḍa, 115, 2.1 aṅgārakeṇa rājendra purā taptaṃ tapaḥ kila /
SkPur (Rkh), Revākhaṇḍa, 115, 10.1 caturthyaṅgārake yastu snātvā cābhyarcayedgraham /
SkPur (Rkh), Revākhaṇḍa, 115, 10.2 aṅgārakaṃ vidhānena saptajanmāni bhārata //
SkPur (Rkh), Revākhaṇḍa, 148, 1.2 tato gacchenmahīpāla tīrthamaṅgārakaṃ śivam /
SkPur (Rkh), Revākhaṇḍa, 148, 2.1 caturthyaṅgārakadine saṃkalpya kṛtaniścayaḥ /
SkPur (Rkh), Revākhaṇḍa, 148, 4.1 aṅgārakāyeti namaḥ karṇikāyāṃ prapūjayet /
SkPur (Rkh), Revākhaṇḍa, 148, 7.1 aṅgāraka mahātejā lohitāṅga namo 'stu te /
SkPur (Rkh), Revākhaṇḍa, 148, 12.2 evaṃ caturthe samprāpte caturthyaṅgārake nṛpa //
SkPur (Rkh), Revākhaṇḍa, 148, 24.2 aṅgārakapuraṃ yāti devagandharvapūjitaḥ //
Yogaratnākara
YRā, Dh., 240.1 pañcaṭaṅkapramāṇāṃ tāṃ mūṣāmaṅgārake kṣipet /